Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चतुर्विंश. यदधिष्ठिताः प्रतिष्ठा० स्तुतिदानं, अक्षताञ्जलिभतलोकसमतेन मङ्गलगाथापाठः कार्य:-नमोऽर्हसिद्धा. जह सिद्धाण पइट्ठा, समत्तलोयस्स मज्झयारंमि । आचंदसूरियं तह हाइ इमा सुप्पइट्ठत्ति ॥ १॥ जह सग्गरस पइट्ठा समत्थलोयस्स० ॥२॥ जह मेरुस्स पइट्ठा दीवसमुदा०॥ ३ ॥ जह लवणस्स पइठ्ठा समत्थउदही ॥४॥ जह जंबुस्स पइट्टा जंबुद्दीवाण मज्झ ॥ ५ ॥ पुष्पाञ्जलिक्षेपः, धर्मदेशना ॥ कलशप्रतिष्ठाविधिः ॥ श्लोक २६५ ॥
इच्चेसा गिहत्थसाहुसत्थाणुट्ठाणविहिपदरिसणपरा सिरिसीलभद्दसूरिधणेसरसृरिसिस्ससिरिचंदसरिसमुद्धरिया सुहबोहसामायारी सम्मत्ता ॥ इति बहुविधप्रतिष्ठाकल्पान् संवीक्ष्य समुद्धृतोऽयं श्रीश्रीचन्द्रसूरिणा ॥ समुच्चय. ग्रन्थाग्रम् १३८६॥ कमलवने पाताले क्षीरोदे संस्थिता यदि स्वर्गे । भगवति ! कुरु सांनिध्यं बिम्बे श्रीश्रमणसङ्घ च ॥ १ ॥
॥ इति श्रीसुबोधा सामाचारी समाप्ता ॥ ( १३०० मावशुदि १० गुरौ श्रीचन्द्रगच्छे मण्डनीय शुद्धांक ( ? ) सूरिभिलिखापिता इति ताडपत्रपुस्तके )
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104