Book Title: Shabda Sanchay
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 93
________________ सप्टेम्बर २००९ एकोनविंशतिः एकोनविंशतिम् एकोनविंशत्या एकोनविंशतये, एकोनविंशत्यै एकोनविंशतः, एकोनविंशत्याः एकोनविंशतः, एकोनविंशत्याः एकोनविंशतौ, एकोनविंशत्याम् । एवं विंशति-एकविंशति-द्वाविंशति-त्रयोविंशति-चतुर्विंशति-पञ्चविंशतिषड्विंशति-सप्तविंशति-अष्टाविंशतिशब्दाः । त्रिंशत् त्रिंशतम् त्रिंशता त्रिंशते त्रिंशत: [त्रिंशतः] त्रिंशति । एवम् - एकोनत्रिंशत्-एकत्रिंशत्-द्वात्रिंशत्-त्रयस्त्रिंशत्-चतुस्त्रिंशत्[पञ्चत्रिंशत्] - षट्त्रिंशत्-सप्तत्रिंशत्-अष्टात्रिंशत् - एकोनचत्वारिंशत् - चत्वारिंशत्- एकचत्वारिंशत् - द्विचत्वारिंशत्, द्वाचत्वारिंशत् - षट्चत्वारिंशत् - सप्तचत्वारिंशत्- अष्टचत्वारिंशत्, [अष्टाचत्वारिंशत्]- एकोनपञ्चाशत् - पञ्चाशत्- [चतुःपञ्चाशत्]- पञ्चपञ्चाशत्-षट्पञ्चाशत्-सप्तपञ्चाशत्-अष्टपञ्चाशत्, अष्टापञ्चाशत्-एकोनषष्टि-षट्पष्टि-सप्तषष्टि-अष्टषष्टि, अष्टाषष्टि-एकोनसप्तति-सप्ततिएकसप्तति-द्विसप्तति, [द्वासप्तति]- त्रिससति, त्रयःसप्तति- चतुःसप्तति-पञ्चसप्ततिषट्सप्तति-सप्तसप्तति-अष्टसप्तति, अष्टासप्तति-एकोनाशीति-अशीति-एकाशीतिद्यशीति, द्वाशीति, त्र्यशीति-त्रयोशीति-चतुरशीति-पञ्चाशीति-षडशीति, सप्ताशीति-अष्टाशीति-एकोननववति-नवति-एकनवति-द्विनवति, [द्वानवति]त्रिनवति, योनवति-चतुर्णवति-पञ्चनवति-षण्णवति-सप्तनवति-अष्टनवति, अष्टानवति-नवनवतिः, सर्वेऽपि शब्दाः विंशतिवज्ज्ञेयाः । शतम् शते शतानि । सहस्रः सहस्राः सहस्रम् सहस्रे सहस्त्राणि सहस्त्रम् सहस्त्रे सहस्राणि शेषं देववत् । सहस्त्रौ लक्षौ लक्षाः लक्षे लक्षाणि लक्षः लक्षम् शेषं देववत् । कोटिर्बुद्धिवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97