Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
बद्धलक्षो दृढं मोक्षे, निःस्पृहो भवचारके ॥ ७ ॥ कल्पोऽयमितिकृत्वा त्वमीदृशोऽपि प्रणोदितः । निजावस्थानुरूपं हि, चेष्टितव्यं सदा त्वया ॥ ८ ॥ युष्माभिरपि नैवैष, सुस्थबोधिस्थसन्निभः । संसारसागरोत्तारी, न मोक्तव्यः कदाचन ॥ ९ ॥ प्रतिकूलं न कर्त्तव्यमनुकूलरतैः सदा । भाव्यमस्य गृहत्यागो, येन वः सफलो भवेत् ॥ १० ॥ अन्यथा जन्तुबन्धूना| माज्ञालोपः कृतो भवेत् । ततो विडम्बनाऽशेषा, भवेदत्र परत्र च ॥ ११ ॥ ततः कुलवधून्यायात् कार्ये निर्भत्सितैरपि यावज्जीवं न मोक्तव्यं, पादमूलममुष्य भोः ! ॥ १२ ॥ ते ज्ञानभाजनं धन्यास्ते सद्दर्शन निर्मलाः । ते निष्प्रकम्पचा|रित्राः, ये सदा गुरुसेविनः ॥ १३ ॥ धन्नोऽसि तुमं नायं जिणवयणं जेण सव्वदुक्खहरं । ता सम्ममियं भवया पउं|जियव्वं सया कालं ॥ १ ॥ इहरा उ रिणं परमं असम्मजोगो यजोगओ अवरो । ता तह इह जइयन्वं जह पत्तो केवलं । होइ ॥ २ ॥ परमो य एस हेऊ केवलनाणस्स अन्नपाणीणं । मोहावणयणओ तह संवेगाइसयभावेणं ॥ ३ ॥ उत्तम| मियं पयं जिणवरेहिं लोगुत्तमेहिं पन्नत्तं । उत्तमफलसंजणयं उत्तमजणसेविए लोए ॥ ४ ॥ धन्नाण निवेसिज्जइ धन्ना गच्छंति पारमेयस्स । गंतुं इमरस पारं पारं वच्चंति दुक्खाणं ॥ ५ ॥ संपाविऊण परमे नाणाई दुहियतायणसमत्थे । भवभयभीयाण दढं ताणं जो कुणइ सो धन्नो ॥६॥ अन्नाणवाहिवहिया जइवि न सम्मं इहाऽऽउरा हुंति । तहवि पुण
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104