Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 21
________________ गन्धान् क्षिपति,अन्याश्च प्रदक्षिणा३ दापयितव्यः, ततोऽनुज्ञापनार्थं कायोत्सर्गश्चतुर्विशतिस्तवचिन्ता भणनं च,ततस्तत्वजनैर्मालाधारिभिः सह प्रतिमाऽग्रे गत्वा शक्रस्तवं प्रभण्य अनुज्ञाप्य मालापूर्वमारोपिता (पयित) श्राद्धहस्ते संस्थाप्य नन्दिसमीपे समागत्य मालाऽभिमन्यते, तत उपधानविधिरूलस्थितगुरुणा व्याख्येयः, शेषदेशना च ‘परमपयपुरीपन्थिये' त्यादिमालोपबृंहकगाथाभिः कार्या, तदनु 'तत्तो जिणपडिमाए ' इत्याद्यारभ्य 'झत्ति सिझंती' ति पर्यन्ता गाथा वारत्रयं गर्भणति, ततो माला प्रक्षेप्या नत्यन्ती, तत आरात्रिकादिकं श्राद्धाः कुर्वते, प्रत्याख्यानं चाचाम्लादि यथाशक्ति कार्यते, वसती चेदि ततश्चैत्ये समुदायेन गम्यते ॥ इति मालारोपणविधिः ५॥ इन्द्रियजयादिकस्तपोविधिरयं, तद्यथा-पुरिमा? कासनकनिर्विऋतिकायामोपवासा यत्रैकैकमिन्द्रियमाश्रित्य पञ्चभिः परिपाटीभिर्विधीयन्तेऽसारिन्द्रियजयः, तत्र पञ्चविंशतिस्तपोदिनानि१, यत्र च त एव पुरिमाईवर्जाः प्रतिकषायं विधीयन्तेऽसौ कषायमथनः, इह परिपाटीचतुष्केण षोडश तपोदिनानि स्युः२ तथा यत्र निर्विकृतिकायामोपवासा एकैकं । योगमाश्रित्य विधीयन्तेऽसौ योगशद्धिः इह च परिपाटित्रयेण नव तपोदिनानि स्यारति३ यत्रोपवास एकासनमेकसिथकमेकस्थानकमेकदत्तिनिर्विकृतिकमायाममष्टकवलं च स्यात् तदष्टकर्मसूदनतपः, तत्र चाष्टाभिः परिपाटीभि. Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104