Book Title: Subodh Samachari
Author(s): Macchindracharya
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ श्रीचन्द्रीया श्रावकप्रतिमाः ३ सामाच तहा अईयं निंदामि पडुप्पन्नं संवरोमि अणागयं पच्चक्खामि अरहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवस- क्खियं अप्पसक्खियं वोसिरामि, तहा दव्वओ ४, दव्वओणं एसा दंसणपडिमा, खेत्तओ णं इहेवान्नत्थ वा, काल ओ णं जाव मासं, भावओ णं जाव गहेणमिच्चाइ ताव मे एसा दंसणपडिमा, शेषं प्राग्वत् प्रदक्षिणात्रयादिकं, दर्शनप्रतिमास्थिरीकरणार्थ कायोत्सर्गः कारयितव्यः, पञ्चक्खाणं आयंबिलाइ, अभिग्रहाश्च त्रिसन्ध्यं देवपूजन विधिना कार्य पार्श्वस्थादिवन्दनपरिहारश्चेत्यादिकाः प्रदेयाः, शङ्कादिशल्यराजाभियोगादिषछिण्डिकारहितेयं भवति १॥ व्रतप्रतिमा मासद्वयं यावन्निरतिचारपञ्चाणुव्रतपरिपालनविषया प्राचीनानुष्ठानरतस्य भवति २। सामायिकप्रतिमायां मासत्रयं यावत् उभयसन्ध्यं सामायिकं पूर्वोदितानुष्ठानपरः करोति ३ । पौषधप्रतिमायां पूर्वोक्तानुष्ठानपरः मासचतुष्टयं यावत् अष्टमीचतुर्दश्योः पूर्णिमाऽमावास्योश्च चतुर्विधाहारविरतश्चतुर्विधं पौषधं कुरुते । द्रव्यादिभेदतो द्विमासा|दिकालमानेन तत्तदभिलापेन यथास्वं दण्डक उच्चारणीयः, यथा-अहन्नं भंते ! तुम्हाणं समीवे वयपडिमं निरइयारं | उवसंपज्जामि, तंजहा-दव्वओ ४, इत्यादि ३॥ उपधानोहहने तु आईए पंचमंगलमहासुयक्खंधस्स पंचज्झयेणगचूलापरिक्खित्तस्स दुपयालावगतिगसत्त Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104