Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 87
________________ पूर्वकं निवेदयेत्, स च ॐभः अर्धे प्रतीच्छन्तु पूजां गृह्णन्तु जिनेद्राः स्वाहा, सिद्धार्थदध्यक्षतघृतदर्भरूपश्चार्य उच्यते, ततः-इन्द्रमग्निं यमं चैव, नितिं वरुणं तथा । वायुं कुबेरमीशानं, नागं ब्रह्माणमेव च ॥१॥ ॐइन्द्राय आगच्छ| २ स्वाहा इत्याद्याहूतदिक्पालांर्घदानं, ततः कुसुमस्नानम्-अधिवासितं सुमन्त्रैः सुमनःकिंजल्कराजितं तोयम् । तीर्थजलादिसुपृक्तं कलशोन्मुक्तं पततु बिम्बे ॥११॥ ततः सिल्हककुष्ठमांसिगुरुचन्दनागुरुकर्पूरादियुक्तगन्धस्नानिकास्नान-गन्धाङ्गनानिकया सन्मृष्टं तदुदकस्य धाराभिः । स्नपयामि जैनबिम्ब कर्मोघोच्छित्तये शिवदम् ॥ १२ ॥ गन्धा एव शुक्लवर्णा वासा उच्यन्ते, त एव मनाकृष्णा गन्धा इति, ततो वासस्नानम्-हृद्यैराल्हादकरैः स्पृहणीयैर्मछन्त्रसंस्कृतजैनम् । स्नपयामि सुगतिहेतोर्बिम्बं अधिवासितं वासैः ॥ १३ ॥ चन्दनस्नानम्-शीतलसुरससुगन्धिमनो मतश्चन्दनद्रुमसमुत्थः । चन्दनकल्कः सजलो मन्त्रयुतः पततु जिनबिम्बे ॥ १४॥ कुङ्कुमस्नानम्-कश्मीरजशचिलिप्तं बिम्बं तन्नीरधारयाऽभिनवम् । सन्मन्त्रयुक्तया शुचिजैनं स्नपयामि सिद्धयर्थम् ॥ १५॥ तत आदर्शकदर्शनं ततस्तीर्थोदकस्नानम्-जलधिनदीहदकुण्डेषु यानि तीथोंदकानि शुद्धानि। तैर्मन्त्रसंस्कृतरिह बिम्बं स्नपयामि सिद्धयथम्॥१६॥ कर्पूरस्नानं-शशिकरतुषारधवला उज्ज्वलगन्धा सुतीर्थजलमिश्रा। करोइकधारा सुमन्त्रसूता पततु बिम्बे Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104