SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीचन्द्रीया | वा प्रतिष्ठाप्य देवताऽऽह्वानं तदग्रतो भूत्वा ऊर्ध्वः सन् करोति ॐनमोऽहत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यग- प्रतिक्षावि धिः २४ सामाचारी तायाष्टदिग्विभागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ स्वाहा इत्यनेन, दिक् पालाश्चाहूयन्ते-इन्द्राय सायुधाय सवाहनाय सपरिजनाय इह जिनेन्द्रस्थापने आगच्छ २ स्वाहा १ ॐ अग्नये सायुधाय आगच्छ २ स्वाहा इत्यादिना, शेषाणामप्याइननं कुर्यात्, पुष्पाणामञ्जलिक्षेपश्च, ततो हरिद्रावचाडशोकवालकमोथग्रन्थिपर्णकप्रियङ्कमुरवासकचूरकुष्ठलतजतमालपत्रनागकेशरलवङ्गककोलजाइफल जातिपत्रिकानखच. न्दनसिल्हकप्रभृतिसौषधिस्नान-सकलौषधिसंयुत्या सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि जैनबिम्ब मन्त्रित. तन्नीर निवहेण ॥१०॥ ततः सिडजिनादिमन्त्रः सूरिणा दृष्टिदोषघाताय दक्षिणहस्तामर्षेण तःकाले बिम्बे न्यसनीयः, स चायम्-इहागच्छन्तु जिनाः सिद्धा भगवन्तः स्वसमये महानुग्रहाय भव्यानां भः स्वाहा, हुं क्षा ही वी न्हं भः। स्वाहा इत्ययं वा, लोहेनास्पृष्टश्वेतसिद्धार्थरक्षापोट्टालिका करे बन्धनीया, तदभिन्मत्रणमन्त्रः ॐक्षा क्ष्वी न्हीं स्वाहा, चन्दनटिक्ककं च, ततो जिनपुरतोऽञ्जलिं बद्धा विज्ञप्तिकावचनं कार्य, तच्चेदं-स्वागता जिनसिद्धाः प्रसाददाः सन्तु प्रसादधिया कुर्वन्तु अनुग्रहपरा भवन्तु भव्यानां स्वागतमनुस्वागतं, ततोऽञ्जलिमुद्रया सुवर्णभाजनस्थार्घ मन्त्र Jain Education intainta For Private & Personal use only lww.jainelibrary.org
SR No.600138
Book TitleSubodh Samachari
Original Sutra AuthorN/A
AuthorMacchindracharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1980
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy