________________
Jain Education Inte
नामप्यनुशास्तिर्दातव्या, पूर्व वस्त्रपात्र शिष्यादिका लब्धिर्गुर्वायत्ताऽऽसीत्, साम्प्रतं सर्वे तवाप्यनुज्ञातमिति वदति, ततोऽभिनव सूरिरुत्थाय सपरिवारो मौलमाचार्ये त्रिः प्रदक्षिणीकृत्य वन्दते, प्रवेदने च यथासामाचारी आयातं तपः कार्यते सोऽप्यन्यान् निष्पादयते १५ ॥
इदानीं योगविधिरुच्यते - नमिऊण जिणवराणं गणहरथेराण संजयाणं च । वोच्छामि सुविहियहियं जोगवि | हाणं अहं पयडं ॥ १ ॥ पियधम्मा सुविणीया लज्जालुयया तहा महासत्ता । उज्जुत्ता य विरत्ता दृढधम्मा सुट्ठियच| रित्ता ॥ २ ॥ जियकोहमाणमाया जियलोहा जियपरीसहा निरुया । मणत्रयणकायगुत्ता एरिसगा जोगवाहीओ ॥ ३ ॥ साहू सीलंगधरा आलोयणसलिलघोयकम्ममला । इहलोए निरवेक्खा आणाऍ गुरूण वट्टंता ॥ ४ ॥ जोगं पवज्ज| माणा सन्निहिमाई विवज्जिउं धीरा । चेच्चा असंजमंपिय रोगी इव किरियमावज्जे ॥ ५ ॥ काऊण कप्पतेप्पं भंडुवगरणाण तेप्पणिज्जाणं । लोयाईयं काउं वसहिं पडिलेहिउं कालो ॥ ६ ॥ उवहीए थोवगहणं आहारजओ तहेव निद्दजओ । अणगाढेसुवि एवं आगादि विसेसु कायव्वो ॥ ७ ॥ सज्झाओ चीइवंदण नंदीकडूणपयाहिणाईयं । उद्देस अणुनाए सुयसंधंगाण कायव्वं ॥ ८ ॥ तत्थ झागयाइ सत्तारक्खे मच्चुजोगे य वज्जित्तु अमियजोगे रविजोगे वा
For Private & Personal Use Only
Www.jainelibrary.org