Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
.
श्रीचन्द्रीया सामाचारी
| धिः २४
-
-
तह सुयसंजमसहिओ सत्तो भवदुहस्स ॥ ४ ॥ दाणं सील तव भावणाउ धम्मस साहणं भणिया । ताओ एय- प्रतिष्ठान विहाणे बहुपडिपुन्नाउ नायव्वा ॥ ५॥ | अथातः संप्रवक्ष्यामि, प्रतिष्ठालक्षणं स्फुटम् । जिनशास्त्रानुसारेण, नत्वा वीरं जिनोत्तमम् ॥ १॥ इह तावदादौ निष्पन्नबिम्बस्य महोत्सवेन शुभवारतिथिनक्षत्रयोगेषु आयतने प्रतिष्ठास्थाने कृतविचित्रवस्त्रोल्लोचे पूर्वोत्तरदिगभिमुखस्य स्थापना, जघन्यतोऽपि हस्तशतप्रमाणक्षेत्रशुद्धिः, तत्र च गन्धोदकपुष्पप्रकरादिभिः सत्कारः अमारिघो-/ षणं राजष्टच्छनं विज्ञानिकसन्माननं सङ्घाह्वाननं महोत्सवेन पवित्रस्थानाज्जलानयनं वेदिकारचना दिक्पालस्थापन, स्नपनकाराश्च समुद्राः सकङ्कणा अक्षताङ्गा दक्षा अक्षतेन्द्रियाः, कृतबिम्बस्थापनानन्तरं श्रीखण्डरसेन ललाटे ॐहाँ हृदये ॐ ही जान्वोः न्हौ पादयोः झे इतिबीजाक्षरा न्यसनीयाः अनमोऽर्ध्य प्रतीच्छन्तु पूजां गृह्णन्तु जिनेद्राः स्वाहा । कवचरक्षा, अखण्डितोज्ज्वलवेषा उपोषिता धर्मबहुमानिनः कुलजाश्चत्वारः करणीयाः, तत्रैव मङ्गलाचारपूर्वकमविधवाभिश्चतुःप्रभृतिभिः प्रधानोज्ज्वलनेपथ्याभरणाभिर्विशुद्धशीलाभिः सकङ्कणहस्ताभिर्नारीभिः पञ्चरत्नकषायमाङ्गल्यमृ त्तिकामूलिकाऽष्टवर्गसर्वोषध्यादीनां वर्त्तनं कारणीय क्रमेण, ततो भूतबलिपूर्वकं विधिना पूर्वप्रतिष्ठितप्रतिमास्नानं, ततः
Jain Education
For Private & Personal use only
ww.jainelibrary.org

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104