SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ 40444444 दुवालसविहं सावगधम्मं उवसंपज्जित्ताणं विहरामि, प्रदक्षिणावासदानादिकं शेषं प्राग्वत् । यस्य सामायिकत्रतमारोप्यते षाण्मासिकं तस्यायं विधिः चैत्यवन्दननन्यादिकः प्राचीनः सामायिकाभिलापेन सर्वोऽपि कार्यः, नवरं कृते उत्सर्गे नूतनमुखवस्त्रिकायां तस्य वासनिक्षेपः कार्यः, तयैव सामायिकं षण्मासान् उभयसन्ध्यं गृह्णाति, ततो वारत्रयं नमस्कारपाठ कृत्वा - " करेमि भंते ! सामाइयं सावज्जं जोगं पञ्चक्खामि जाव नियमं पज्जुवासामि दुविहं तिविहेणं जाव | वोसिरामि, से य सामाइए चउन्विहे पन्नत्ते, तंजहा- दव्वओ ४, दव्वओ णं सामाइयं पडुच्च, खेत्तओ णं इह वा अन्नत्थ वा, कालओ णं जाव छम्मासं, भावओ णं जाव गहेणं न गहिज्जाभि जाव छले० सन्नि० ताव मे एसा सामाइयपडिवत्ती " वास्त्रयमुच्चार्यते, शिरसि वासदानमक्षताद्यभिमंत्रणेन प्रदक्षिणात्रयं कार्यते, शेषं प्राग्वत् २॥ दर्शनादिकाः प्रतिमा यः प्रतिपद्यते तस्य दर्शनप्रतिमामधिकृत्य तावद्विधिर्नन्द्यादिकः स एव दण्डकस्त्वेवम्“अहं भंते ! तुम्हाणं समीचे मिच्छत्तं दव्वभावभेयभिन्नं पञ्चक्खामि, दंसणपडिमं उवसंपज्जामि, नो मे कप्पईत्यादि | अणुप्पयाउं वा" इत्यन्तं तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करेंतंपि अन्नं न समणुजाणामि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600138
Book TitleSubodh Samachari
Original Sutra AuthorN/A
AuthorMacchindracharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1980
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy