Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 92
________________ भीचन्द्रीया सामाचारी .४४॥ स्थापन कार्यमिति वदता यथा इदं रत्नमयमासनमलङ्कुर्वतु इहोपविष्टा भव्यानवलोकयन्तु हृष्टदृष्ट्या जिनाः स्वाहा, प्रतिष्ठावि धिः २४ ॐ ह्मये गन्धान्नः प्रतीच्छन्तु स्वाहा ॐ झये पुष्पाणि गृह्णन्तु स्वाहा ॐ झये धूपं भजन्तु स्वाहा ॐ ह्मये भूत. बलिं जुषन्तु स्वाहा ॐ ह्मये सकलसत्त्वालोककर अवलोकय भगवन् ! अवलोकय स्वाहा इति पठित्वा पुष्पाञ्जलित्रयं क्षिपेत, ततो वस्त्रालङ्कारादिभिः समस्तपूजा माइसाडी कङ्कणिकारोपश्च पुष्पारोपणं बल्यादिश्च मौरिडामुंहालियप्रभृतिको दीयते, ततो लवणावतारणं आरात्रिकस्यावतारणं मङ्गलप्रदीपस्य च कारणं, ततः सङ्घन सहितः चैत्यवन्दनं ।। कायोत्सर्गाः श्रुतदेव्यादीनां 'सुयसंतिखेत्तपवयणाईणं तिवचनात शक्रस्तवपाठः शान्तिस्तवभणनं, ततोऽखण्डाक्षताञ्जलिभृतलोकसमेतेन मङ्गलगाथापाठः कार्यः नमोऽर्हत्सिद्धाचार्येत्यादिपूर्वकं, यथा-जह सिद्धाण पइट्ठा तिलोयचूडा मणिमि सिद्धिपए । आचंदसूरियं तह होउ इमा सुप्पइट्टत्ति ॥ १॥ जह सग्गस्स पइट्ठा समत्थलोयरस मज्झयारंमि। आ०॥२॥ जह मेरुस्स पइछा दीवसमुदाण मज्झयारंमि । आ• ॥ ३ ॥ जह जंबूरस पइठ्ठा जंबुद्दीवाण मज्झ. ४ ॥ जह लवणस्स पइट्ठा समत्थउदहीण मज्झ० ॥ ५॥ इति पठित्वाऽक्षतान् त्रिः क्षिपेत्, पुष्पाञ्जलींश्च क्षिपेत् । ततः प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या, ततः सङ्घदानं मुखोद्घाटनं दिनत्रयं पूजा अष्टाह्निकापूजा वा, तत्रापि 1880 Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104