Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 83
________________ सरिः प्रत्यग्रवस्त्रपरिधानः स्नात्रकारयुक्तः शुचिरुपोषितो भूत्वा पूर्व प्रतिमाग्रतश्चतुर्विधश्रमणसङ्घसहितोऽधिकृतस्तुत्या | देववन्दनं करोति, ततः शान्तिनाथश्रुतदेवीशासनदेवीअम्बिकाऽच्छुप्तासमस्तवैयावृत्त्यकराणां कायोत्सर्ग, ततः सूरिः कङ्कणमुद्रिकाहस्तः सदशवस्त्रपरिधानः आत्मनः सकलीकरणं शचिविद्यां चारोपयति, तच्चेदम-ॐनमो अरिहंताणं हृदये ॐनमो सिद्धाणं शिरसि ॐनमो आयरियाणं शिखायां ॐनमो उवज्झायाणं कवचं ॐनमो लोए सव्यसाहूणं । अस्त्रं । इति सकलीकरणम् । ततः ॐनमो अरहंताणं ॐनमो सिद्धाणं ॐनमो आयरियाणं ॐनमो उवज्झायाणं ॐनमो सव्वसाहूर्ण ॐनमो आगासगामीणं ॐहः क्षः नमः इति शुचिविद्या, अनया त्रिपञ्चसप्तवारानात्मान ! परिजपेत, ततः स्नपनकारानभिमन्त्र्याभिमन्त्रितदिशा बलिप्रक्षेपणं धूपसहितं सोदकं क्रियते, ॐ हीं लक्ष्वी सर्वोपद्रवं बिम्बस्य रक्ष २ स्वाहा इत्यनेन बल्यभिमंत्रणं, कुसुमाञ्जालक्षेपः- अभिनवसुगसन्धिविकसितपुष्पौधभृता सुधपगन्धाढ्या । बिम्बोपरि निपतन्ती सुखानि पुष्पाञ्जलिः कुरुताम् ॥ १॥ तदनन्त. रमाचार्येण मध्याङ्गुलीहयोडीकरणेन तर्जनीमुद्रा रौद्रदृष्टया देया, तदनन्तरं वामकरे जलं गृहीत्वा छण्टनीया, ततस्तिलकं पूजनं च प्रतिमायाः मुद्गरमुद्रादर्शनं अक्षतभृतस्थालदानं वज्रगरुडादिमुद्राभिर्बिम्बस्य Jain Education intamational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104