Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४९
शम्भोः
'शम्भुना शम्भुभ्याम्
शम्भुभिः शम्भवे शम्भुभ्याम्
शम्भुभ्यः शम्भुभ्याम् शम्भुभ्यः शम्भोः शम्भवोः
शम्भूनाम् शम्भौ शम्भ्वोः
शम्भुषु सं० हे शम्भो हे शम्भू
हे शम्भवः ४अथ ऊकारान्ताः ।
५खलपूर्यवलूहूंहू: नग्नहू: कटप्रूः स्वयंभूः ।
प्रतिभूर्मनोभू .... रूदन्ताः पुंसि कीर्तिताः ॥ खलपूः "खलप्वौ
खलप्वः खलप्वम् खलप्वौ
खलप्वः खलप्वा
खलपूभ्याम् खलपूभिः खलप्वे
खलपूभ्याम् खलपूभ्यः खलप्वः
खलपूभ्याम् खलपूभ्यः खलप्वः खलप्वोः
खलप्वाम् खलप्वि खलप्वोः
खलपूषु सं०हे खलपू: हे खलप्वौ हे खलप्वः एवं यवलूः । १. रः पुंसिना [सि० १-४-२४] A. | २. डे [२-१-५७ का.] उकार ओकार A. I ३. डसिडसोरलोपश्च [२-१-५८ का.] A. I ४. C. प्रतौ एषः श्लोको नास्ति, किन्तु "लूहहू: खलपूर्नग्नहूर्यवलूः कटप्रवः" । एवं
कटप्रू स्वयंभूप्रभृतयः - इति पाठोस्त । ५. सज्जनः A. । ६. मद्यबीजम् A. }
खलपूशब्दस्य धातूदन्तत्त्वाद् अनेकाक्षरयो [स्त्वसंयोगाद्यवौ २-२-५९ का.] इत्यादिना स्वरे वत्त्वम् B.I 'खलपूः स्याद् बहुकरः' B.I स्यादौ वः [सि० २-१-५७] C.!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97