Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
TOICATTO
श्रीचन्द्रीया सामाचारी
॥२०॥
नंदिकडावणियं देवे वंदावेह इति भाणयति, ततः शिष्यं वामपार्श्वे कृत्वा आत्मनो देवान् वन्दते गुरुः कायोत्सर्गः४, ततो वंदित्ता भणति-इच्छाकारेण तुब्भे अम्हं दिगाइअणुजाणावणियं नंदिकड्डावणियं काउस्सग्गं करह, दिगनुज्ञापनार्थ कायो. त्सर्ग करोति, चतुर्विशतिस्तवचिन्तनं, नमस्कारेण पारयित्वा मुखेन चतुर्विशतिस्तवभणनं, नमस्कारपूर्वकं अनुज्ञानन्दी || गुरुस्तदनुज्ञातोऽन्यो वा कर्षति, शिष्य उपयुक्तो भावितान्तरात्मा सन् तांशृणोति, तदन्ते सरिरुपविश्य गन्धानभिमन्त्रयते । जिनपादयोः क्षिपति साध्वादिभ्यो ददाति, ततो वन्दित्वा शिष्यो अणति-इच्छाकारण तुम्हे अम्हं दिगाइ अणुजाणह, गुरुर्भणति-खमासमणाणं हत्थेणं एयरस अणुन्नायं दिगाइ, तओ वंदित्ता भणइ-संदिसह किं भणामोत्ति, वंदित्तु पवेययेति गुरु-d वचः, तओ वंदित्ता भणइ-तुब्भेहिं मे दिगाइ अणुन्नायं, इच्छामो अणुसाटुिं, गुरुगुणेहिं वट्टाहि, तुम्हाणं पवेइयं संदिसह ।। साहणं पवेएमि, नमस्कारमाकर्षन् शिष्यो गुरुं ससमवसरणं प्रदक्षिणीकरोति, गन्धान् शिष्यशिरसि प्रक्षिपन गुरुगुणेहिं वडाहित्ति भणइ गुरू. एवं वाराद्वयं भूयोऽपि, शेषं सामायिकवत, अनुज्ञानिमित्तं कायोत्सर्ग करोति, तं कृत्वा गुरुसमीपे उपविशति, शिष्यादयस्ततस्तस्मै वन्दनं ददति, ततो मौलो गुरुगणधरगच्छयोरप्यनुशास्ति ददाति, उत्तममिदं पदं जिनैः प्रज्ञप्तं विशिष्टफलजनकमित्यादि. भवद्भिरपि नासौ मोक्तव्य इत्यादि गच्छानुशास्ति ददाति, साध्वी.
Jain Education intama
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104