Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
६ किंनरादीन्द्रादिभ्यः ७ तद्देवीभ्यः ८ तदुपरि वलके गृहद्वयरनिवेशित इन्द्राय स्वाहा १ ॐ अग्नये स्वाहा २ ॐ यमाय स्वाहा ३ ॐ नैर्ऋतये स्वाहा ४ ॐ वरुणाय स्वाहा ५ ॐ वायवे स्वाहा ६ ॐ कुबेरा य स्वाहा ७ ॐ ईशानाय स्वाहा ८ सदसेण धवलवत्थेण वेढिओ वासपुप्फधूवेण । अभिमंतियं तिवारा सूरिणा सूरिमंतेणं ॥ १ ॥ प्रतिष्ठा कार्या ॥ थुइदाणमंतनासो, आहवणं तह जिणाण दिसिबंधो । नेत्तुम्मी - लण देसण गुरुअहिगारा इहं कप्पे ॥ १ ॥ राया बलेण वढ्ढइ जसेण घवलेइ सयलदिसिभाए । पुन्नं बंधइ विउलं सुपट्टा जस्स देसंमि ॥ २ ॥ उवहणइ रोगमारिं दुब्भिक्खं हणइ कुणइ सुहभावे । भावेण कीरमाणा सुप - इट्ठा सयललोयस्स ॥ ३ ॥ जिनबिम्बपइटुं जे करिति तह कारविंति भत्तीए । अणुमन्नंति पइदिणं सव्वे सुहभायणं | होति ॥ ४ ॥ दव्वं तमेव मन्नइ जिनबिम्बपइगुणाइकज्जेसु । जं लग्गइ तं सहलं दुग्गइजणणं हवइ सेसं ॥ ५ ॥ | एवं नाऊण सया जिणवरबिम्बस्स कुणह सुपइटुं । पावेह जेण जरमरणवज्जियं सासयं ठाणं ॥ ६ ॥ इत्येते प्रतिष्ठा - गुणाः ॥ ॐविद्युत्स्फुलिङ्गे महाविद्ये सर्वकल्मषं दह २ स्वाहा, कल्मषदहनमन्त्रः । ॐ नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं ॐनमो लोए सव्वसाहूणं ॐ नमो आगासगामीणं नमो चारणाइलडीणं जे इमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104