Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 91
________________ सप्टेम्बर २००९ एकोनत्रिंश: । त्रिंशत्तमः । त्रिशः । त्रिंशी | एकत्रिंशत्तमः एकत्रिंशः । द्वात्रिंशत्तमः द्वात्रिंश: । त्रयस्त्रिंशत्तमः । , } त्रयस्त्रिंशत्तमी त्रयस्त्रिंशत्तमम् । त्रयस्त्रिंशम् । त्रयस्त्रिँशी । त्रयस्त्रिंशः । एवं चतुरिंशत्तमः चतुस्त्रिंशः । पञ्चत्रिंशत्तमः पञ्चत्रिंशः । षट्त्रिंशत्तमः षट्त्रिंशः । सप्तत्रिंशत्तमः सप्तत्रिंशः । , , अष्टात्रिंशत्तमः अष्टात्रिंशः । एकोनचत्वारिंशत्तमः एकोनचत्वारिंशः । चत्वारिंशत्तमः चत्वारिंशः । एकचत्वारिंशत्तमः एकचत्वारिंश: । द्विचत्वारिंशत्तमः द्विचत्वारिंशः । द्वाचत्वारिंशत्तमः द्वाचत्वारिंश: । त्रिचत्वारिंशदादौ वाऽनेकविकल्पः Jain Education International 2 एकोनत्रिंशी । त्रिंशत्तमी । > " 1 + त्रिचत्वारिंशत्तमः त्रयश्चत्वारिंशत्तमः त्रिचत्वारिंशः, त्रयश्चत्वारिंश: । चतुश्चत्वारिंशत्तमः चतुश्चत्वारिंशः । पञ्चचत्वारिंशत्तमः पञ्चचत्वारिंश: । षट्चत्वारिंशत्तमः, षट्चत्वारिंश: । सप्तचत्वारिंशत्तमः अष्टचत्वारिंशः, अष्टाचत्वारिंशत्तमः अष्टाचत्वारिंश: । एकोनपञ्चाशत्तमः, एकोनपञ्चाशः । पञ्चाशत्तमः, पञ्चाशः ! , 1 एकोनत्रिंशम् । त्रिंशत्तमम् । त्रिंशम् । एकपञ्चाशत्तमः एकपञ्चाशः । द्विपञ्चाशत्तमः, द्विपञ्चाशः, द्वापञ्चाशत्तमः, द्वापञ्चाशः । त्रिपञ्चाशत्तम:, त्रिपञ्चाश:, त्रयः पञ्चाशत्तमः त्रयःपञ्चाशः । १. षष्ट्यादेरसङ्ख्यादेः [ सि० ७-१-१५८] 1 चतुःपञ्चाशत्तमः चतुःपञ्चाश: । " पञ्चपञ्चाशत्तमः, पञ्चपञ्चाशः । षट्पञ्चाशत्तमः षट्पञ्चाशः । अष्टपञ्चाशत्तमः अष्टपञ्चाशः, अष्टापञ्चाशत्तमः अष्टापञ्चाशः । एकोनषष्टितमः, एकोनषष्टः । षष्टितमः, एकषष्टः । द्विषष्टितमः, द्विषष्टः, द्वाषष्टितमः, द्वाषष्ट: । त्रिषष्टितमः, त्रिषष्टः, त्रयःषष्टितमः, त्रयः षष्टः । चतुःषष्टितमः, चतुःषष्टः । पञ्चषष्टितमः, पञ्चषष्टः । 2 For Private & Personal Use Only ९१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97