SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte S तदुत्तरं चंदणचच्चियदाहिणकन्नाए गुरू परंपरागयं वद्धमाणविज्जं कन्ने कहेइ वार ३, तदुत्तरं नामकरणं, अज्जचंद | णामिगावईण परमगुणे साहित्ता महत्तराए अणुसट्ठि देइ, जहा - उत्तममियं पयं जिणवरेहिं लोगुत्तमेहिं पन्नत्तं । उत्त| मफलसंजणयं उत्तमजणसेवियं लोए ॥ १ ॥ धन्नाण निवेसिज्जइ धन्ना गच्छंति पारमेयस्स । गंतुं इमरस पारं पारं वच्चंति दुक्खाणं ॥ २ ॥ तहा वइणीणं च अणुसट्ठि देइ-ता कुलबहुनाएणं कज्जे निब्भत्थिएहिवि कर्हिचि । एईए पायमूलं आमरणंतं न मोक्तव्वं ॥ १ ॥ नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए | गुरुकुलवासं न मुंचति ॥ २ ॥ अणुनायमहत्तरपया समुदाएणं वंदणं दाउं पच्चक्खाणं निरुद्धाइ करेइ, सव्वलोगो वंदइ, थीजणो वंदणयं च तीए देइ, जिणहरे गुरूण समोसरणे य पूया कायव्वा, पवित्तिणीपए अणुन्नाए वत्थपत्ताइगहणं सयंपि तीए काउं कप्पइ १४ । गणानुज्ञाविधिस्त्वयम् - गुरुर्वासादिकं शिष्यशिरास प्रक्षिप्य इच्छाकारण तुम्हे अम्हं दिगाइअणुजाणावणियं १ एवं मौलगुरुः कदाचिद् आयुःपरिसमाप्तिसमयमवधार्य कृतानुयोगानुज्ञस्य अन्यस्य वाऽधिकगुणस्य गणानुज्ञां करोति, स च सुपात्रे कार्यः, | गणहरसदो गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ॥ १ ॥ तत्र (टीप्पितमिदं त्रयोदशशताब्दीयताडपत्र पुस्तके) यतः For Private & Personal Use Only www.jainelibrary.org
SR No.600138
Book TitleSubodh Samachari
Original Sutra AuthorN/A
AuthorMacchindracharya
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1980
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy