Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ध्वजारोपणविधिः२५
किन्नरकिंपुरिसमहोरगगरुलसिद्धगंधव्वजक्खरक्खसपिसायभूयपेयडाइणिपभियओ जिणघरनिवासिणो नियनियनिलय- सामाचारी ट्ठिया पवियारणो संनिहिया असन्निहिया य ते सव्वे विलेवणध्वपुप्फफलसणाहं बलिं पडिच्छंता तुढिकरा भवंतु |
पुट्ठिकरा भवंतु सिवकरा भवंतु संतिकरा भवंतु सत्थं जणं कुव्वंतु सव्वं जिणाणं सन्निहाणपभावओ पसन्नभावत्तणेण सव्वत्थ रक्खं करंतु सव्वत्थ दुरियाणि नासिंतु सव्वासिवमुवसमंतु संतितुहिपुट्ठिसिवसंतिसत्थयणकारिणो भवंतु स्वाहा ॥ ध्वजारोपणविधिरुच्यते-भूमिशुद्धिर्गन्धोदकपुष्पादिसत्कारः पवित्रस्थानाजलानयनं अमारिघोषणं सङ्घाहाननं दिक्पालस्थापनं वेदिकाविरचनं नन्दावर्त्तलेखनं, ततः सूरः कङ्कणमुद्रिकाहस्तः सदशवस्त्रपरिधान: सकलीकरणं शुचिविद्यां चारोपयति, स्नपनकारानभिमन्यते, अभिमत्रितदिशाबलिप्रक्षेपणं धपसहितं सोदकं क्रियते-ॐ ही वी सर्वोपद्रवं रक्ष २ स्वाहा, इति बल्यभिमन्त्रणम् । दिक्षालाहाननम्-ॐ इन्द्राय सायुधाय सवाहनाय सपरिजनाय इह ध्वजारोपणे आगच्छ २ स्वाहा, एवं ॐ अग्नये ॐ यमाय ॐ नैर्ऋतये ॐ वरुणाय ॐ वायवे ॐ कुबेराय ॐ ईशानाय ॐ नागाय ॐ ब्रह्मणे आगच्छ २ स्वाहा ।। शान्तिबलिपूर्वकं विधिना मूलप्रतिमास्नानं. तदनु चैत्यवन्दनं सङ्घसहितेन गुरुणा कार्य, वंशे कुसुमाञ्जलिक्षेपः।
1THI४७॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104