Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
चास्या अन्ते मध्ये आदौ वा विदध्यात्, तत्र च स्वविभवानुसारेण जिनबिम्बपूजापुस्तकपञ्चकादिलेखनसङ्घदानादि। | कार्यमिति २५, मुकुटसप्तम्यां त्वाषाढमासबहुलसप्तमी(म्यां)प्रथमोपवासः, तथा विमलजिनस्नात्रादिपूजापूर्व तावद् यावत् । श्वेतपक्षसप्तम्यां, केवलं कृष्णसप्तम्यां श्रावणेऽनन्तजिज्जिनस्नानादि कार्य, भाद्रपदे तु चन्द्रप्रभशान्तिनाथयोः, अश्वयजि नमिजिनस्य, कार्तिके ७ वषभस्य मार्गशीर्षे ७ वीरजिनस्य पैौष ७ पार्श्वनाथस्य स्नानादि कार्य, गरुसमीपे च सर्वमेव तत्तहमानसारं प्रतिपत्तव्यं, लोकनालिं च कल्पयित्वा तत्सप्तरज्जुसप्तसोपानानि धृत्वा तदुपरि शिवक्षेत्र तस्य काञ्चनरत्नादिघटितो मुकुटः कार्यः, उद्यमने च देवगुर्वादिपूजा तथैवेति २६, माणिक्यप्रस्तारिकायां पुनरश्वयुजः शुक्लद्वादश्यामेकभक्तं त्रयोदश्यां निर्विकृतिकं चतुर्दश्यामाचाम्लं पौर्णिमास्यां तुद्यमनं,तस्य चायं विधिः-चतुर्दश्या रात्रिशेषे समुत्थाय शय्यायाः स्नानादिशौचपूर्वं चन्दनादिचर्चितवदनः परिहितप्रवरनूतनादिवस्त्रो यथाविभवमाभरणादिकृतशृङ्गारोऽन्यस्य कस्यापि मुखमपश्यन्ननुद्गत एव सूर्येऽखण्डास्फुटिततन्दुलभृताञ्जलिविनिवेशितनारङ्गनालिकेरजातीफलो जिनभवनमागत्य विहितप्रदक्षिणात्रयस्तत्संभवाभावे चैवमेव जयादिशब्दपूर्व जिनस्य नमस्कारं कुस्तदने तन्दुलादीन मुञ्चेत् , ततो विहितविशिष्टसपर्यो देववन्दनां कृत्वा गुरुवन्दनां च साधूनां प्रतिलाभनं विधाय
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104