Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीचन्द्रीया सामाचारी
.४०॥
वज्ररक्षामन्त्रेण ॐ ह्रींक्ष्वी इत्यादिना कवचं करायं दिग्बन्धश्चानेनैव, ततः श्रावकाः सप्तधान्यं सण (मुष्टिप्रायेण) प्रतिष्ठावि
|धि:२४ १ लाजा २ कुलत्थ ३ यव ४ कङ्क ५ उडद ६ सर्षप ७ रूपं प्रतिमोपरि क्षिपन्ति, जिनमुद्रया कलशाभिमन्त्रणं जलाद्यभिमन्त्रणं जलायभिमन्त्रणमन्त्राश्चैते-ॐ नमो यः सर्वशरीरावस्थिते महाभूते आ ३ आप ४ ज ४ जलं. गह्न ३ स्वाहा, जलाभिमन्त्रणमन्त्रः, ॐनमो यः सर्वशरीरावस्थिते पथ २ गन्धान गह्न ३ स्वाहा, गन्धाधिवासनमन्त्रः, सौषधिचन्दनसमालम्भनमन्त्रः । ॐनमो यः सर्वतो मे मे मेदिनी पुष्पवती पुष्पं गह्न २ स्वाहा । पुष्पाधिवासनामन्त्रः ॐनमो यः सर्वतेलिं दह २ महाभूते तेजोऽधिपति धुधुधूपं गृह्ण २ स्वाहा । धूपाभिमन्त्रणमन्त्रः । पञ्चरत्नकग्रन्थिरङ्गुल्यां ( दक्षिणस्यां ) बध्यते, ततः पञ्चमङ्गलसूचकं मुद्रामन्त्राधिवासितैर्जलादिद्रव्यैर्गीततूर्यपूर्वकं सुकुशलस्नात्रकारैः स्नात्रकरणं, तद्यथा हिरण्यकलशचतुष्टयस्नान-सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसम्मिश्रम् । पततु जलं बिम्बोपरि सहिरण्यं मन्त्रपरिपूतम् ॥१॥ सर्वस्त्रात्रेष्वन्तरा शिरसि पुष्पारोपणं धूपश्च १। ततः प्रवालमौक्तिक. सुवर्णरजतताम्रगर्भ पञ्चरत्नजलस्नान-नानारत्नौघयुतं सुगन्धिपुष्पाधिवासितं नीरम् । पतताहिचित्रवर्ण मन्त्राढ्यं स्थापनाबिम्बे ॥ २॥ ततः प्लक्षाश्वत्थशिरीषोदुम्बरवटान्तरच्छल्लीकषायनानं प्लक्षा (पार्श्वपिप्पल)श्वत्थो ( पिप्पल )-IN
SNESS
Jain Education
1
For Private & Personal use only
Glow.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104