SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीचन्द्रीया | सामाचारी. सम्यक्त्वविधिः१ तत्त्थाईए सम्मत्तारोवणविही भन्नइपसत्थे खेत्ते जिणभवणादिए पसत्थेसु तिहिकरणनक्खत्तमुहत्तचंदबलेसु परिक्खियगुणं सीसं विसिकयनेवत्थं चंदणकयभालटिक्कयं करधरियक्खयफलं तिपयाहिणीकयसमोसरणं सूरी अग्गओ काउं खमासमणदाणपुव्वं भणावेइ-सम्मत्ताइसामाइयतिगस्स आरोवणत्थं मम वासे खिवेह, तओ गुरू सूरिमंतेण सामन्नो गणिविज्जाए वासेऽभिमंतिय तस्स सिरे अक्खयचंदणजुए खिवेइ, रक्खं तस्स करेइ, खमासमणपुव्वं सम्मत्ताइतिगरस आरोव, णियं नंदिकट्टावणियं देवे वंदावेह, तओ सूरी सेहं वामपासे ठवित्ता चेइयाई तेण समं बंदइ वडुतियाहिं थुईहिं. तओ शान्तिनाथाराधनार्थं उट्ठाय काउस्सग्गं करेइ, चउवीसत्थयं सत्तावीसोस्सासमानं चिंतेइ "श्रीमते." इत्यादिस्तुतिं ददाति, द्वादशाङ्गयाराधनाथं कायोत्सर्गः, नमस्कारचिन्तनं तत्स्तुतिः, एवं श्रुतदेवता-शासनदेवता-समस्तवैयावृत्त्यकराणां कायोत्सर्गाः तत्स्तुतिदानं, नमस्कारपाठं कृत्वोपविश्य शक्रस्तवपाठः, अरिहणादिस्तोत्रमणनं, 'जय-IN वीयराये' त्यादिगाथापाठः, इतीय प्रक्रिया सर्वविधिषु तुल्या, तत्तन्नामोच्चारणकृतो विशेषः, चैत्यवन्दनानन्तरं खमासमणदाणपुव्वं भणइ-सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकआरोपावणियं नंदिकडावणियं काउ-11 Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600138
Book TitleSubodh Samachari
Original Sutra AuthorN/A
AuthorMacchindracharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1980
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy