Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रशस्तदिवसे ३५॥ स्नानं कृत्वा जिनबलिं विधाय भूतबलि प्रक्षिप्य चैत्यवन्दनं विधाय कङ्कणमोचनाद्यर्थं प्रतिNष्ठादेवताविसर्जनकायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं तस्यैव पठनं, श्रुतदेवी १, शान्तिः-उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्व
नदुनिमित्तादि । संपादितहितसम्पन्नामग्रहणं जयतु शान्तेः॥१॥क्षेत्र०, वैया० कायोत्सर्गः, ततः सौभाग्यमत्रन्यासपूर्वकं मदनफलोत्तारणं, स च ॐ अवतर २ इत्यादि ततो नन्दावर्तपूजनं विसर्जनं च, ॐ विसर २ स्वस्थानं गच्छ। २ स्वाहा, नन्दावर्त्तविसर्जनमन्त्रः । ॐविसर २ प्रतिष्ठादेवते ! स्वाहा इति देवताविसर्जनमन्त्रः । प्रतिष्ठावृत्तौ द्वादशमासिकस्नपनानि कृत्वा पूर्णे वत्सरे अष्टाहिकाविशेषः, पूजां च विधाय आयुग्रन्थि निबन्धयेत्, उत्तरोत्तरपूजा च यथा स्यात्तथा विधेयं, एवं-लेप्पाइमएवि विही बिंबे एसेव किन्तु सविसेसं । कायव्वं ण्हाणाई दप्पणसंकेतपडिबिंबे ॥१॥
ॐ क्षि नमः अम्बिकादीनामधिवासनामन्त्रः। ॐ ही लूँ नमो वीतरागाय स्वाहा, तेषामेव प्रतिष्ठामन्त्रः, यहा ॐ yही मी स्वाहेति देवीप्रतिष्ठामन्त्रः । अञ्जल्याकारहस्तोपरि हस्त आसनमद्रा। चप्पुटिका प्रवचनमुद्रा । नन्दावर्त्तपू
जनोच्चारणविधिरयं-प्रथमवलके नमोऽहयः नमः सिद्धभ्य इत्यादि नमो ज्ञानदर्शनचारित्रेभ्यः, द्वितीये वलके ॐ मरुदेवीए स्वाहा १ ॐ विजया २ सेणा ३ सिद्धार्था ४ मङ्गला ५ सुसीमा ६ पृथ्वी ७ लक्ष्मणा ८ रामा ९
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104