Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 24
________________ विविधतपांसि ६ श्रीचन्द्रीया यो वृषभादिर्येन तपसा निष्क्रान्तो ज्ञानं चोत्पादितवान् मोक्षं वा गतस्तत्तीर्थकरनिर्गमादि, तत्र मिष्क्रमणतपः- सामाचारी • "सुमइत्थ निच्चभत्तेण निग्गओ वासुपुज्ज जिणो चउत्थेण । पासो मल्लीवि य अठुमेण सेसा उ छट्टेणं ॥१॥ "२२, ॥ १० ॥ ज्ञानतपः- “ अट्ठमभत्तंतभी पासोसहमल्लिरिट्टनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥१॥इति२३, M मोक्षतपः- निव्वाणमंतकिरिया सा चउदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छटेणं ॥१॥२४, । ज्ञानपञ्चमी-मुकुटसप्तमी माणिक्यप्रस्तारिकादयोऽपि तपोविशेषा द्रष्टव्याः, तत्र ज्ञानपञ्चमीकल्पो-मार्गशीर्षमाघफाला नवैशाखज्येष्ठाषाढमासेषु शुक्लपक्षपञ्चम्यां पुरुषो महिला वा जिनभवने जात्यादिपुष्पैर्विरचितजिनबिम्बपूजस्तदने विनिवेश्य पुस्तकं तस्य विहितकुसुमादिचर्चः शुभतन्दुलैः परिपूरिततदग्रतःचारुस्वस्तिको घृतपरिपूर्णप्रदीपितपञ्चयतिप्रदीपः फलादिबलिविधानपूर्व शिरःप्रक्षेपितगन्धाक्षतचन्दनो गुरुसमीपे प्रथममपवासं करोति एवं प्रा यावत्पञ्च मासाः, इयं जघन्यतः, उत्कृष्टा तु पञ्च वर्षाणि, केवलं य उत्कृष्टामादत्ते स पञ्चगुणं पूजादि करोति, पञ्च पुस्तकानि धारयति, पञ्च प्रदीपान् दत्ते इत्यादि । केचित्तु जघन्यामेतां पञ्चमासाधिकैः पञ्चभिर्वर्षेः, मध्यमां तु दशमासाधिकैर्दशभिर्वर्षेः, उत्कृष्टां तु यावज्जीवमिति वदन्ति । अस्यां कृतोपवासो ब्रह्मचर्यादिनियमं कुर्यात्, मनं Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104