Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पंचण्डं पोत्थाणं काऊण लिहावणं च सचीए । पच्छा जिणवरबिंबे ण्हवणाईयं सुहं काउं ॥ १३ ॥ ठविण पोत्थयाई काऊण विलेवणं च वन्नेहिं । कयपुप्फाइविहाणो देइ बालें पंचपंचेहिं ॥ १४ ॥ अह पंचहि ँ हारेहिं पंचहिं रयणेहिं तह विभूसेउं । संघरस कुणइ पूयं जहसत्तीए महासत्तो ॥ १५ ॥ ६ ॥ ७ सम्प्रत्याराधनाविधिरुच्यते
पूर्व ग्लानस्य समीपे प्रतिमां नीत्वा संपूज्य च सा तस्य दर्श्यते, चतुर्विधसङ्घमीलनं, ग्लानेन समं गुरुणा संघयुतेनाधिकृतजिनस्तुत्या देववन्दनं कार्ये, शान्तिनाथकायोत्सर्गः, शासनदेवता • क्षेत्र देवता० भवनदेवता • समस्तवइयावृत्त्य • शक्रस्तवपाठः शान्तिस्तोत्रमणनम्, आराधनादेवताऽऽराधनार्थं कायोत्सर्गः, लोगस्सुज्जोयगरचतुष्टयचिन्तनं पारयित्वा भणनं, यहा तत्स्तुतिप्रदानं क्रियते सा चेयम् - " यस्याः सान्निध्यतो भव्या, वाञ्छितार्थप्रसाधकाः । श्रीमदाराधनादेवी, विनव्रातापहाऽस्तु वः ॥ १ ॥ तदनु निषद्यायामुपविश्य गन्धाभिमन्त्रणम् उत्तमार्थआराधनार्थं वासनिक्खवं करेहत्ति भाणयन् तच्छिरति गन्धादि क्षिपति, तत आलोचना दाप्यते, जे मे जाणंतु ० १ छउमत्थो० २ जं जम्म० ३ हा दुद्रुक ४ गहिऊण य मुक्काई ५ ' इत्यादि प्राग्गृहीतशरीरव्युत्सर्जनं, सङ्घक्षामणा 'साहू य साहुणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104