Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 91
________________ Jain Education Inte शासनदेवी १ क्षेत्रदेवी २ समस्तवैया • ३, धूपमुत्क्षिप्याच्छादनमपनयेत् लग्नसमये, ततो घृतभाजनमग्रे कृत्वा सौवीरकघृतमधुशर्कराभृतरूप्यवर्त्तिकायां सुवर्णशलाकया प्रतिमानेत्रोन्मीलनं वर्णन्यासपूर्वकं यथा -हां ललाटे श्रीँ नयनयोः ही हृदये हैं सर्वसन्धिषु लौं सिंहासने विलिख्य प्राकारेण वेष्टथेत्त्रिगुणं व्योम्न अन्ते कौं समालिखेत्, प्राकारः कुम्भकेन न्यासः शिरसि अभिमन्त्रितवासदानं दक्षिणकर्णे श्रीखण्डादिचर्चित आचार्यमन्त्रन्यासः, प्रतिष्ठामन्त्रेण त्रिपञ्चसप्तवारान् सर्वाङ्ग प्रतिमां स्पृशेत् चक्रमुद्रया, सामान्ययतिं प्रति मन्त्रो यथा वीरे २ जयवीरे सेणवीरे महावीरे जये विजये जयंते अपराजिते स्वाहा, अयं प्रतिष्ठामन्त्रः, ततो दधिभाण्डकादर्शकं दर्शनं दृष्टेचक्षूरक्षणाय सौभाग्याय स्थैर्याय च समुद्रा मन्त्रा न्यसनीयाः, ॐअवतर २ सोमे २ कुरु २ वग्गु २ इत्यादिकं, ततः सौभाग्य मुद्रादर्शनं १, सुरभिमुद्रा ३ कृताञ्जलि ४ गरुडा पर्यन्ते पुनरप्यवमननस्त्रीभिः, इह च स्थिरप्रतिमाधः घृतवर्त्तिकाश्रीखण्डतन्दुलयुतपञ्चधातुकं कुम्भकारचक्रमृत्तिकासहितं पूर्वमेव बिम्बं निवेशसमये न्यसेत्, तत ॐ स्थावरे तिष्ठ २ स्वाहा इति स्थिरीकरणमन्त्रो न्यसनीयः, चलप्रतिष्ठायां तु नैषः, नवरं चलप्रतिमाधः सशिरस्कदर्भों वालुका च प्रथमत एव वामाङ्गे न्यसनीया, तत्र च ॐ जये श्रीँहीँ सुभद्रे नम इति मन्त्रश्च न्यस्यः, ततः पद्ममुद्रया रत्नासन For Private & Personal Use Only 1979+37129 Www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104