Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 27
________________ - चैवं प्ररूपणा-प्राक् तावदाचाम्लं तत उपवासः हे आचाम्ले पुनश्चतुर्थ त्रीण्याचाम्लानि पुनरुपवासः चत्वार्याचाम्लानि पुनश्चतुर्थमेवमेकैकवृद्ध्या तावह यतव्यानि यावदाचाम्लशतं पूर्ण पर्यन्ते चतुर्थभक्तं, कालमानं चास्य चतुदश वर्षाणि मासत्रयं विंशतिदिनानि चेति३२, एकैकतीर्थकरमाश्रित्य विंशत्या आचाम्लैर्दमयन्तीतपो भवति३३, तथा । सप्तसप्तमिकासु सप्त सप्त दिनानि यस्यां सा तथा, अस्यां दिन १९, एवमष्टाष्टमिकादिष्वपि व्युत्पत्तिः कार्या, दिना. न्यस्यां ६४ नवनवमिकायां ८१ दशदशमिकायाम् १.., एतासु सर्वास्वपि दिनसंख्यासु प्रथमसप्तकप्रथमाष्टकप्रथमनवकप्रथमदशकेषु एकैकभिक्षाऽशित्वं, द्वितीयसप्तके द्वितीयाष्टके द्वितीयनवके द्वितीयदशके भिक्षाद्वयाशित्वम् , एवं शेषेष्वपि सप्तकादिष्वेकैकभिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्त भिक्षाः अष्टमेऽष्ट केऽष्टौ नवमे नवके नव ial दशमे दशके दश भिक्षाः ३७ । इह व्याप्रियमाणसर्वतपोविधि प्रदर्य सझेपतः पञ्चमीतपोविधेरुक्तस्यापि भूयोऽपि पश्चमीशास्त्रोक्तगाथाभिस्तत्र विशेषः कश्चिदुच्यते पंचवरिसेहिं जेट्ठा पंचहिं मासेहिं लहुविया होइ । एवइयकालमाणा होइ असंडा य कायव्वा ॥१॥ Jain Education ala For Private & Personal use only allwww.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104