Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीचन्द्रीया सामाचारी
॥ ४३ ॥
Jain Education Int
सूरिमन्त्रेणाधिवासनं च वारत्रयं कार्य, ततो गन्धपुष्पयुक्तसप्तधान्यस्त्रपनमञ्जलिभिः तच्चेदम् - सालि-यव-गोधूम-मुद्गवह चनक-चवलका इति, पुष्पारोपणं धूपोत्पाटनं, ततः स्त्रीभिरविधवाभिश्चतसृभिरधिकाभिर्वा प्रोक्षणकं यथाशक्त्या हिरण्यदानं च ताभिरेव पुनः प्रचुरलड्डुकादिबलिकरणं, पुटिकाः ३६० दीयन्ते ततः श्राद्धा आरात्रिकाऽवतारणं मङ्गलदीपं च कुर्वन्ति चैत्यवन्दनं कायोत्सर्गोऽधिवासनादेव्याः चतुर्विंशतिस्तवचिन्तनं, तस्या एव स्तुतिः - विश्वा| शेषसुवस्तुषु मन्त्रैर्याऽजस्रमधिवसति वसतौ । सेमामवतरतु श्रीजिनतनुमधिवासनादेवी ॥ १ ॥ यद्वा- पातालमन्तरिक्षं भवनं वा या समाश्रिता भवने । साऽत्रावतरतु जैनीं प्रतिमामधिवासना देवी ॥ २ ॥ ततः श्रुतदेवी २ शान्ति ३अम्बा ४ क्षेत्रदेवी ५ शासनदेवी ६ समस्तवैया ० ७ कायोत्सर्गाः । या पाति शासन जैनं, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्ध्यर्थे, भूयाच्छासनदेवता ॥ १ ॥ पुनरपि धारणोपविश्य कार्या सूरिणा, स्वागता जिनाः सिद्धा इत्यादिनेति ॥ | अधिवासनाविधिरयम् - अधिवासना रात्रौ दिवा प्रतिष्ठा प्रायशः कार्या, इतरथाऽपि कञ्चित्कालं स्थित्वा विभिन्ने प्रति - ठालने प्रतिष्ठा विधेया, तत्र प्रथमं शान्तिबलिः चैत्यवन्दनं प्रतिष्ठादेवतायाः कायोत्सर्गः चतुर्विंशतिस्तवाचिन्तनं, ततः स्तुतिदानं - यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं सा विशतु देवता सुप्रतिष्ठमिदम् ॥ १ ॥
For Private & Personal Use Only
प्रतिष्ठावि धिः २४
॥ ४३ ॥
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104