Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
आराधना.
सामाचारी
ओ.' गाहा 'आयरिय उवज्झाए.' गाथा 'खानेमि सब्बे जीये' ततो नमस्कारत्रयपूर्व "अरिहं देवो गरुणो ससाहुणो जिणमयं मह पमाणं" इति रम्यक्त्वं, 'करेमि भंते ! सामाइयं' वार ३ उच्चायते, 'पढमे भंते ! महव्वए । इत्यादिवतारोपणम्, एकैकं वार ३ उच्चायते, जाव इच्चेइयाइं०, चत्तारि मंगलं जाव केवलिपन्नत्तं धम्म सरणं पवज्जामि, चउसरणगमण दुक्कडगरिहा, नमो समणस भगवओ महइमहावीरवडमाणसामिस्स उत्तिमट्टे ठायमाणो पच्चस्वाइ सव्वं पाणाइवायं जाव मिच्छादसणसल्लं, इच्चेइयाइं अट्ठारस पावट्ठाणाई बोसिरइ, सव्वं पाणावायं गाथा ३, तत. स्तदिवसं भवचरिमं पच्चक्खाइ तिविहंपि आहारं अस० सा० खा० ३ अन्नत्थणाभोगणं ४ बोसिरइ, आद्यागारहिकोच्चार, तद्यथा-भवचरिमं निरागारं पञ्चक्खाइ सव्वं असणं सव्वं खाइमं सव्वं साइमं अन्नत्थणाभोगेणं सहसागारेणं अईयं निन्दामि पडुप्पन्नं संवरेमि अणागयं पञ्चक्खामि अरहंतसक्खियं सिद्धसक्खियं साहसक्खियं देवसक्खियं अप्पसक्खियं बोसिरइ, 'जइ मे होज पमाओ०' गाथा, नित्थारगपारगो होहित्ति भणन् अक्षतादि शान्त्यर्थ तत्संमुखं क्षिपति सङ्घः 'अट्ठावयांम उसभो' इत्यादिका तीर्थस्तुतिर्वाच्या, 'चवणं च जम्मभूमि' इत्यादि स्तवनं भणनीयं, देशनायानुपबहणा कार्या ‘जम्मजरामरणजले' इत्यादि, प्रतिदिनं च तत्समीपे पठ्यते । एतत्संग्रहगाथा-संघजिणपूयवंदण
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104