Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीचन्द्रीया ॥ १७ ॥ मन्त्रपवित्रितपयसा प्रकृष्टकरतरिकासुगन्धयुजा । विहितप्रणताभ्युदयं बिम्बं स्नपयामि जैनेन्द्रम् ॥ ५॥ प्रतिष्ठ सामाचारी
कस्तूरिकास्नानम्-अतिसुरभिबहुलपरिमलवासितपानेन मृगमदस्नानैः । मन्त्रैः कृतैः पयोभिः स्नपयामि शिवाढ्य४२" जिनबिम्बम् ॥ ॥ स्नाने पुष्पाञ्जलिक्षेपः नानासुगन्धपुष्पौघरञ्जिता चञ्चरीककृतनादा । धूामोदविमिश्रा पतता-|
पुष्पाञ्जलिबिम्बे ॥ १८ ॥ शहजलकलश १०८ स्नानविधिः-चके देवेन्द्रराजैः सुरगिरिशखरे योऽभिषेकः पयोभिनृत्यन्तीभिः सुराभिललितपदगमं तूर्यनादैः सुदीप्तैः । कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भैबिम्ब जैनं प्रतिष्ठाविधिवचनपरः स्नापयाम्यत्र काले॥१९॥ ततोऽभिमन्त्रितचन्दनेन सूरिर्वामधृतदक्षिणकरेण प्रतिमा सर्वाङ्गमालेपयति कुसुमारोपणं धृपोत्पाटनं वासनिक्षेपः सुरभिमुद्रादर्शनं पद्ममुद्रा ऊर्ध्वा दर्श्यते अञ्जलिमुद्रादर्शनं च ।। प्रियङ्गुकर्पूरगौरोचनाहस्तलेपः अधिवासनामंत्रेण करे ऋद्धिवृद्धिसमेतमदनफलाख्यकंकणबन्धनं, स चायम्-ॐनमो खीरासवलहीणं ॐनमो महुयासवलहीणं ॐनमो संभिन्नसोईणं ॐनमो पयाणुसारीणं ॐनमो कुट्ठबुद्धीणं । जमियं विज्जं पउंजामि सा मे विज्जा पसिज्झउ ॐअवतर २ सोमे २ कुरु २ ॐवग्गु निवग्गु सुमणे सोमणसे || महुमहुरए कविल ॐकक्षः स्वाहा, अधिवासनामन्त्रः, यहा ॐनमः शान्तये हूं क्षं हूं सः कंकणमन्त्रः ५, अधि
T॥४२॥
Jain Education i
al
For Private & Personal use only
T
w w.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104