Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 22
________________ तपातिक - श्रीचन्द्रीया श्चतुःषष्टिस्तपोदिनानि स्युः तदुधमने च सुवर्णमयी कुठारिका कार्या४, तथा भाद्रपदे शुक्लपक्षे सप्तम्यादितः ७८| सामाचारी N९१.११२१२।१३। त्रयोदशीतिथ्यन्तैः सप्तभिरेकासनकैस्तीर्थकरमातृपूजायुक्तं तीर्थकरमातृतपः स्यात्५, तथा ।। भाद्रपद एव कृष्णपक्षप्रतिपदादितः षोडशभिरेकासननिर्विकृतिकायामोपवासैर्यथाशक्तिकृतैः समवसरणपूजान्वितं . समवसरणतपः, तत्र चतुषु भाद्रपदेषु चतुःषष्टिस्तपोदिनानि स्युः, तथाऽमावास्यायां वीरजिनमोक्षकल्याणकश्रितायां पटलिखितनन्दीश्वरजिननिलयपूजान्वितमपवासादीनामन्यतमं नन्दीश्वरतपः, तच्च सप्तवर्षावधिः७, तथा चैत्रपौर्णमास्यां पुण्डरीकपूजायुतमुपवासाद्यन्यतरत् पुण्डरीकतपः द्वादशपूर्णिमावधिः८, तथा जिनबिम्बपुरतः स्थापितकलशः प्रतिदिन । क्षिप्यमाणतन्दुलमुष्टया यावद्भिर्दिनैः पूर्यते तावन्ति दिनान्येकाशनकादितपोऽक्षतनिधिः९, तथैका प्रतिपत् हे द्वितीय एवं यावत्पञ्चदश पञ्चदश्यः कृतोपवासा यत्र तपसि भवन्ति तत्सर्वसौख्यसम्पत्तिरिति१०, रोहिणीतपो रोहिणीनक्षदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्, तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति११, तथाऽम्बातपः पञ्चसु पञ्चमीष्वेकासनकादि विधेयं नेमिनाथाम्बिकापूजा चेति१२. श्रुतदेवतातप एकादशस्वेकादशीषूपवासो मौनव्रतं श्रुतदेवता पूजा चेति१३ शुक्लपक्षेऽष्टावुपवासा एकान्तरिता आयामाम्लपारणेन यत्र क्रियन्ते स सर्वाङ्ग - - - ॥९ ॥ Jain Education in For Private & Personal use only O ww.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104