SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte टिक्ककं पूजनं च हिरण्यकलशादि स्नानादि १३ पूर्ववत् । कार का मृ । मू । अ । सगं | वा । चं । कुं । ती । क । वंशस्य चर्चनं पुष्पारोपणं धूपदानं च, ऋद्धिवृद्धिसर्षपमदनफलारोपणं, लग्नसमये सदशवस्त्रेणाच्छादनं मुद्रान्यासः चतुःस्त्रीप्रोङ्खनकं ध्वजाधिवासनं वासधूपादिप्रदानतः ॐ श्री ठः ध्वजावंशस्याभिमन्त्रणं, जवारक फलोह लिब| लिढौकनं आरात्रिकावतारणं अधिकृताजिनस्तुत्या चैत्यवन्दनकं शान्तिनाथकायोत्सर्गः श्रुतदे १ शान्तिदे २ शासनदे | ३ अम्बिका ४ क्षेत्रदेवी ५ अधिवासनादेवी ६ कायोत्सर्गः चतुर्विंशतिस्तवाचिन्तनं तस्या एव खुतिः, पातालमन्तरिक्षं | भुवनं वा या १ समस्तवैयावृत्त्यकर कायोत्सर्गः स्तुतिदानं, उपविश्य शक्रस्तवपाठः शान्तिस्तवादिभणनं बलिसप्तधान्यफलोहलिवासपुष्पधूपाधिवासनं, ध्वजस्य चैत्यपार्श्वेन प्रदक्षिणा करणं, शिखरे पुष्पाञ्जलिकलशस्नानं, ध्वजागृहे पञ्चरत्नानि क्षेपः, इष्टांशे ध्वजानिक्षेपः, सूरिमन्त्रेण वासनिक्षेपः, फलोहलिसप्तधान्य बलिमोरिण्डक मोदकादिवस्तूनां प्रभूतानां प्रक्षेपणं, महाध्वजस्य ऋजुगत्या दक्षिणकरे प्रतिमाया बन्धनं, प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या, सङ्घदानं अष्टाहिकापूजा, विषमदिने ३/५/७ जिनवालें कृत्वा स्वबलिं प्रक्षिप्य चैत्यवन्दनं विधाय शान्तिनाथादिका| योत्सर्गान् कृत्वा महाध्वजस्य छोटनं सङ्घादिपूजाकरणं यथाशक्त्या, ध्वजारोप गविधिरयम् । अथातः कलशारोपणविधिः For Private & Personal Use Only www.jainelibrary.org
SR No.600138
Book TitleSubodh Samachari
Original Sutra AuthorN/A
AuthorMacchindracharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1980
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy