Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 85
________________ • दुम्बरशिरीषछल्ल्यादिकल्कसन्मृष्टे । बिम्बे कषायनीरं पततादधिवासितं जैने ॥ ३ ॥ ततो गजवृषभविषाणो घृत पर्वतवल्मीकमहाराजहारनदीसङ्गमोभयतटपद्मतडागोड़वमृत्तिकास्नान-पर्वतसरोनदीसङ्गमादिमृद्भिश्च मन्त्रपूतामिः ।। उद्वर्त्य जैनबिम्बं स्वपयाम्यधिवासनासमये ॥४॥ ततश्छगणमूत्रघृतदधिदुग्धदर्भरूपपञ्चाङ्गदर्भोदकेन पञ्चगव्यस्नानम्|जिनबिम्बोपरि निपतघृतदधिदुग्धादिद्रव्यपरिपूतम् । दर्भोदकसंमिश्रं पञ्चगवं हरतु दुरितानि ॥५॥ सहदेवीबलाशतमूलीशतावरीकुमारीगुहासिंहीव्याघ्रीसदौषधिस्नान-सहदेव्या दसदौषधिवर्गणोद्वार्त्तितस्य बिम्बस्य । सम्मिश्रं । बिम्बोपरि पतज्जलं हरतु दुरितानि ॥६॥ मयूरशिखाविरहकङ्कोल्ललक्ष्मणाशङ्खपुष्पीशरपुलविष्णुकान्तचाकङ्कासाक्षीमहानालीमालिकास्नानम्-सुपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा । बिम्बेऽधिवाससमये यच्छन। सौख्यानि निपतन्ती ॥ ७ ॥ कुष्ठप्रियङ्कवचालोद्र उशीरदेवदारुदूर्वामधुयष्टिकाऋद्धिवृद्धिप्रथमाष्टवर्गस्नानं-नानाIN कुष्ठाद्यौषधिसन्मृष्टे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मन्त्रं कौघं हन्तु भव्यानाम् ॥ ८ ॥ मेदमहामेदकङ्कोलखीर- कोलजीवकऋषभकनखीमहानखीद्वितीयाष्टकवर्गस्नानं-मेदाद्यौषधिभेदोऽपरोऽष्टवर्गः सुमत्रपरिपूतः । निपतद । बिम्बस्योपरि सिद्धि विदधातु भव्यजने ॥ ९ ॥ ततः सूरिरुत्थाय गरुडमुद्रया मुक्ताशुक्तिमुद्रया परमेष्ठिमुद्रया । - Jain Education inte For Private & Personal use only Plw.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104