Page #1
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
अज्ञातकर्तृकः शब्दसञ्चयः ।।
सं. मुनि धर्मकीर्तिविजयः
प्रवर्तक श्रीकान्तिविजय जैन शास्त्रसंग्रह-श्री आत्माराम जैन ज्ञानमन्दिर वडोदरा- नरसिंहजीनी पोलमांथी शब्दसंचय नामनी ३ हस्तप्रतो प्राप्त थई. आ ३ प्रतो सामे राखी प्रस्तुत कृतिनुं सम्पादन कर्यु छे. अद्यावधि शब्दरूपावली अनेक प्रकाशित थई चूकी छे. तथापि आ कृतिनुं महत्त्व ए छे के कर्ताए शब्दनां रूपोनी सिद्धि माटे एक ज स्थाने सिद्धहेमव्याकरण तथा कातन्त्रव्याकरणनां सूत्रोनो उपयोग कर्यों छे. स्वतन्त्रपणे सिद्धहेमव्याकरणनां सूत्रोनो उपयोग थयो होय, कोईक स्थाने कातन्त्र व्याकरणनां सूत्रोनो उपयोग तो कोईक स्थाने पाणिनीव्याकरणनां सूत्रोनो उपयोग थयो होय तेवं जोवा मळे छे. परंतु एकज स्थाने सिद्धहेमव्याकरण अने कातन्त्रव्याकरणनां सूत्रोनो उल्लेख होय तेवी कृति भाग्ये ज जोवा मळे. प्रस्तुत कृतिमा बन्ने व्याकरणनो उपयोग करायो छे.
बीजें एक कारण ए छे के आ कृति ५२१ वर्ष पूर्वे लखायेल छे. ते वखते पाणिनि, कातन्त्र, सारस्वत, भोज, ऐन्द्र, सिद्धहेम-इत्यादि अनेक व्याकरण प्रचलित हतां. पूर्वे जैनोमां सिद्धहेम, कातन्त्र तेमज सारस्वत व्याकरण विशेषे प्रचलित हता, जो के आजे तो सिद्धहेम अने पाणिनि सिवायना व्याकरणनो उपयोग ज रह्यो नथी. अने तेथी ज सिद्धहेम अने कातन्त्र व्याकरणना सूत्रोना उल्लेखयुक्त कृति मळे ते महत्त्वनी वात बने छे.
प्रस्तुत कृतिना सम्पादनमा ३ हस्तप्रतोनो उपयोग करायो छे. तेमां शब्दसंचय, पत्र-१९-आ प्रतने A संज्ञा आपवामां आवी छे. आनी विशेषता ए छे के शब्दनां रूपोनी सिद्धि माटे विशेषे टिप्पणरूपे तो कुत्रचित् प्रतिमध्ये ज सिद्धहेम तथा कातन्त्र व्याकरणना सूत्रोनो उपयोग करवामां आवेल छे. आ कृति कर्ताए स्वहस्ते लखी छे ते महत्त्वनी वात छे. प्रत्यन्ते उल्लेख मळे छ - संवत १५४४ वर्षे भाद्रवा सुदि पूदिने श्रीपूर्णिमापक्षे श्रीश्रीभुवनप्रभसूरि वा० पूर्णकलशस्वहस्तेन लिखितम् । आ कृतिना कर्ता विषे अन्य कोई माहिती उपलब्ध थती नथी.
Page #2
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
शब्दसंचय पत्र १८- आ प्रतिने B संज्ञा आपवामां आवी छे. आ प्रति अने A संज्ञक प्रति समान छे, फर्क एटलो ज छे के आ प्रतिमां कोईक कोईक स्थाने कातन्त्रव्याकरणनां सूत्रोनो उल्लेख तेमज कठिन शब्दोना अर्थ जणावेल छे. आमां कर्तादिनो कोई ज उल्लेख नथी.
शब्दसंचय तथा धातुपारायणावचूरि, पत्र-७ - आ प्रतिने C संज्ञा आपवामां आवेल छे. आ प्रतिमां शब्दोनां रूपनी सिद्धि माटे केवल सिद्धहेमव्याकरणनां सूत्रोनो ज उल्लेख छे. आ प्रतिमां दरेक शब्दोनां बधां रूपो नथी जणाव्यां, परंतु घणी वखत मुख्य मुख्य रूपो ज दर्शावेल छे. प्रत्यन्ते संख्यावाचकशब्दोनां रूपो, एवं धातु-प्रत्ययना अनुबन्धन फल जणावेल छे. आमां कर्तादिनो कोई ज उल्लेख मळतो नथी.
आ त्रणे प्रतिमा ज्यां शुद्धपाठ जणायो तेने ग्रहण करी अन्य पाठ टिप्पणमां पाठान्तर रूपे मूकेल छे. केटलांक स्थानोमां त्रणे हस्तप्रतमां अशुद्ध पाठ छे त्यारे मूलमा शुद्ध पाठ लखी टिप्पणमांत्रणे प्रतोना पाठ पाठान्तर रूपे मूकेल छे. पाठान्तर, शब्दरूपोनी सिद्धिनां सूत्रो तेमज कठिन शब्दोना अर्थ, जेमके रै = लक्ष्मी, ग्लौ = चन्द्र इत्यादिनो टिप्पणमा समावेश करायो छे. अहीं जे स्वयं उमेरो करायो छे तेने चोरस [ ] कौंस को छे. कोईक स्थाने टिप्पणनां सूत्रो अपूर्ण छे तेने [ ] कौंसमां उमेरी दीधा छे. बन्ने व्याकरणनां सूत्रोनो क्रमांक [ ] कौंसमां लखवामां आवेल छे, अने जे पाठ शुद्धीकरणरूपे लखेल छे तेने गोल ( ) कौंस करवामां आवेल छे.
विशेषता ए के A.B. संज्ञक प्रतिमां वृक्षशब्दनां रूपो छे तो C. संज्ञक प्रतिमां देवशब्दनां रूपो छे. आq अनेक स्थाने छे. अनेक स्थाने रूपोमां पण मतान्तर छे. जेमके - A.B. प्रति-वातप्रमी, C. प्रति - वातप्रम्यि, A.B. प्रति-सुमनः, C. प्रति-सुमना: - इत्यादि ।
३-४ एवां स्थानो छे ज्यां स्पष्टता थती नथी त्यां प्रश्नार्थचिह्न करेल छे. २-३ टिप्पण एवी छे जे बिलकुल अवाच्य छे तेथी तेने छोडी दीधी छे.
अन्ते, आ प्रतिनी फोटोकोपी करी आपवा बदल श्री आत्माराम जैन ज्ञानमन्दिरना अग्रणीजनोनो आभार. फोटा श्रीमहेन्द्रभाई रमणलाल शाह, वडोदरावाळाए पाडी आप्या छे, तेमनो आभार.
Page #3
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
॥ नमः ॥
१.
२.
शब्दाम्भोधिसमुल्लास - रसिकं श्रीजिनं सदा । नत्वा शिष्यप्रबोधाय लिख्यते शब्दसञ्चयः ॥ १ ॥ वृक्षादिसोमपादी वाऽग्न्यादिवातप्रमीमुखाः । शम्भ्वादिखलपूः पितृ - मुखाः से रै गोग्ली' न ||२||
तत्र प्रथममकारान्ताः ।
वृक्षदेवनरव्याघ्र - सिंहशार्दूलवायसाः । प्रासादलैगुडस्तम्भ - घटकुञ्जरनायकाः ||१|| चक्रवाकशरद्वीप- हंससारसवानराः । मेघनाविकमातङ्ग- मृगमीनतुरङ्गमाः ||२|| नृपकुम्भजनाः शूद्र- वैश्यक्षत्रियब्राह्मणाः । स्वर्गसूर्यग्रहार्थेन्द्र-दैत्यव्यन्तरपन्नगाः ॥३॥ क्रोधमानमदा हर्ष - मोहलो भर्नखाकराः । केशदेशनरेशाश्च महिषवृषभौ खराः १० 11811 पट्टे पादपधर्माश्च कान्तकामजिना १२ नयः । चूतभूतखञ्जरीट-चटकोन्दरशूकराः ॥५॥ कोलमर्कटमण्डूक-पारापतपितामहाः । एवमन्येऽप्यकारान्ताः शब्दाः पुंसि प्रकीर्तिताः ||६||
पाठान्तरम् मुदा C. 1
पा० देवहाहामुनिग्राम-णीसाधुखलपूमुखाः । पितृयुनृपत्लुक्लाद्याः सेरैगोग्लौरतो नरे ॥ C.
सह इना वर्तते इति से- कामेन
A. I
५.
चन्द्रः
A. ।
७.
पा० लकुट ० C. 1 ९. पा० नखाः करा: C. I
११. पा० त्रिदशशयौ धर्म० - C. ।
१३. पा० ०वटकोटम्बुर०
A.B. I
३.
४. लक्ष्मीः A. 1
६. पुंलिङ्गे A. 1
८.
पा० ०न्द्रादित्य०
--
१०. पा० खर:
१२. पा० ०जना नयः
C. I
शब्दसञ्चयः
C. I
C. I
-
-
३
Page #4
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
वृक्षः
वृक्षौ
वृक्षयोः
यथा१
वृक्षौ
वृक्षाः "वृक्षम्
वृक्षान् "वृक्षण
'वृक्षाभ्याम् 'वृक्षैः १°वृक्षाय
वृक्षाभ्याम् ११वृक्षेभ्यः १२वृक्षात्
वृक्षाभ्याम् वृक्षेभ्यः १३वृक्षस्य
१"वृक्षयोः १५वृक्षाणाम् १६वृक्षे
१वृक्षेषु सं० हे वृक्ष हे वृक्षौ हे वृक्षाः १९एवं देवादयोऽपि ज्ञातव्याः । २०अथाऽऽकारान्ताः । २१सोमपाः कीलालपाश्च विषेखाः शङ्खध्माग्रेगौ२३ ।
२४गोषाब्जजावुदधिक्रा२६ हाहाः पुंसि निवेदिताः ॥१॥ १. (प्रतौ वृक्षशब्दस्य रूपाणि न सन्ति, किन्तु तत्र देवशब्दस्य रूपाणि वर्तन्ते । २. रेफसोर्विसर्जनीयः [२-३-६३ कातन्त्रे] B.! ३, ओकारे औ औकारे च [१-२-९ का.] B.! ४. जसि [२-१-१५ का.] B.1
५. अकारे लोपम् [२-१-१९ का.] B.I ६. शसि सस्य च नः च [२-१-१६ का.] B. ७. इन टा [२-१-२३ का.] B.I ८. अकारो दीर्घं [घोषवति १-२-९ का.] B.I ९. भिसैस् वा [२-१-१८ का.] B.1 १०.डेर्यः [२-१-२४ का.] अकारो दीर्घ [घोषवति २-१-१४ का.] B.! ११.धुटि बहुत्वे त्वे [२-१-१९ का.] B. १२. ङसिरात् [२-१-२१ का.] B. १३.डस् स्य [२-१-२२ का.] B. १४. ओसि च [२-१-२० का.] B.! १५.आमि च नुः [२-१-७२ का.] अकारो दीर्घ [घोषवति २-१-१४ का.] B.I १६.अवर्ण इ[वर्णे ए १-२-२ का.] B.I १७.धुटि बहुत्वे त्वे २-१-१९ का.] नामिकरपरः [(३) प्रत्ययविकारागमस्थ: सि: (४) षं
नुविसर्जनीयषान्तरोऽपि २-४-४७ का.] BI १८.आमन्त्रणार्थाभिद्योतको हिशब्दः प्रागुपादीयते ।
हुस्वनदीश्रद्धाभ्यः सिर्लोपम् २-१-७१ का.} B. १९.पा० एवं वृक्षादयोऽपि ज्ञेयाः C. । २०.अग्रेगा उदधिक्राश्च विषरवाश्च तथा गोषा(षा:) ।
श्रियं दधतु राजेन्द्र ! अब्जजासहिता इमे ।। B. I २१.विप्रः A.।
२२. शम्भुः A.B. | २३. अरुण: A. , इन्द्रः B. ! २४.रवि: A.B. ! २५. ब्रह्मा A.B. I २६. हनुमान् A. , विष्णुः B. !
Page #5
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
सोमपौर
सोमपे
हाहाः
हाहः५
सोमपा:
सोमपाः सोमपाम्
सोमपौ
सोमपः३ सोमपा
सोमपाभ्याम् सोमपाभिः सोमपाभ्याम्
सोमपाभ्यः सोमपः
सोमपाभ्याम्
सोमपाभ्यः सोमपः
सोमपोः
सोमपाम् सोमपि
सोमपोः
सोमपासु सं० हे सोमपाः हे सोमपौ हे सोमपाः एवं कीलालपादयः सप्त । हाहाः
हाहौ हाहाम्
हाही हाहा
हाहाभ्याम्
हाहाभिः हाहे
हाहाभ्याम्
हाहाभ्यः हाहः
हाहाभ्याम्
हाहाभ्यः हाहोः
हाहाम् हाहि
हाहोः
हाहासु सं० हे हाहाः हे हाहौ
हे हाहाः १. C. प्रतौ सोमपाशब्दस्य रूपाणि न सन्ति । २. सोमपाप्रभृतीनां शब्दानां स्वरे सन्धिकार्यमेव B. । ३. लुगातोऽनाप: [२-१-१०९ सिद्धहेमे] आलोपः । आ धातोरधुट्स्वरे [२-२-५५ का.
आ लोप: A. I
अघुट्स्वरे तु आ धातोरघुट्स्वरे [२-२-५५ का.] इत्यन्तलोप: B. । ४. अमरकोशे - हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ।
हाहाशब्दस्याऽ धात्वाकारेऽपि अन्तलोपः । तथा चोक्तम्
प्रायोवृत्तिं समाश्रित्य धातोरिति खलूच्यते ।
आकारमेकं सन्त्यज्य सर्वस्याऽन्यस्य सङ्ग्रहः ।। तथा च दीपके प्रोक्तम्- किं विस्त्र्या (?) तोऽन्य आकारो धातुबाह्योऽपि लुप्यते ।
स्वरे स्यादेरघुट्यग्रे क्त्वो यप् हाहेति तद्यथा ॥ समासे भाविन्यनत्रः क्त्वो यप् [३-२-१५४ सि०] इति निर्देशात् । ५. लुगातोऽनाप: [२-१-१०७ सि.] इति सूत्रेणाऽऽकारलोप: C. I
हाहः
Page #6
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
अथ इकारान्ताः । 'अग्निरञ्जलिरम्भोधि-रंहियोनिमुनिर्ध्वनिः । समाधिर्दुन्दुभिर्तीहि-रतिथि: सारथिर्गिरिः ॥१॥ हरिः शौरिविरञ्चिश्च विधिररिः कपिः कविः । कुक्षिः सन्धिः कलिः शालि-तिर्विमतिवृष्ल(ष्ण?)य: ॥२॥ "पाणिर्दीदिविर्व(व)नी च घृणिर्ग्रन्थिरवी रविः । अद्रिः सेवधिरोधिश्च व्याधिर्मणिरहि: कृमिः ॥३|| इषुधिर्जलधिश्चालि-भूपति: श्रीपतिस्तिमिः । 'शरधिर्वद्धिंरश्म्यादि-र्वा द्वयोऽमी इतो नरे ॥४॥ १ अग्निः
अग्नी११
अग्नयः१२ १३अग्निम्
अग्नी
अग्नीन्१४ १५अग्निना
अग्निभ्याम् अग्निभिः १६अग्नये
अग्निभ्याम् अग्निभ्यः १७अग्ने:
अग्निभ्याम् अग्निभ्यः
१. पा० मुनि: C..
२. पा० हरि: C. । ३. पा० अग्नि: C. I
४. पा० दृतिः C. । ५. पा. पाणिदीदि० B., पाणिर्दीविविव० C. । ६. पा० राधिसूर्याधि० A.B. I ७. पा० क्रमिः A.B. ! ८. भाथउ A. ९. पा० ०वर्द्धिरस्मादिर्वा A.B., वर्धकिरश्म्यादि C. I १०. C. प्रतौ अग्निशब्दस्य रूपाणि न सन्ति, किन्तु तत्र मुनिशब्दस्य रूपाणि वर्तन्ते । ११. इदुतोऽस्त्रेरीदूत् [सि० १-४-२१] A., औकारः पूर्वम् [२-१-५१ का.] A.B. I १२. जस्येदोत् [सि० १-४-२२] A., इरेदुरोज्नसि [२-१-५५ का.] A.B. I १३. अग्नेरमोऽकारः [२-१-५० का.] A.B. I १४. शसोऽता सश्च नः पुंसि [सि० १-४-४९] दीर्घ A., शसोऽकारः सश्च नोऽस्त्रियाम्
[२-१-५२ का.] A. ! शसोऽकार सश्च नोऽस्त्रियाम, [२-१-५२ का.] सस्य न, B.। १५. टः पुंसिना [सि० १-४-२४] टा ना A., टा ना [२-१-५३] A.B. । १६. डित्यदिति [सि० १-४-२३] A., डे [२-१-५७ का.] इकार एकार: A. I डे [२
१-५७ का.] B. । १७. डसिङसोरलोपश्च [२-१-५८ का.] A.B.!
Page #7
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
अग्नेः
अग्नौ
सं० हे अग्ने !
एवमञ्जल्यादयः ।
वातप्रम्या
वातप्रम्ये
वातप्रम्यः
वातप्रम्यः
'वातप्रमिय
अग्न्योः अग्न्योः
हे अग्नी
अथ ईकारान्ताः ।
वातप्रमीः पाथपपी: सेनानी: ग्रामणीस्तथा । देवयजी : यवक्रीश्चाऽग्रणीरीतः (रेते) स्मृता नरे ॥
'वातप्रमीः
"वातप्रमीम्
वातप्रम्यौ
वातप्रम्यौ
अग्नीनाम् अग्निषु
हे अग्नयः
वातप्रम्यः
वातप्रमीन्'
वातप्रमीभ्याम् वातप्रमीभिः
वातप्रमीभ्याम् वातप्रमीभ्यः
वातप्रमीभ्याम्
वातप्रमीभ्यः
वातप्रम्योः
वातप्रम्योः
सं०हे वातप्रमीः
एवं पाथपपी: देवयजीः ।
हे वातप्रम्यौ
वातप्रम्याम्
वातप्रमीषु
हे वातप्रम्यः
१. ह्रस्वापश्च [सि० १-४-३२] आम् नाम्, दीर्घो नाम्यतिसृ- चतसृष: [ सि० १-४-४७] A. । आमि च नु: [२-१-७२ का. ] नुरागमः दीर्घमामि सनौ [२-२-१५ का०] A. । आमि च नु: [२-१-७२ का. ], दीर्घमामि सनौ [२-२- १५ का.] B.I २. डिड [सि० १-४-२५] A । ङिरौ सपूर्व: [२-१-६० का०] A.B.I ३. हिरण: A. 1 'वातातिमुखगामुको मृग उच्यते' B. ।
५.
४. वडवानलः A । पा० पाथ:पापी : C. 1 ६. मांक- माने' ता वा तत्र प्र० वातं प्रमिमीते वातप्रमी A
७. समानादमोऽतः [ सि० १-४-४६] इति सूत्रेणाऽकारलोपः A.B. । समानादमोऽतः [ सि० १ ४-४६] C. I
८. शसोडता सश्च नः पुंसि [सि० १-४ - ४९ ] इति सूत्रेण शसो: अकारलोपः सकारसः नश्चेति A. B. । शसोऽता सश्च नः पुंसि [सि० १ ४ ४९] C.
९.
पा० वातप्रमी A.B., टि० 'समानानां तेन दीर्घः [सि० १-२-१] A.B. । वातप्रमी । वातप्रमीसदृशानामनदीभ्यामीदृद्भ्यामम्शसोरादिर्लोपः सस्य च नः । सप्तम्येकवचने समानः सवर्णे दीर्घ [भवति परच लोपम् १-२-१ का०] । अन्यत्र इवर्णो यम् [यमसवर्णे न च परो लोप्यः १-२-८] इत्यादिना सन्धिः B. I
पा० प्रधीः C
Page #8
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
सेनानीः
सेनान्यौर
सेनान्यः सेनान्यम्
सेनान्यो
सेनान्यः सेनान्या
सेनानीभ्याम् सेनानीभिः सेनान्ये
सेनानीभ्याम् सेनानीभ्यः सेनान्यः
सेनानीभ्याम् सेनानीभ्यः सेनान्यः
सेनान्योः
सेनान्याम् ३सेनान्याम्
सेनान्योः सेनानीषु सं० हे सेनानी: हे सेनान्यौ हे सेनान्यः एवं प्रधीः । सप्तम्यां तु प्रध्यि प्रध्योः प्रधीषु । यवक्रीः
"यवक्रियौ यवक्रियः यवक्रियम् यवक्रियौ
यवक्रियः यवक्रिया
यवक्रीभ्याम् यवक्रीभिः यवक्रिये
यवक्रीभ्याम् यवक्रीभ्यः यवक्रियः
यवक्रीभ्याम् यवक्रीभ्यः यवक्रियः
यवक्रियोः यवक्रियाम् यवक्रियि
यवक्रियोः यवक्रीषु सं०हे यवक्रीः हे यवक्रियौ हे यवक्रियः एवं नी-सुधी-विमलधियः ।। सुधीः "सुधियों
सुधियः सुधियम्
सुधियो १. योऽनेकस्वरस्य [सि० २-१-५६] यत्त्वम् A. । २. एवं सेनानी अग्रणी ग्रामणी, परम् अम्-शस्-ङि विशेषः । सेनान्यं, सेनान्यः योऽनेक
स्वरस्य [सि० २-१-५६] यत्त्वम् । निय आम् [सि० १-४-५१] डेराम् । एवं प्रधीः ।
सप्तम्यां तु प्रध्यि प्रधीषु । एवं यवक्री सुधी नी विमलधी इति पाठ: C.प्रतौ अस्ति । ३. निय आम् [सि० १-४-५१], नियो डिराम् [२-१-७७ का.] A.। ४. C.प्रतौ यवक्रीशब्दस्य रूपाणि' न सन्ति । ५. संयोगात् [सि० २-१-५२] A., ईदूतोरियुवौ स्वरे [२-२-५६ का.] इत्यादेशे A.I
स्वरे सर्वत्र ईदूतोरियुवौ स्वरे [२-२-५६ का.] इत्यादेशे B. । ६. A B प्रतौ सुधीशब्दस्य रूपाणि न सन्ति । ७. धातोरिवों [वर्णस्येयु स्वरे प्रत्यये सि० २-१-५०] इयादेश: C.।
सुधियः
Page #9
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
सुधिये सुधियः
सुधिया
सुधीभ्याम् सुधीभिः सुधीभ्याम्
सुधीभ्यः सुधीभ्याम्
सुधीभ्यः सुधियः सुधियोः
सुधियाम् सुधियि सुधियोः
सुधीषु [सं० हे सुधीः] हे सुधियौ हे सुधियः] श्यवक्री, संयोगात्, एवमन्येऽपि ।
अथ उकारान्ताः । शम्भुविभुः प्रभुः स्थाणुः फेरुकिंसारुकारवः । इक्षुभिक्षुहिमांश्वोतु- वायुगोमायुमायवः ॥१।। "साधुर्विभुरिपुन्यकु-'वेणुरेणुहरेणवः । क्रतुः केतुस्तरुर्मेरु-र्जानुपीलुकृशानवः ॥२॥ भानुः स्वर्भानुः शङ्कुश्च शीतांशुर्गुग्गलुर्बटुः । हिङ्गुलुगुरुशत्रू च बाहुकम्बुरुतुम्बरु: ॥३॥ तन्तुधात्वंसुसेत्विन्दु-र्वमथुर्वेपथुस्तथा । सूनुबिन्दुश्च दवथु-रुदन्ताः पुंसि कीर्तिताः ॥४॥ शम्भुः "शम्भू
शम्भवः স্বাদ
शम्भून्
१. A.B. प्रतौ एष पाठः नास्ति । २. पा० साधुः C. I ३. शृगालः A. I
४. शम्भुः C.। ५. वेणु....करेणवः C. ।
६. पा० तून्दरु A.B. I ६. पा० तून्दरु । ७. C. प्रतो साधुशब्दस्य रूपाणि न सन्ति ।) ८. इदुतोऽस्त्रेरीदूत् [सि० १-४-२१], औकारः पूर्वम् [२-१-५१ का०] A.। शम्भु
शब्दस्याऽग्निवत् प्रक्रिया B. I ९. जस्येदोत् [सि० १-४-२२], इरेदुरोज्जसि [२-१-५५ का.] A. I १०. समानादमोऽत: [सि० १-४-४६] अकारलोप: A. 1
Page #10
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
शम्भोः
'शम्भुना शम्भुभ्याम्
शम्भुभिः शम्भवे शम्भुभ्याम्
शम्भुभ्यः शम्भुभ्याम् शम्भुभ्यः शम्भोः शम्भवोः
शम्भूनाम् शम्भौ शम्भ्वोः
शम्भुषु सं० हे शम्भो हे शम्भू
हे शम्भवः ४अथ ऊकारान्ताः ।
५खलपूर्यवलूहूंहू: नग्नहू: कटप्रूः स्वयंभूः ।
प्रतिभूर्मनोभू .... रूदन्ताः पुंसि कीर्तिताः ॥ खलपूः "खलप्वौ
खलप्वः खलप्वम् खलप्वौ
खलप्वः खलप्वा
खलपूभ्याम् खलपूभिः खलप्वे
खलपूभ्याम् खलपूभ्यः खलप्वः
खलपूभ्याम् खलपूभ्यः खलप्वः खलप्वोः
खलप्वाम् खलप्वि खलप्वोः
खलपूषु सं०हे खलपू: हे खलप्वौ हे खलप्वः एवं यवलूः । १. रः पुंसिना [सि० १-४-२४] A. | २. डे [२-१-५७ का.] उकार ओकार A. I ३. डसिडसोरलोपश्च [२-१-५८ का.] A. I ४. C. प्रतौ एषः श्लोको नास्ति, किन्तु "लूहहू: खलपूर्नग्नहूर्यवलूः कटप्रवः" । एवं
कटप्रू स्वयंभूप्रभृतयः - इति पाठोस्त । ५. सज्जनः A. । ६. मद्यबीजम् A. }
खलपूशब्दस्य धातूदन्तत्त्वाद् अनेकाक्षरयो [स्त्वसंयोगाद्यवौ २-२-५९ का.] इत्यादिना स्वरे वत्त्वम् B.I 'खलपूः स्याद् बहुकरः' B.I स्यादौ वः [सि० २-१-५७] C.!
Page #11
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
नग्नहूः 'नग्नह्वा
नग्नह्वः नग्नहूम् नग्नह्वी
नग्नहून् नग्नह्वा
नग्नहूभ्याम् नग्नहूभिः नग्नवे
नग्नहूभ्याम् नग्नहूभ्यः नग्नह्वः
नग्नहूभ्याम् नग्नहूभ्यः नग्नहवः नग्नह्वोः
नग्नह्वाम् नग्नहिव नग्नह्वोः
नग्नहषु सं० हे नग्नहूः हे नग्नह्वी हे नग्नह्वः एवं हूहू: । कटप्रूः
'कटप्रुवौ कटप्रुवः कटप्रुवम् कट वौ
कटप्रुवः कटप्रुवा
कटप्रूभ्याम् कटप्रूभिः कटप्रवे कटप्रूभ्याम्
कटप्रूभ्यः कटप्रुवः कटप्रूभ्याम्
कटप्रूभ्यः कटपुवः कटप्रुवोः
कटपुवाम् कटप्रुवि कटप॒वोः
कटप्रूषु सं०हे कटप्रूः हे कटपुवौ हे कटप्रुवः एवं स्वयंभूप्रभृतयः । १. एवं नग्नहूः, हूहूः, परम् अम्-शस् विशेष: हूहूं हूहून् । अन्यानि रूपाणि न सन्ति C. २. वमुवर्णः [१-२-९ का.] इति वत्वे A.B. I ३. समानादमोऽतः' [सि० १-४-४६] A. I ४. पुंसीदूद्भ्यां सश्च न । पुंलिङ्गे इकारान्त उकारान्त परइ अम्-शस्तणा अकार लोप
पामइ । अनइ सकार रहइ नकार हुइ A.B. । शसोऽता सश्च नः पुंसि ईदूझ्यामिति न स्याताम्, अनदीभ्यां नस्य च । "अकारो लोपतां याति सकारस्य नकारताम्" A.। हूहू-नग्नहूप्रभृतीनाम् अनदीभ्याम् ईदूभ्याम् अम्-शसोरादिर्लोप: सस्य च नः । तथा नदीत्वास्पर्शाद् वमुवर्ण इति सन्धिः B.। संयोगात् [सि. २-१-५२], ईदूतोरियुवौ स्वरे [२-२-५६ का.] उवादेशे A.I कटप्रूशब्दस्य संयोगपरत्वाद् वत्वं न । भ्रूशब्दस्यैकाक्षरत्वाद् वत्वं न प्राप्तम्, ईदूतोरियुवौ स्वरे [२-२-५६ का.] उवादेशे B.
Page #12
--------------------------------------------------------------------------
________________
१२
अथ ऋकारान्ताः ।
पिता धाता विधाता ना? नप्ता ध्येता तथोद्गता । ४ स्रष्टा क्षत्ता च पोता च होता शास्ता ऋतो नरे ॥
"पिता
पितरः
पितरम्
पित्रा
पित्रे
'पितुः
पितुः
९.
"पितरौ
पितरौ
पितृभ्याम्
पितृभ्याम्
पितृभ्याम्
पित्रोः
पित्रोः
हे पितरौ
धातारौ
पितॄन्
पितृभिः
पितृभ्यः
पितृभ्यः
पितरि
सं० हे पित: ११
१२धाता
१. पा० माता C.
२.
पा० च A.B.I
३.
४.
पा० त्वष्टा क्षत्त्वा च A. B. सृष्टा क्षप्ता च० C. ।
५. ऋदुशनस्- पुरुदंशोऽनेहसश्च [ सेर्डा : सि० १-४-८४ ] A । आ सौ सिलोपश्च [२-१-६४
अनुसन्धान ४९
पितॄणाम्
का. ] अन्त आ A.B.
६. अङ च [ सि० १ ४ ३९] ऋकारान्तशब्द... घुटनिमित्त भूइ A. घुटि च [२-१-६९
पितृषु
हे पितरः
का.] तर् B. 1
७. शसोऽता सश्च नः पुंसि [सि० १-४-४९], अग्निवच्छसि [ २-१-६५ का०] A अग्निवच्छसि [२-१-६५ का०] इत्यग्निवद् भावात् शसो ऋकार ऋकार सस्य च नः, समान [न सवर्णे दीर्घीभवति परश्च लोपम् १-२-१ का०] इति दीर्घः B. I
८. ऋतो डुर् [सि० १ ४-३७] ईस्स्थाने उर्, ऋदन्तात् सपूर्वः [२-१-६३ का०] A ऋदन्तात् सपूर्वः [२-१-६३ का०] इति सह डसिडसो ऋकारेण उत्वम् B. I
ह्रस्वापश्च [सि० १-४-३२] आम्स्थाने नाम्, दीर्घो नाम्यतिसृ- चतसृ-प्रः [सि० १-४४७] A । आमि च नुः [२-१-७२ का०] नुरागमः दीर्घमामि सनौ [२-२-१५ का०] दीर्घ: B. I
धातारः
पा० तथोता च A.B.I
१०. अ [२-१-६६ का०] A अडौं [२-१-६६ का०] इति अर B. 1
११. आमन्त्रणे आ च न संबुद्धौ [२-१-७० का०] इति अर् B.I
१२. आ सौ सिलोपश्च [२-१-६४ का० ] B.
-
१३. धातोस्तृशब्दस्यार् [२-१-६८ का०] शेषं पितृवत् B. 1 तृ-स्वसृ नष्ट - नेष्टृ [त्वष्ट्र-क्षत्तृहोतृ-पोतृ- प्रशास्त्रो घुट्यार् ] [ सि०१-४-३८] धाता, धातारो, धातृन् धात्रा० इति रूपाणि एव सन्ति. C. ।
Page #13
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
धातरम्
धात्रा
धात्रे
धातुः
धातुः
धातरि
सं०हे धात:
एवं विधातृप्रभृतयः ।
अथ ऋकारान्ताः ।
युजः
युजृम्
अथ एकारान्ताः ।
"से:
सयम्
सया
धातारौ
धातृभ्याम्
धातृभ्याम्
युजा०
एवं छिदुः भिदृः ।
अथ लृकारान्ताः ।
पत्लृः
पत्लम्
एवं सर्वत्राऽपि । गम्लृ - घस्लृप्रमुखा अप्येवम् ।
अथ लृकारान्ताः ।
क्लृः
पत्लृवत्
धातृभ्याम्
धात्रोः
धात्रो:
हे धातारौ
युजौ
युजौ
युषु
पत्लौ
पत्लौ
क्लौ
'सयौ
सयौ
सेभ्याम्
धातृन्
धातृभिः
धातृभ्यः
धातृभ्यः
धातॄणाम्
धातृषु
हे धातारः
युज्रः
युजृन्
पत्ल:
पत्लुन्
क्ल:
१.२.३. A. B. प्रतौ एतानि रूपाणि न सन्ति ।
४.
स इना कामेन वर्तते से । कामी स्मरः प्रिया वा । स विसर्ग: B. 1
५. स्वरे ' ए अय्' [१-२-१२] सयौ B.
सयः
सयः
सेभिः
१३
Page #14
--------------------------------------------------------------------------
________________
१४
सये
१.
से:
सयि
सं०हे से
अथ ऐकारान्ताः ।
रा:
से:
रायम्
राया
राये
रायः
राय:
रायि
सं०हे राः
अथ ओकारान्ताः
৺गौः
४.
"गाम्
गवा
गवे
सेभ्याम्
सेभ्याम्
सयोः
सयोः
हे सयौ
*रायौ
रायौ
राभ्याम्
राभ्याम्
राभ्याम्
रायो:
रायो:
हे रायौ
गावौ
गावौ
गोभ्याम्
गोभ्याम्
सेभ्यः
सेभ्यः
सयाम्
सेषु
हे सय:
रायः
रायः
राभिः
राभ्यः
राभ्यः
रायाम्
रासु
हे राय:
गाव:
गाः
गोभिः
गोभ्यः
एदोद्भ्यां चेति एकारान्त ओकारान्त सविहु शब्द परइ सिङस्तणा अकारनउ लोप हुइ । सह इना वर्तते इति सः तस्मात्तस्य वा से: । डसिडस् फक्किकायमकारलोपः AI मतान्तरे एदोदन्तान् डसिडसोरलोपो वा स्यात् B.I
२.
आ रायो व्यञ्जने [सि० २-१-५] एकारनई आकार A. । रैशब्दो द्रव्यवाची । आत्वं व्यञ्जनादौ [२-३-१८ का०], विभक्तौ 'रै:' [२-३-१९ का०] इत्यात्वम्, सः विसर्ग: B. I ३. ऐकारान्त सर्वत्र शब्द रहई एदैतोऽयाय् [१-२-२३] पामइ, सूत्र हैम: A. । स्वरे 'ए अय्'
अनुसन्धान ४९
[१-२-१२ का०] B.
ओत औ [ सि० १-४-७४] इति ओकारनई गोरौ घुटि [२-२-३३ का० ] औकार: AI गोरौ घुटि [२-२-३३ का०] औ, सः विसर्गः B. दृग्दृष्टिदीधितिस्वर्ग-वज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो बिम्बनिर्देशसम्भृत ।। अम्शसोरा [२-२-३४ का०] A अम्शसोरा [ २-२-३४ का० ] अन्त आ B. 1 ६. अम्शसोरा [२-२-३४ का०] अन्त आ B. I
५.
Page #15
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
गोभ्यः गवाम् गोषु हे गावः
'गोः
गोभ्याम् रंगोः
गवोः गवि
गवोः सं०हे गौः
हे गावौ अथ औकारान्ताः । गलौः
लावौ ग्लावम्
ग्लावौ ग्लावा
ग्लोभ्याम् ग्लावे
ग्लौभ्याम् ग्लाव:
ग्लौभ्याम् ग्लाव:
ग्लावो ग्लावि
ग्लावोः सं० हे ग्लौः हे ग्लावौ एवं स्वरान्ताः शब्दाः पुंलिङ्गाः समाप्ताः ।
ग्लावः ग्लावः ग्लौभिः ग्लौभ्यः ग्लोभ्यः
ग्लावाम्
ग्लौषु हे ग्लाव:
“श्रद्धा
अथ स्त्रीलिङ्गाः स्वरान्ताः शब्दाः कथ्यन्ते ।
५श्रद्धाद्या बुद्धिमुखाश्च नद्याद्या धेनुमुख्यकाः ।
वधूप्रभृतयो मातृ-मुख्या योनौः स्वराः स्त्रियाम् ।।१।। तत्र प्रथममाकारान्ताः ।
६ श्रद्धा माला शाला रम्भा भम्भा सुरा शिषा हेला । मनःशिला वामा अजा आदन्ताः कीर्तिताः स्त्रियाम् ॥१॥
श्रद्धे १. गोश्च [२-१-५९ का०] डसिडसोरलोपः । एदोद्भ्यां डसिङसो र: [सि० १-४-३५] । २. गोश्च [२-१-५९ का०] अ इतिसूत्रेण लोप: B. ३. ग्लौशब्दश्चन्द्रवाची, विसर्गः B. ४. स्वरे 'औ आव्' [१-२-१४ का०] B.I ५. शालाद्या C.।
६. श्लोको नास्ति C.I ७. एष: पाठो नास्ति A.I ८. श्रद्धायाः सिर्लोपम् [२-१-३७ का०] A.B.। शालाशब्दस्य रूपाणि वर्तन्ते C.! ९. औता [१-४-२०] ईणई आकार एकार हैम. A.I औरीम् [२-१-४१ का०] औई,
अवर्ण इवणे ए [१-२-२ का०] A. औरीम् [२-१-४१ का०] B.I
Page #16
--------------------------------------------------------------------------
________________
१६
अनुसन्धान ४९
१श्रद्धया
श्रद्धाम्
श्रद्धाः श्रद्धाभ्याम्
श्रद्धाभिः २ श्रद्धायै श्रद्धाभ्याम्
श्रद्धाभ्यः श्रद्धायाः श्रद्धाभ्याम्
श्रद्धाभ्यः श्रद्धायाः ३श्रद्धयोः
४श्रद्धानाम् श्रद्धायाम् श्रद्धयोः
श्रद्धासु ५सं०हे श्रद्धे हे श्रद्धे
हे श्रद्धाः एवं ६शाला-जाया-मालादयः । अथ इकारान्ताः ।
बुद्धिः शक्तिर्मतिधूलि -र्वेणिनिःश्रेणिश्रेणयः । दुन्दुभिर्भूमिपाल्यालि-दविः कान्ति: 'छवि: कृषिः ॥११॥ १"सृणिरश्रिस्तडिनेमि-राजिरीटिवृतिवृत्तिः । मुखंढि १२दालिपङ्क्ती च रात्रिर्गति धृतिःस्तुतिः ॥२॥ १५ऋद्धिर्वृद्धिः स्मृतिष्टि-रजनिष्टिः सङ्गतिः । इकारान्ताः स्मृताः प्राज्ञैः स्त्रीलिङ्गाः पूर्वसूरिभिः ।।३।।
बुद्धी
बुद्धयः १. टौसोरे [२-१-३८ का०] । टौस्येत् [सि० १-४-१९] C.I २. आपो डितां यै-यास्-यास्-याम् [सि०१-४-१७] A.।
ड्वन्ति [यै यास यास् याम् २-१-४२ का०] A.। ३. टौसोरे [२-१-३८ का०] A.I ४. ह्रस्वाऽऽपश्च [सि०१-४-३२] आम् नाम् A.। पा० श्रद्धाणाम् A.BI ५. हैम-एदापः [१-४-४२] इणइ सू० आकारान्तस्त्रीलिङ्गशब्दरहइं आमं० आकार ए A.1
हस्वनदीश्रद्धाभ्यः सिर्लोपम् [२-१-७१ का०], संबुद्धौ च [२-१-३९ का०] एकार A.I ६. पा० श्रद्धामालादय: C.।
७. पा० धूलि-श्रेणिनिःश्रेणिवेणयः C.। ८. पा० भूमिपाल्याली-दिवि० C. ९. पा० छविकृषिः A.B.। १०. पा० शृणिरस्त्रिः A.B.!
११.पा० राटि ति० A.B.I १२. पा० दालि: पङ्क्ति च A.B.I १३.पा० गतिधृतिक C.I १४. पा० धुटिस्त्रुटि: A.B.I
१५.पा० ऋद्धिवृद्धि: C.) १६. पा० घृष्टिसङ्गति: C.I १७. इदुतोऽस्त्रेरीदूत् [सि०१-४-२१] ई A. औकारः पूर्वम् [२-१-५१ का०JA.I १८. जस्येदोत् [सि०१-४-२२] इकार एकार A.। इरेदुरोज्जसि [२-१-५५ का०] A.I
बुद्धिः
Page #17
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
बुद्धिम् बुद्धी
बुद्धीः बुद्ध्या बुद्धिभ्याम्
बुद्धिभिः 'बुद्ध्यै, बुद्धये बुद्धिभ्याम् बुद्धिभ्यः बुद्ध्याः, बुद्धेः बुद्धिभ्याम् बुद्धिभ्यः बुद्ध्याः, बुद्धेः बुद्ध्योः
बुद्धीनाम् बुद्ध्याम्, बुद्धौर बुद्ध्योः
बुद्धिषु सं० हे बुद्धे हे बुद्धी
हे बुद्धयः एवं शक्त्यादयोऽपि । अथ ईकारान्ताः ।
नदी नारी सखी नीली कदेली लवली मही । भिषी प्लवी कुमारी च नलिनी बिसिनी वनी ।१।। भामिनी कामिनी सौमी “मशी रीरी पुरन्ध्यपि । वाणिनी मालिनी शूद्री हिमानी सरसी तथा ॥२॥ मातुलानी क्षत्रियाणी ब्राह्मणी सुन्दरी गौरी । उपाध्यायी १०शालिपर्णी मृडानी पार्वती कनी ॥३॥ १'कादम्बिनी शमी काली मघोनी योगिनी तथा । विदुषी पेचुषी योक्ष्मी ईदन्ताः कीर्तिताः स्त्रियाम् ॥४॥ १२नदी नद्यौ
नद्यः नद्यौ नद्या नदीभ्याम्
नदीभिः १. स्त्रिया ङितां वा दै-दास्-दास्-दाम् [सि० १-४-२८] A. हुस्वश्च ङवति [२-२-५
का०] नदीवद्भावात्, नद्या ऐ आस् आस् आम् [२-१-४५ का०] A.I
डवन्ति [ये यास् यास् याम् २-१-४२ का०] A. २. डिरौ सपूर्वः [२-१-६० का०] A. ३. संबुद्धौ च [२-१-५६ का०] A.| ४. पा० प्लवी A.B.I
५. पा० नली कदली लवली A.B.। ६. पा० मही भपी A.B.I
७. पा० बिशिनी A.B., बिशनी C. ८. पा० मसी AL
९. पा० पुरन्दरी A.B.I १०. पा० शालपर्णी A.B.I
११.एषः श्लोको नास्ति C.I १२. दीर्घड्याब् [व्यञ्जनात् सेः, सि०१-४-४५] A.I
ईकारान्तात् सिः [२-१-४८ का०] सि लोपम् A.
नदीम्
नदी:
Page #18
--------------------------------------------------------------------------
________________
१८
'नौ
नद्याः
नद्या:
नद्याम्
सं०हे नदि
एवं नारीमुख्याः ।
अथ उकारान्ताः ।
नदीभ्याम्
नदीभ्याम्
नद्योः
नद्योः
हे नद्यौ
सरयुर्ददुरित्यपि ।
धेनुस्तनुरुडु : स्नायुः "कर्णाम्बुः स्वम्बुरज्जू च उदन्ताः कथिताः स्त्रियाम् ।
१०. वमुवर्ण: [१-२-९ का०] A. 1
धेनुः
धेनुम्
"धेन्वा
' धेन्वै,
धेनवे
धेन्वाः, धेनोः
धेनोः
धेन्वाः, धेन्वाम्, धेनौ
सं०हे धेनो
एवं तनुप्रभृतयः ।
१. नद्या ऐ आस् आस् आम् [२-१-४५ का०] A.I
२. ह्रस्वनदी श्रद्धाभ्यः सिर्लोपम् [२-१-७१ का० ], संबुद्धौ हुस्व: [ २-१-४६ का०] A.।
धेनू
धेनू
धेनुभ्याम्
धेनुभ्याम्
३.
पा० सरसु० C. I
४. दर्दु० A1 ददु० B. |
५. कर्णाम्बुश्वम्बु० A. B. । कर्णाम्बुस्वम्बुo C. 1
६. औकार: पूर्वम् [२-१-५१ का०] A. ।
धेनुभ्याम्
१० धेन्वोः
धेन्वोः
हे धेनू
नदीभ्यः
नदीभ्यः
नदीनाम्
नदीषु
हे नद्यः
अनुसन्धान ४९
७.
उओत्A.
८. वमुवर्ण: [ १-२-९ का०] A. 1
९. ह्रस्वश्च ङवति [२-२-५ का०] नदीवद्भावात्, नद्या ऐ आस् आस् आम् [२-१-४५
का०] ऐ आस् आस् आम् आदेश: A.I
"धेनवः
धेनू:
धेनुभिः
धेनुभ्यः
धेनुभ्यः
धेनूनाम्
धेनुषु
हे धेनवः
Page #19
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
अथ ऊकारान्ताः !
वधूर्दम्भूर्श्वमूः वस्तू-रैलाबूर्दधिषूः कुहूः । कपिकच्छूः कसेरूश्च वामोरू: सरयूरपि ॥१॥ कद्रूः कण्डूः करभोरूः कर्कन्धूश्च कमण्डलूः । संहितोरूः सहितोरू: सफोरूः कथिताः स्त्रियाम् ॥२॥
वध्वौ
वध्वौ
वधूः
"वधूम्
वध्वा
"वध्वै
वध्वाः
वध्वाः
वध्वाम्
सं०हे वधु
एवं दम्भूप्रभृतयः ।
अथ ऋकारान्ताः ।
१. पा० शुभूः स्वसू० A. B.
वधूभ्याम्
वधूभ्याम्
वधूभ्याम्
वध्वोः
वध्वोः
हे वध्र्वौ
माता पितृष्वसा याता दुहिता मातृष्वसा तथा । ननान्दा च स्वसा प्राज्ञैः शब्दाः प्रोक्ता
"माता
मातरम्
'मातरौ
मातरौ
पा० ०दलाबू: दधिषूः कहू: A.B., ०रलाबूद० C. I
कण्डू कण्डू करभोरू कर्केन्धू च कमण्डलू ।
संहितोरू सहितोरू शिफरू० C. I
वध्वः
वधूः
वधूभिः
वधूभ्यः
वधूभ्य:
वधूनाम्
वधूषु
हे वध्वः
२.
३. कण्डूः करभोरूः कर्कन्धूश्च कमण्डलूः ।
सहितोरूः संहितोरूः सिंहितोरूः सिफोरूः कथिता स्त्रियाम् ॥ A.B.I
मी ऋताः ॥ १ ॥
मातरः
'मातृः
४. समानादमोऽतः [सि० १ ४ ४६] अकारलोप A ।
५.
नद्या ऐ आस् आस् आम् [२-१-४५ का०] ऐ, आस्, आस्, आम् आदेशः A. ६. मातृपि० A. B.
७. ऋदुशनस्- पुरुदंशो ऽनेहसश्च सेर्डी: [सि० १-४-८४] सिडा, डित्यन्त्यस्वरादे [सि० २
१-११४] A,1
८. अड़ च [ सि० १ ४ ३९] अर् A ९. शसोऽता० [सि० १ ४-४९] A.
१९
Page #20
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
मात्रे
'मातुः
मातुः
स्वसः
"स्वसुः
स्वसृषु
'मात्रा मातृभ्याम्
मातृभिः मातृभ्याम्
मातृभ्यः मातृभ्याम्
मातृभ्यः मात्रोः
मातृणाम् "मातरि मात्रः
मातृषु सं०हे मातः हे मातरौ
हे मातरः एवं यातृ-दुहित-ननान्दरः ।। स्वसा ५स्वसारौ
स्वसारः स्वसारम्
स्वसारौ ६स्वस्त्रा
स्वसृभ्याम् स्वसृभिः स्वस्त्रे स्वसृभ्याम्
स्वसभ्यः स्वसृभ्याम्
स्वसृभ्यः स्वसुः स्वस्त्रोः
स्वसृणाम् स्वसरि
स्वस्रोः सं०हे स्वसः हे स्वसारौ हे स्वसारः एवं पितृष्वसृ-मातृष्वसृशब्दाः । अथ ओकारान्ताः “द्यौः
द्यावः 'द्याम्
द्यावी १. रमवर्णः [१-२-१० का०] A.B.I २. ऋतो दुर् [सि० १-४-३७] A. ऋदन्तात् सपूर्वः [२-१-६३ का०] A.I ३. आम् नाम, दी| नाम्य [तिसृ-चतसृ-प्र: [सि० १-४-४७] A.I ४. अ. [२-१-६६ का०] A. ५. तृ-स्वस-नप्त-नेष्ट्र-त्वष्ट-क्षतृ-होतृ-[पोतृ-प्रशास्त्रो घुट्यार, सि०१-४-३८] इणइ ऋतो
आर् A. स्वस्त्रादीनां च [२-१-६९ का०] इत्यार् आदेशे A.B.1 तृ-स्वसृ० इत्यार्-स्वसा, स्वसारौ, स्वसारः, स्वसारम्, स्वसारौ शेषं मातृवत् C. रमृवर्णः [१-२-१० का०] A.
I ७. ऋतो डुर् [सि०१-४-३७] A.I ८. द्यौ शब्दो गोशब्द-ओकारान्तोपलक्षणम् । तेन द्योशब्देऽपि गौरो घुटि [२-२-३३ का०],
इत्यादिनि सूत्राणि प्रवर्तन्ते A.B.I अथ ओकारान्ताः शब्दाः गोशब्दवत्; प्रथमायाः सर्वाणि
द्वितीयाया एकवचनस्य रूपाणि सन्ति C.। ९. आ अम्-शसोऽता [सि० १-४-७५] ईणइ आकार A. १०. पा० धाव: B.|
द्यावी
१°द्याः
Page #21
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
२१
द्यवा
द्योभ्याम् द्योभ्याम्
द्योभिः द्योभ्यः
द्योभ्यः
द्यवि
सं० हे द्यौः अथ औकारान्ताः ।
द्योभ्याम् द्यवोः द्यवोः हे द्यावी
द्यवाम् द्योषु हे द्यावः
नौः
नावौ
नाव:
नाव:
नौभ्याम्
नावम्
नावौ नावा
नौभ्याम् नावे नाव:
नौभ्याम् नाव: नावि
नावोः सं०हे नौः हे नावौ एवं स्वरान्ताः स्त्रीलिङ्गाः शब्दाः समाप्ताः ।
नौभिः नौभ्यः नौभ्यः नावाम् नौषु हे नाव:
नावोः
[अथ नपुंसका: स्वरान्ताः शब्दाः कथ्यन्ते ।]
वनाद्या वारिमुख्याश्च जत्वाद्याः स्युर्नपुंसकाः ।
हुस्वान्ताः कथिताः शब्दा न दीर्धान्ता भवन्ति हि ।।१।। अथ प्रथममकारान्ताः ।
वनं सौधं किरीटं च धान्यं कुण्डं घृतं तृणम् । ऋणं शृङ्गं बलं पद्म सत्यं षण्ढे प्रकीर्तिताः ॥११॥
१. प्रथमाया द्वितीयायाश्च सर्वाणि तथा तृतीयाया एकवचनस्य रूपाणि सन्ति, ग्लौवत् A.B.I २. पा० एवं स्वरान्ताः स्त्रियाम् C. ३. पा० किल A.B.! ४. पा० खंढे A.B., C. ष(षं)ढे , नपुंसके [इत्यर्थः] A.I
Page #22
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
'वने
'वनम्
३वनानि वनम्
वनानि ४वनेन०
शेषं पुंलिङ्गे वृक्षवत् । एवं सौधादयः । अथ इकारान्ताः ।
'वार्यस्थिदधिसक्थीनि सुपथिसुसखी तथा । अक्षिप्रभृतयः शब्दा इति षण्ढे निवेदिता: ॥१॥ वारि 'वारिणी
वारीणि वारि वारिणी
वारीणि वारिणा वारिभ्याम्
वारिभिः वारिणे वारिभ्याम्
वारिभ्यः वारिणः वारिभ्याम्
वारिभ्यः वारिणः वारिणोः
वारीणाम् वारिणि वारिणोः
वारिषु १०सं० हे वारे,वारि हे वारिणी हे वारीणि ११एवं सुपथि-सुसखी । अस्थि अस्थिनी
अस्थीनि अस्थि अस्थिनी
अस्थीनि १२अस्थ्ना
अस्थिभ्याम् अस्थिभिः १. अकारादसंबुद्धौ मुश्च [२-२-७ का०] स्यम्लोपे मुरागम A.I २. औरीम् [२-२-२९ का०] A. ३. जसशसोः शिः [२-२-१० का०] जस्स्थाने इ, धुट्स्वराद् घुटि नुः [२-२-११ का०],
घुटि चाऽसंबुद्धौ [२-२-१७ का०] A.I ४. A.B. प्रतौ नास्ति ।
५. पा० वर्य C.I ६. पा० सक्तीनि A.B.I
७. पा० सुसुखी A.B. ८. पा० खण्ढे A.B.I ९. औरीम् [२-२-९ का०] औ ई, नामिनः स्वरे [२-२-१२ का०] नुरागमः A.I १०. नामिनो लुम्वा [सि०१-४-६१] । ११.पा० सुसखि-सुपथी C.I १२. अस्थिदधिसक्थ्यमन्नतष्टादौ [२-२-१३ का०] इति अनादेशे A.B.,
अस्थिदधिसक्थ्यक्ष्णा० [२-२-१३ का०] अन्तस्य अन् A.I
Page #23
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
२३
अस्थेने अस्थिभ्याम्
अस्थिभ्यः अस्थ्नः अस्थिभ्याम्
अस्थिभ्यः अस्थनः अस्थ्नोः
अस्थ्नाम् अस्थिन, अस्थिनि अस्थ्नोः
अस्थिषु सं०हे अस्थि,अस्थे हे अस्थिनी .हे अस्थीनि एवं दध्यादयः त्रयः । अथ उकारान्ताः ।
जत्वम्बुमधुवस्तूनि जानुमसुत्रपूणि च । अश्रुश्मेश्रुकसेरूणि जतु[तु]म्बुरु षण्ढके(?) ॥१॥
जितुनी
जतुनी जतुना जतुभ्याम्
जतुभिः जतुने जतुभ्याम्
जतुभ्यः जतुभ्याम्
जतुभ्यः जतुनः जतुनोः
जतूनाम् जतुनि जतुनोः
जतुषु सं०हे जतो,जतु हे जतुनी हे जतूनि एवमम्बुप्रभृतयः ।
इति स्वरान्ताः शब्दा नपुंसकाः ।।
जतु
जतु
जतूनि जतूनि
जतुनः
अथ व्यञ्जनान्ताः प्रारभ्यन्ते । तत्र प्रथमं पुंलिङ्गाः ।
"चित्रलिखम्बुमुक् शब्द-प्राट् ५भूभुक्सुगंणौ तथा । मरुच्च बलिभिद् ज्ञान-भुद् राजविदभौ तथा ॥१॥ विडुशनसौ मधुलिट् दामलिट् “काष्ठतट तथा ।
व्यञ्जनान्ताः स्मृताः पुंसि बालव्युत्पत्तिहेतवे ॥२॥ १. पा० वावु A.B.!
२. पा० स्मश्रु A.B.C.I ३. अनामस्वरे नोऽन्तः [सि० १-४-६४] A.I ४. पा० चित्रलिड्गम्बुमुक् A.B.C.। ५. पा० भूभृक् A.B.I
६. पा० सगुणौ A.B.! ७. पा० राजविदुभौ C.I
८. पा० काष्टतट A.B.C.I
Page #24
--------------------------------------------------------------------------
________________
२४
अनुसन्धान ४९
अथ खान्तः । 'चित्रलिक, चित्रलिग चित्रलिखौ चित्रलिखः चित्रलिखम्
चित्रलिखौ चित्रलिखः चित्रलिखा
चित्रलिग्भ्याम् चित्रलिग्भिः चित्रलिखे
चित्रलिग्भ्याम् चित्रलिग्भ्यः चित्रलिखः
चित्रलिग्भ्याम् चित्रलिग्भ्यः चित्रलिखः
चित्रलिखोः चित्रलिखाम् चित्रलिखि
चित्रलिखोः
चित्रलिक्षु सं०हे चित्रलिक,चित्रलिग् हे चित्रलिखौ . हे चित्रलिख: अथ चान्तः । अम्बुमुक्,अम्बुमुग्
अम्बुमुचौ
अम्बुमुचः अम्बुमुचम्
अम्बुमुचौ अम्बुमुचः अम्बुमुचा
अम्बुमुग्भ्याम् अम्बुमुग्भिः अम्बुमुचे
अम्बुमुग्भ्याम् अम्बुमुग्भ्यः अम्बुमुचः
अम्बुमुग्भ्याम् अम्बुमुग्भ्यः अम्बुमुचः
अम्बुमुचोः अम्बुमुचाम् अम्बुमुचि
अम्बुमुचोः अम्बुमुक्षु सं०हे अम्बुमुक्,अम्बुमुग् हे अम्बुमुचौ हे अम्बुमुचः एवं पयोमुच् । क्रुञ्च्शब्दः ।
क्रुञ्चौ
क्रुञ्चः सप्तम्यां तु क्रुक्षु, क्रुङ्सु अथ छान्तः ।
"शब्दप्राड्, शब्दप्रात् शब्दप्राछौ शब्दप्राछः १. अघोषे प्रथमोऽशिटः [सि० १-३-५०] ख् क् A. २. चजः कगम् [सि० २-१-८६] चकार क्, विरामे वा [सि० १-३-५१] A. प्रथमाया:
द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य सन्ति C.I ३. युजञ्चकुञ्चो नो ङः [सि० २-१-७१] A.। ४. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिव्राजः शः षः [सि०२-१-८७] छ्ष्, ।
हशषछान्तेजादीनां ङः [२-३-४६ का०] छ ड्, वा विरामे [२-३-६२ का०] डस्य ट A.
Page #25
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
शब्दप्राछौ
शब्दप्राड्भ्याम्
शब्दप्राड्भ्याम्
शब्दप्राड्भ्याम्
शब्दप्राछो:
शब्दप्राछो:
सं०हे शब्दप्राड्, शब्दप्राट् हे शब्दप्राछौ
शब्दप्राछम्
शब्दप्राछा
शब्दप्राछे
शब्दप्राछ:
शब्दप्राछ:
शब्दप्राछि
एवं पथिप्राछ्प्रभृतयः ।
अथ जान्तः ।
'भूभुक, भूभुग्
भूभुजम्
भूभुजा
भूभुजे
भूभुजः
भूभुजः
भूभुजि
सं०हे भूभुग्भूभुक्
अत णान्तः ।
"सुगण्
सुगणम्
भूभुजौ
भूभुजौ
३. पा० धानाभृज् A. B. धानाभृट् C.I ५. ६. एतौ द्वौ शब्दो न स्तः A.B. I
७.
भूभुग्भ्याम्
भूभुग्भ्याम्
भूभुग्भ्याम्
भूभुजोः
भूभुजो:
हे भूभुजौ
एवं हुतभुज्, बलिभुज् वणिज्, भिषज् परिव्राज्, देवेज्, रज्जुसृज् कंसपरिमृज्, धौनाभृज्ज्, 'मूलवृश्च, "बि(वि) भ्राज्, 'सम्राज्प्रभृतयः ।
सुगणौ
सुगणौ
शब्दप्राछः
शब्दप्राड्भिः
शब्दप्राड्भ्यः
शब्दप्राड्भ्यः
शब्दप्राछाम्
शब्दप्राड्सु
हे शब्दप्राछः
भूभुजः
भूभुज:
भूभुग्भिः
भूभुग्भ्यः
भूभुरभ्य:
भूभुजाम्
भूभुक्षु
हे भूभुज:
१.
पा० एवं पथिप्राछ: A.B.I
२. प्रथमायाः द्वितीयायाश्च सर्वाणि तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि
सन्ति । C. ।
४. पा० मूलवृज् A. B. मूलवृट् C.I
प्रथमायाः सर्वाणि द्वितीयायाः एकवचनयो:, तृतीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति C.
२५
सुगणः
सुगण:
Page #26
--------------------------------------------------------------------------
________________
२E
अनुसन्धान ४९
सुगणा
मरुतौ
सुगण्भ्याम् सुगभिः सुगणे
सुगण्भ्याम् सुगण्भ्यः सुगणः
सुगण्भ्याम् सुगण्भ्यः सुगणः
सुगणोः सुगणाम् सुगणि
सुगणोः
'सुगण्सु सं०हे सुगण्
हे सुगणौ
हे सुगणः एवमन्येऽपि णान्ताः । अथ तान्तः । मरुत्, मरुद्
मरुतौ
मरुतः मरुतम्
मरुतः मरुता
मरुद्भ्याम् मरुदिभः मरुते
मरुद्भ्याम् मरुद्भ्यः मरुतः
मरुद्भ्याम् मरुद्भ्यः मरुतः
मरुतोः
मरुताम् मरुति
मरुतोः
३मरुत्सु सं० हे मरुत्, मरद् हे मरुतौ
हे मरुतः एवं गरुत्, हरित्, अग्निचित्, विपश्चित्, “सामसुत्प्रभृतयः ।
अथ दान्तः । “बलिभित्, बलिभिद् बलिभिदौ बलिभिदः बलिभिदम्
बलिभिदौ बलिभिदः बलिभिदा
बलिभिद्भ्याम् बलिभिद्भिः बलिभिदे
बलिभिद्भ्याम् बलिभिद्भ्यः बलिभिदः
बलिभिद्भ्याम् बलिभिद्भ्यः १. पा० सुगण्ट्सु, जोः कटावन्तौ शिटि नवा [सि० १-३-१७] C.! २. धुटां तृतीयः [२-३-६० का०] तस्य द्, वा विरामे [२-३-६२ का०] द् त् A.। प्रथमायाः
द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति C. । ३. मरुत्सु, मरुथ्सु, शिट्याद्यस्य द्वितीयो वा [सि०१-३-५९] C. I ४. पा० सोमसुत् A.B. I ५. प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति C.।
Page #27
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
अथ धान्तः ।
एवं
बलिभिदः
बलिभिदि
सं० हे बलिभित्, बलिभिद् हे बलिभिदौ
हे बलिभिदः
एवं विविषद्, घुसद्, सभासद्, सुहृद्, सर्वविद्, वेदविद्, ज्ञानवित्प्रभृतयः ।
'ज्ञानभुत्, ज्ञानभुद्
ज्ञानबुधम्
ज्ञानबुधा
ज्ञानबुधे
ज्ञानबुध:
ज्ञानबुधः
ज्ञानबुधि
सं०हे ज्ञानभूत्, ज्ञानभुद्
बलिभिदोः बलिभिदो:
विक्रुत्, विक्रुद्
विक्रुधम्
विक्रुधा
विक्रुधे
विक्रुधः
विक्रुधः
विनुधि
सं०हे विक्रुत्, विक्रुद्
ज्ञानबुधौ
ज्ञानबुधौ
ज्ञानभुद्भ्याम्
ज्ञानभुद्भ्याम्
ज्ञानभुद्भ्याम्
ज्ञानबुधो:
ज्ञानबुधो:
हे ज्ञानबुधौ
विक्रुधौ
विक्रुधौ
विक्रुधः
विक्रुधः
विक्रुद्भिः
विक्रुद्भ्यः
विक्रुद्भ्यः
विक्रुधाम्
विक्रुत्सु हे विक्रुधः
१. ईई सूत्रि गडदबादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः [स्ध्वोश्च प्रत्यये सि० २-१-७७] बकार भू AI हचतुर्थान्तस्य धातोस्तृतीयादेरादि [ चतुर्थत्वमकृतवत् २-३-५० का ० ] A. प्रथमायाः द्वितीयायाश्च सर्वाणि तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C.
पा० तथाऽपि A B.
विक्रुद्भ्याम्
विक्रुद्भ्याम्
विक्रुद्भ्याम्
बलिभिदाम् बलिभित्सु
विक्रुधोः
विक्रुधोः
हे विधौ
२७
ज्ञानबुधः
ज्ञानबुधः
ज्ञानभुद्भिः
ज्ञानभुद्भ्यः
ज्ञानभुद्भ्यः
ज्ञानबुधाम्
ज्ञानभुत्सु
हे ज्ञानबुधः
२.
३. धुटां तृतीयः [२-३-६० का०] ईणई सूत्रि घ् द् वा विरामे [२-३-६२ का०] द् त् A. प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति C. I
Page #28
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
राज्ञाम्
एवं क्रुध्, मर्माविध्, 'मृगाविध्, श्वाविध्प्रभृतयः । अथ नान्तः । राजा
राजानौ
राजानः राजानम्
राजानौ
*राज्ञः राज्ञा
५राजभ्याम्
राजभिः राजे
राजभ्याम्
राजभ्यः राज्ञः
राजभ्याम्
राजभ्यः राज्ञः
राज्ञोः पराज्ञि, राजनि
राज्ञोः
राजसु "सं०हे राजन् हे राजानौ हे राजानः एवं तक्षन्, उक्षन्, “प्रतिदिवन्, प्रथिमन्, 'मदिमन्, "तुशिमन्, भूशिमन्, अणिमन्, महिमन्, लघिमन्, गरिमन्, १२क्रशिमन् १३प्रशमिन् प्रभृतयः । तथाश्वा१४
श्वानौ श्वानम्
श्वानौ
१५शुनः
श्वभ्याम् शुने
श्वभ्याम्
श्वभ्यः शुनः
श्वभ्याम्
श्वभ्यः
श्वान:
शुना
श्वभिः
१. पा० मृगविध् C.1
२. A.B. प्रतौ नास्ति । ३. नि दीर्घः [सि० १-४-८५] ईणई सूत्रिइं दीर्घ A.। घुटि चासंबुद्धौ [२-२-१७ का०]
दीर्घ A.I ४. अवमसंयोगादनोऽलोपोऽलुसवच्च पूर्वविधौ [२-२-५३ का०] A.I ५. नसंयोगान्तावलुप्तवच्च पूर्वविधौ [२-३-५८ का०] A.I ६. ईङ्योर्वा [२-२-५४ का०] A.I ७. न संबुद्धौ [२-३-५७ का०] A.। ८. पा० प्रतिदीवन् A.B.।
९. पा० मृदिमन् A.B.I १०-११. C. प्रतौ नास्ति ।
१२-१३. A.B. प्रतौ नास्ति । १४. घुटि चाऽसंबुद्धौ [२-२-१७ का०] दीर्घ A. I १५. श्वयुवमघोना च [२-२-४७ का०] एह शब्दरइं ईणए वकारनई उकार हुई A.| श्वन्
युवन् मघोनो डी-स्याद्यघुट्स्वरे व उ: [सि० २-१-१०६] C.।
Page #29
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
श्वसु
शुनः
शुनोः
शुनाम् शुनि
शुनोः सं०हे श्वन्
हे श्वानौ हे श्वानः शुनीशब्दो नदीवत् । युवन्शब्दः श्ववत् । स्त्रियां तु 'यूनस्तिः' इति 'ति' प्रत्यये युवतिर्बुद्धिवत् । मघवन्शब्दः श्ववत् । पक्षे सौ च मघवान् मघवा वा [२-२-२३ का०] इति मघवन्त्-आदेशे कृतेमधवान्
मघवन्तौ
मघवन्तः मघवन्तम्
मघवन्तौ
मघवतः मघवता
मघवद्भ्याम् मघवदिभः मघवते
मघवद्भ्याम् मघवद्भ्यः मघवतः
मघवद्भ्याम् मघवद्भ्यः मघवतः
मघवतोः
मघवताम् मघवति
मघवतोः
मधवत्सु सं० हे मघवन् हे मघवन्तौ हे मघवन्तः
मघवानी
मघवानः मघवानम्
मघवानौ
मघोनः मघोना
मघवभ्याम् मघवभिः मघोने
मघवभ्याम् मघवभ्यः मघोनः
मघवभ्याम् मघवभ्यः मघोनः
मघोनोः
मघोनाम् मघोनि
मघोनोः
मघवत्सु १. पा० स्त्रियां यूनस्तिः प्रत्यये युवति बुद्धिवत् A.B.I २. C. प्रतौ 'मघवन्.... कृते' एषः पाठो नास्ति । ३. अभ्वादेरत्वसः सौ [सि०१-४-९०] A. । अन्त्वसन्तस्य चाधातोः सौ [२-२-२० का०]
सौ दीर्घ A । प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एक द्विवचनयोस्तथा सप्तम्याः
बहुवचनस्य रूपाणि सन्ति C.। ४. A.B. प्रतौ एतानि सर्वाणि रूपाणि न सन्ति ।
४मधवा
Page #30
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
सं०हे मघवन्
हे मघवानौ हे मघवानः एवं भवन्त्-भगवन्त्-'महन्त्-अघवन्त्-गोमन्त्-विद्युत्वन्त्-लक्ष्मीवन्त्-३अर्थवन्त् शब्दा मघवन्त्वत् । स्त्रियां तु मघौनी मघवती । सर्वेऽपि सम्भवत ईप्रत्ययान्ता नदीवत् । तथा"दण्डी
दण्डिनौ दण्डिनः दण्डिनम्
दण्डिनौ
दण्डिनः दण्डिना
दण्डिभ्याम् दण्डिभिः दण्डिने
दण्डिभ्याम्
दण्डिभ्यः दण्डिनः
दण्डिभ्याम् दण्डिभ्यः दण्डिनः
दण्डिनोः दण्डिनाम् दण्डिनि
दण्डिनोः दण्डिषु सं० हे दण्डिन् हे दण्डिनौ हे दण्डिनः एवं मायिन्-मायाविन्-मनस्विन्-मनीषिन्-“गुणिन्-'वचस्विन्शब्दा १°दण्डिन्वत् । तथा१"वृत्रहा
वृत्रहणौ
वृत्रहणः वृत्रहणम्
१२वृत्रघ्नः वृत्रघ्ना
वृत्रभ्याम् वृत्रहभिः वृत्रघ्ने
वृत्रहभ्याम्
वृत्रहभ्यः
वृत्रहणौ
१.२.४ C. प्रतौ नास्ति ।
३. A.B. प्रतौ नास्ति । ५. श्वन्-युवन्-मघोनो डी-स्याद्यधुट्स्वरे वर: [सि० २-१-१०६] A.I ६. C. प्रतौ नास्ति । ७. इन्-हन्-पूषाऽर्यम्णः शिस्योः [सि० १-४-८७] दीर्घ A.I ८.९.A.B. प्रतौ नास्ति ।
१०.C. प्रतौ नास्ति । ११. इन्हन् [पूषार्यम्णां शौ च २-२-२१ का०] A.B.। इन्-हन्-पूषाऽर्यम्णः शिस्योः [सि०
१-४-८७] अनेन C., C. प्रतौ प्रथमायाः द्वितीयाया एव रूपाणि सन्ति । १२. अनोऽस्य [सि० २-१-१०८] अकार लोप, हनो ह्नो छन् [सि० २-१-११२] हन्स्थाने
घ्न A. | अवमसंयोगाद [नोऽलोपोऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] इति अकार लोपे 'हनेधिरुपधालोपे [२-२-३२ का०] A. ।
Page #31
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
पूषणौ पूषणौ
पूष्णा
वृत्रघ्नः
वृत्रहभ्याम्
वृत्रहभ्यः वृतघ्नः
वृत्रघ्नोः
वृत्रघ्नाम् वृत्रनि
वृत्रघ्नोः वृत्रहसु सं०हे वृत्रहन्
हे वृत्रहणौ हे वृत्रहणः · एवं 'भ्रूहन्-मित्रहन्-रिपुहन्-भ्रूणेहन्-ब्रीहन्प्रभृतयः ।
अहिं वहि प्लहि गतौ, प्लिह प्लिहात् प्लीहा प्लिहेरिन्दीर्घश्च अन् दीर्घत्वे प्लीहन् निष्पन्नं पश्चात् हनेर्हेष्वकारो भवति । प्लीहा
प्लीहानौ प्लीहानः प्लीहानम्
प्लीहानौ प्लीह्नः प्लीना
"प्लीहभ्याम् इत्यादि । तथा'पूषा
पूषणः पूषणम्
पूष्णः पूषभ्याम्
पूषभिः पूष्णे
पूषभ्याम् पूषभ्यः पूषभ्याम् पूषभ्यः पूष्णोः
पूष्णाम् पूष्णि, "पूषणि पूष्णोः
पूषसु सं०हे पूषन्
हे पूषणौ
हे पूषणः एवमर्यमन्-'सूर्यमन् । धुटां प्राग्नोन्त् आदेशे१०अर्वा
१९अर्वन्तौ अर्वन्तः १. C. प्रतौ नास्ति। २-३. A.B. प्रतौ नास्ति । ४. एतद् रूपं नास्ति C.। ५. इनहन्पूषार्यम्णां शौ च [२-२-२१ का०] दीर्घ A.B., इन्-हन्-पूषार्यम्ण: [सि० १
४-८७] एतेन C. ६. अनोऽस्य [सि० २-१-१०८] अकार लोप A.I ७. पा० पूषनि A.B.I ८-९. C. प्रतौ एषः पाठो नास्ति । १०. अभ्वादेरत्वस: सौ [सि०१-४-९०] ईणइ सूत्रिइ दीर्घ A.IC. प्रतौ प्रथमायाः द्वितीयायाश्च
सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति, तत्र अर्वत्सु,
अर्वथ्सु-शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] । ११. अर्वन्नर्वन्तिरसावनञ् [२-३-२२ का०] A.l
पूष्णः पूष्णः
Page #32
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
अर्वन्तम्
अर्वन्तौ
अर्वतः अर्वता
अर्वद्भ्याम् अर्वद्भिः अर्वते
अर्वद्भ्याम्
अर्वद्भ्यः अर्वतः
अर्वद्भ्याम् अर्वद्भ्यः अर्वतः
अर्वतोः
अर्वताम् अर्वति
अर्वतोः
अर्वत्सु सं०हे अर्वन्
हे अर्वन्तौ हे अर्वन्तः अथ भान्तः ।
विधप्, विधब् विदभौ विदभः विदभम्
विदभौ
विदभः विदभा
विधब्भ्याम् विधब्भिः विदभे
विधब्भ्याम् विधब्भ्यः विदभः
विधब्भ्याम् विधब्भ्यः विदभः
विदभोः
विदभाम् विदभि
विदभोः
विधप्सु सं०हे विधप्,विधब् हे विदभौ
हे विदभः एवं गर्दभप्रभृतयः । अथ मान्तः । 'प्रशान्
प्रशामौ
प्रशामः प्रशामम्
प्रशामौ
प्रशामः प्रशामा
प्रशान्भ्याम् प्रशान्भिः प्रशामे
प्रशान्भ्याम् प्रशान्भ्यः प्रशामः
प्रशान्भ्याम्
प्रशान्भ्यः १. गडदबादे [श्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्ध्वोश्च प्रत्यये सि० २-१-७७] ईणई सूत्रिइं
द् ध्, घुटस्तृतीयः [सि० २-१-७६] भ् ब्, विरामे वा [सि० १-३-५१] ब् प् A.I गडदबादेश्चतुर्थान्त० C.। मो नो म्वोश्च [सि०२-१-६७] मकार नकार A.। मो नो म्वोश्च [सि० २-१-६७] C., C प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एक द्विवचनयोस्तथा सप्तम्याः
बहुवचनस्य रूपाणि सन्ति । ३. स्वरे धातुरन् इति मा वत्त्वम् A.B.I
Page #33
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
विशः
प्रशामः
प्रशामोः
प्रशामाम् प्रशामि
प्रशामोः
प्रशान्सु सं०हे प्रशान्
हे प्रशामौ हे प्रशामः अथ शान्तः । विट, विड्
विशौ
विशः विशम्
विशौ
विशः विशा
विड्भ्याम्
विड्भिः विशे
विड्भ्याम्
विड्भ्यः विशः
विड्भ्याम्
विड्भ्यः विशोः
विशाम् विशि
विशोः
'विट्सु सं०हे विट, विड् हे विशौ हे विशः एवं शब्दप्राश्-रेपथिप्राश् ।
अथ षान्तः । द्विट, द्विड् द्विषौ० द्विड्भ्याम्० विट्वत् । अथ सान्तः । "उशना
उशनसौ उशनसः उशनसम्
उशनसौ
उशनसः उशनसा
उशनोभ्याम् उशनोभिः उशनसे
उशनोभ्याम् उशनोभ्यः १. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च [परिव्राजः शः षः, सि०२-१-८७] अनेन श् ष,
धुटस्तृतीयः [सि० २-१-७६] षकार ड्, वि [रामे वा सिं० १-३-५१] ड् ट् A. हशषछान्तेजादीनां डः [२-३-४६ का०] डकार, A. C. प्रतौ प्रथमायाः द्वितीयायाश्च
सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । २. विड्सु, विड्त्सु, ड्नः सः त्सोऽश्चः [सि० १-३-१८] C.1 ३. C. प्रतौ नास्ति ।
४. 'अथ षान्तः द्विषः' इत्येव पाठोऽस्ति A.B.I ऋदुशनस्-पुरुदंशोऽनेहसश्च सेर्डाः [सि० १-४-८४] A.। उशन: पुरुदंशोऽनेहसां सावनन्तः [२-२-२२ का०] अन्तस्याऽन् A.IC. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
-
Page #34
--------------------------------------------------------------------------
________________
३४
अनुसन्धान ४९
उशनसः
उशनोभ्याम् उशनोभ्यः उशनसः
उशनसोः
उशनसाम् उशनसि
उशनसोः
उशनस्सु 'सं० हे उशन:,उशनन्, उशन हे उशनसौ हे उशनसः एवं पुरुदंशस् ।
सं०हे पुरुदंशः हे पुरुदंशसौ हे पुरुदंशसः एवमनेहस् । प्रचेतस्शब्दे तु सौ परेप्रचेताः
प्रचेतसौ प्रचेतसः प्रचेतसम्
प्रचेतसौ
प्रचेतसः प्रचेतसा० शेषं पूर्ववत् । एवं चन्द्रमस्-संश्रोतस्-विष्टर श्रवस्-'उच्चैःश्रवस्-कृत्तिवासस्-जग्मिवस् । "जग्मिवान्
जग्मिवांसौ जग्मिवांसः जग्मिवांसम्
जग्मिवांसौ
“जग्मुषः जग्मुषा
'जग्मिवद्भ्याम् जग्मिवद्भिः जग्मुषे०
जग्मिवद्भ्याम् जग्मिवद्भ्यः जग्मुष०
जग्मिवद्भ्याम् जग्मिवद्भ्यः जग्मुषः
जग्मुषोः जग्मुषाम् १. संबोधने वोशनसो नश्चामन्त्र्ये सौ [सि०१-४-८०] इति सूत्रेण विकल्पेन सकारलोपे कृते
च रूपत्रयम् A.B. उशनः पुरुर्दशोऽनेहसां सावनन्तः [२-२-२२ का०] तत्राऽनिर्दिष्टमिति
न्यायात् त्रीणि रूपाणि भवन्ति A. I २. C. प्रतौ एतानि रूपाणि न सन्ति । •३. पा० प्रचेतस् शब्दे तु सौ प्रचेताः शेषं पूर्ववत् C. ४. पा० शुश्रो० C. ५. C. प्रतौ नास्ति। ६. A.B. प्रतौ नास्ति। ७. A.B. प्रतौ विद्वस्शब्दस्य रूपाणां पश्चाद् जग्मिवस्शब्दस्य रूपाणि सन्ति । ऋदुदितः __ [सि०१-४-७०] नोऽन्त, स्महतोः [सि०१-४-८६] दीर्घत्वम्, ततः C.. ८. क्वसुष् मतौ च [सिं० २-१-१०५] उत्वम् A., अधुट्स्वरादौ सेटकस्याऽपि
वन्सेर्वशब्दस्योत्वम् [२-२-४६ का०] A. क्वसुष् मतौ च [सि०२-१-१०५] इत्यनेन C. ९. धुटस्तृतीयः [सि. २-१-७६] सस्य दत्वे C.I
Page #35
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
३५
विद्वान् विद्वांसम्
जग्मुषि
जग्मुषोः जग्मिवत्सु सं०हे जग्मिवन् हे जग्मिवांसौ हे जग्मिवांसः 'विकल्पेनेट्जगन्वान्
जगन्यांसौ जगन्वांसः जगन्वांसम्
जगन्वांसौ जगमुषः जगमुषा
जगमुद्भ्याम् जगमुद्भिः जगमुषे
जगमुद्भ्याम् सं०हे जगन्वन् हे जगन्वांसौ हे जगन्वांसः एवं तस्थिवन्स् ।
विद्वांसौ विद्वांसः विद्वांसौ
विदुषः विदुषा
विद्वद्भ्याम् विद्वद्भिः विदुषे
विद्वद्भ्याम्
विद्वद्भ्यः विदुषः
विद्वद्भ्याम् विद्वद्भ्यः विदुषः
विदुषोः
विदुषाम् विदुषि
विदुषोः
विद्वत्सु सं० हे विद्वन्
हे विद्वांसौ हे विद्वांसः एव पेचिवन्स् । स्त्रियां तु 'जग्मुषी-'जगमुषी, विदुषी पेक्षुषी नदीवत् । अथ हान्तः ।
"मधुलिट्, मधुलिड् मधुलिहौ मधुलिहः मधुलिहम्
मधुलिहौ मधुलिहः मधुलिहा
मधुलिड्भ्याम् मधुलिड्भिः १. A.B. प्रतौ एतानि रूपाणि न सन्ति । २. अधुट्स्वरादौ सेटकस्याऽपि वन्सेर्वशब्दस्योत्वम् [२-२-४६ का०], अनुषङ्गचा [क्रुञ्चेत्
२-२-३९ का०] अनेन न लोप A.। ३. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.! ४.५. A.B..प्रतौ नास्ति ।
६.C. प्रतौ नास्ति । ७. हो धुट-पदान्ते [सि० २-१-८२] हकार ढकार, धुटस्तृतीयः [सि० २-१-७६] ढकार
डकार, विरामे वा [सि० १-३-५१] डकार टकार A.1
Page #36
--------------------------------------------------------------------------
________________
३६
मधुलिहे
मधुलिह:
मधुलिह:
मधुलिहि
सं०हे मधुलिट् मधुलिड् हे मधुलिहौ
एवं दामलिह् ।
तथा
'अनड्वान्
अनड्वाहम्
अनडुहा
अनडुहे
अनडुहः
अनडुहः
अनडुहि
'प्रष्टवाद, प्रष्ठवाड्
प्रष्ठवाहम्
प्रष्ठौहा
प्रष्ठौहे
मधुलिभ्याम्
मधुलिभ्याम्
मधुलिहो:
मधुलिहो:
अनड्वाहौ
अनड्वाहौ
४० हे अनड्वन्
स्त्रियां त्वनडुही अनड्वाही नदीवत् ।
तथा
अनडुद्भ्याम्
अनडुद्भ्याम्
अनडुद्भ्याम्
अनडुहोः
अनडुहोः
हे अनड्वाही
प्रष्ठवाहौ
प्रष्ठवाह
२. अनडुहश्च [२-२-४२ का०] A.
३. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [ २-३-४४ का०] A.
संस्- ध्वंस्- क्वस्सनडुहो दः [सि० २-१-६८ ] C. |
४. संबुद्धावुभयोर्ह्रस्वः [२-२-४४ का०] AJ
५.
पा० प्रष्टवाह A. B. पृष्ट्वाह C. 1
अनुसन्धान ४९
प्रष्ठवाह:
"प्रष्ठौहः
प्रष्ठवाड्भ्याम्
प्रष्ठवाड्भिः
प्रष्ठवाड्भ्याम्
प्रष्ठवाड्भ्यः
१.
वाः शेषे [सि० १-४-८२] ईई सूत्रिडं अनडुहशब्दतणा उकार रहई वा हुइ, घुटां प्राग् नोऽन्त 'अनडुहः सौ' [सि० १-४-७२] ईई सूत्रिई नकारागम, दीर्घ-ड्याब्-व्यञ्जनात् से: [ सि० १- ४-४५] सि लोप, पदस्य [सि० २-१-८९] ह लोप A. 1
मधुलिड्भ्यः
मधुलिभ्य:
मधुलिहाम्
मधुलिट्सु
हे मधुलिहः
अनड्वाह:
'अनडुहः
अनडुद्भिः
अनडुद्भ्यः
अनडुद्भ्यः
अनडुहाम्
अनडुत्सु
हे अनड्वाह:
६. वाहेवशब्दस्यौ कातन्त्रे [२-२-४८] A
Page #37
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
३७
प्रष्ठौहः प्रष्टौहः प्रष्ठोहि
सं०हे प्रष्ठवाट,प्रष्ठवाड् 'स्त्रियां तु प्रष्ठौही नदीवत् ।
प्रष्ठवाभ्याम् प्रष्ठौहोः प्रष्ठौहोः हे प्रष्ठवाही
प्रष्ठवाड्भ्यः प्रष्ठौहाम् प्रष्ठवाट्सु हे प्रष्ठवाहः
तथा
गोधुक्, गोधुग् गोदुहम् गोदुहा गोदुहे
गोदुहौ गोदुहौ गोधुग्भ्याम् गोधुग्भ्याम् गोधुग्भ्याम् गोदुहोः गोदुहोः हे गोदुहौ
गोदुहः गोदुहः गोधुग्भिः गोधुग्भ्यः गोधुग्भ्यः गोदुहाम् गोधुक्षु हे गोदुहः
गोदुहः
गोदुहः गोदुहि
सं०हे गोधुक्, गोधुग स्त्रियां तु गोदुही नदीवत् । अथ क्षान्तः ।
"काष्ठतट, काष्ठतड् काष्ठतक्षम् काष्ठतक्षा काष्ठतक्षे काष्ठतक्षः
काष्ठतक्षौ काष्ठतक्षौ काष्ठतड्भ्याम् काष्ठतभ्याम् काष्ठतड्भ्याम्
काष्ठतक्षः काष्ठतक्षः काष्ठतड्भिः काष्ठतड्भ्यः काष्ठतभ्यः
१. पा० स्त्रियां तु नदीवत् A.B. I २. हच [तुर्थान्तस्य धातोस्तृतीयाद्वेरादिरादिचतुर्थत्वमकृतवत् २-३-५० का०] द् ध्, दाहेहंस्य
गः [२-३-४७ का०] हकार गकार A.I ३. पा० एवं स्त्रियां तु A.B.! ४. संयोगस्यादौ स्कोर्लुक् [सि० २-१-८८] क् लोप A., संयोगादेर्घट: [२-३-५५ का०]
A. संयोगस्यादौ स्कोर्लुक् [सिं० २-१-८८] B.C.I C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः द्वि-बहुवचनयोः, चतुर्थ्याः एकवचनस्य तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति ।
Page #38
--------------------------------------------------------------------------
________________
३८
काष्ठतक्षः काष्ठतक्षि
सं० हे काष्ठतट्, काष्ठतड्
एवं साधुतक्ष- गोरक्ष
'स्त्रीत्वे
इति व्यञ्जनान्ताः पुंलिङ्गाः समाप्ताः ।
काष्ठतक्षोः काष्ठतक्षोः
हे काष्ठतक्षौ
१५ त्वक्, त्वग्
त्वचम्
त्वचा
त्वचे
त्वचः
त्वच:
१. C. प्रतौ एषः पाठो नास्ति ।
३.
पा० त्वग्वाचौ A.B.C.
५.
पा० स्पक् A., स्पक् B. J
७.
पा० ०त्रिषभौ C. 1
९.
पा० तृट् C. 1
११. पा० चाऽऽशी: C. 1
त्वच्वाचा स्रुच्स्रजौ स्फिग् च योषिच्च तडिद्विधुतौ । सम्पदापत्प्रतिपच्च दृषच्छरच्च संविदः ॥१॥
सत्संसदौ परिषत् 'क्षुधू समिधौ पापसीमानौ । आपः ककुत्रिष्टुभौ च गीर्ध: 'पूर्द्धादिदिग्दृशः ॥ २॥ रुट् 'वृट् प्रावविप्रुषौ श्वाऽऽशीः सजूः सुमनास्तथा । १३ उपानह्प्रमुरवाः प्राज्ञैर्व्यञ्जनान्ताः स्मृताः स्त्रियाम् ॥३॥ १४ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः आरभ्यन्ते ।
तत्र प्रथमं चान्तः ।
त्वचौ
त्वचौ
त्वग्भ्याम्
त्वग्भ्याम्
त्वग्भ्याम्
त्वचो:
अनुसन्धान ४९
१३. पा० उपानहमुखा C. 1 १५. चवर्गदृगादीनां च [२-३-४८ का०] A
काष्ठताम्
काष्ठतट्सु हे काष्ठतक्षः
त्वग्भ्यः
त्वग्भ्यः
त्वचाम्
२. A. B. प्रतौ नास्ति ।
४.
पा० स्कच्त्रजौ A. B., स्रुचस्रुचौ C. I
६.
पा० क्षुत्स० A.B.I
८. पा० पूर्वार्द्वादिव्० C. 1
१०. पा० प्रावृट्वि० C.
१२. पा० सुमनस्तथा C. 1
१४. पा० एतेषु चान्ताः स्त्रीलिङ्गाः शब्दाः प्रारभ्यन्ते C. I
त्वचः
त्वचः
त्वग्भिः
Page #39
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
tu
त्वचोः
त्वक्षु हे त्वचः
स्त्रजः स्रजः स्रग्भिः लग्भ्यः स्त्रग्भ्यः
स्त्रजे
स्त्रजाम्
त्वचि
सं०हे त्वक्, त्वग् हे त्वचौ एवं वाच्-सुचमुख्या: 1 अथ जान्तः । 'स्रक्, स्रग
स्रजौ स्रजम्
रजौ स्रजा
स्त्रग्भ्याम्
स्त्रग्भ्याम् स्त्रजः
स्त्रग्भ्याम् स्त्रजः
स्रजोः स्रजि
स्त्रजोः सं० हे स्रक्, स्त्रम् हे स्रजौ एवं स्फेिजप्रभृतयः । अथ तान्तः । योषित्, योषिद् योषितौ
योषितौ
योषिद्भ्याम् योषिते
योषिद्भ्याम् योषितः
योषिद्भ्याम् योषितः
योषितोः योषिति
योषितोः सं०हे योषित्,योषिद् हे योषितौ एवं तडित्-विद्युत्-हरित्-सरित्प्रभृतयः ।
स्त्रक्षु हे स्त्रजः
योषितम् योषिता
योषितः योषितः योषिद्भिः योषिद्भ्यः योषिद्भ्यः योषिताम् योषित्सु हे योषितः
१. चवर्गदृगादीनां च [२-३-४८ का०] A.I २. पा० स्पमुख्याः A.B.I ३. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनसोस्तथा सप्तम्याः बहुवचनस्य
रूपाणि सन्ति ।
Page #40
--------------------------------------------------------------------------
________________
४०
अनुसन्धान ४९
सम्पदे
अथ दान्तः । 'सम्पत्, सम्पद् सम्पदौ
सम्पदः सम्पदम्
सम्पदौ
सम्पदः सम्पदा
सम्पद्भ्याम् सम्पद्भिः
सम्पद्भ्याम् सम्पद्भ्यः सम्पदः
सम्पद्भ्याम् सम्पद्भ्यः सम्पदः
सम्पदोः
सम्पदाम् सम्पदि
सम्पदो:
सम्पत्सु सं०हे सम्पत्, सम्पद् हे सम्पदौ हे सम्पदः एवमापद्-प्रेतिपद्-दृषद्-शरद्-संविद्-सद्-परिषद्-विपद्-"संसद्प्रभृतयः । अथ धान्तः । ५क्षुत्, क्षुद्
क्षुधौ
क्षुधः क्षुधम्
क्षुधौ क्षुधा
क्षुद्भ्याम्
क्षुद्भिः क्षुद्भ्याम् क्षुद्भ्यः क्षुद्भ्याम्
क्षुद्भ्यः क्षुधः
क्षुधोः
क्षुधाम् क्षुधि
क्षुधोः
क्षुत्सु सं०हे क्षुत्,क्षुद् हे क्षुधौ
हे क्षुधः एवं क्रुध्-समिद्प्रभृतयः । अथ नान्तः । पामा
पामानौ
पामानः पामानम्
पामानौ
पाम्नः
क्षुधः
क्षुधे क्षुधः
१. C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि
सन्ति । २. C. प्रतौ नास्ति ।
३.४. A.B. प्रतौ नास्ति । ५. अघोषे प्रथम [२-३-६१ का०] A.C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य,
तृतीयायाः एकद्विवचनयोस्तथा सप्तभ्या: बहुवचनस्य रूपाणि सन्ति ।
Page #41
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
पाम्ने
पामसु पामसु
पाम्ना
पामभ्याम्
पामभिः पामभ्याम्
पामभ्यः যাল:
पामभ्याम् पामभ्यः पाम्नः
पाम्नोः 'पाम्नि, पामनि
पाम्नोः सं०हे पामन्
हे पामानौ हे पामानः एवं सीमन् । विकल्पेन पामा-सीमा श्रद्धावत् । अथ पान्तः । आपः ३अप: अद्भिः अद्भ्यः अद्भ्यः अपाम् अप्सु सं०हे आपः । अथ भान्तः । "ककुप्, ककुब्
ककुभौ
ककुभः ककुभम्
ककुभौ ककुभः ककुभा
ककुब्भ्याम् ककुब्भिः ककुभे
ककुब्भ्याम् ककुब्भ्यः ककुभः
ककुब्भ्याम् ककुब्भ्यः ककुभः
ककुभोः
ककुभाम् ककुभि
ककुभोः ककुप्सु सं०हे ककुप्, ककुब् हे ककुभौ हे ककुभः एवं त्रिष्टुभ्-विधभ्प्रभृतयः । अथ रान्तः । "गी:
गिरौ
गिरः १. ईड्योर्वा [२-२-५४ का०] A.I C. प्रतौ पाम्नि इत्येकमेव रूपमस्ति । २. अपश्च [२-२-१३ का०] दीर्घ A.I C. प्रतौ अपशब्दस्य रूपाणि न सन्ति । ३. B. प्रतौ एतद् रूपं नास्ति A.
४. अपां भे दः [२-३-४३ का०] A.I ५. हचतुर्थान्तस्य धातो[स्तृतीयादेरादिचतुर्थत्वमकृतवत् [२-३-५० का०], वा विरामे [२
३-६२ का०] बकार पकार A.IC. प्रतौ प्रथमायाः तृतीयायाश्च एकद्विवचनयोः, चतुर्थ्याः
एकवचनस्य तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । ६. पा० एवं विधभ्प्रभृतयः A.B., एवं त्रिष्टुप्मुखा: C.! ७. इरुरोरीसूरौ [२-३-५२ का०] पदान्ते गिरइ गीरइ A.।
Page #42
--------------------------------------------------------------------------
________________
४२
अनुसन्धान ४९
गिरम्
करे
गिरः
गिरः
गीर्षु
दिवौ
दिवः
दिवम्
दिवौ
गिरौ
गिरः गिरा
गीया॑म्
गीभिः गीर्ध्याम् गीर्थ्यः गीाम्
गीर्थ्य: गिरोः
गिराम् गिरि
गिरोः सं०हे गीः
हे गिरौ
हे गिरः एवं धुर्-पुर्-द्वाप्रभृतयः । अथ वान्तः । 'द्यौः
दिवः दिवा
धुभ्याम् धुभिः दिवे
धुभ्याम्
धुभ्यः दिवः
धुभ्याम्
धुभ्यः दिवः
दिवोः
दिवाम् दिवि
धुषु सं०हे द्यौः
हे दिवौ हे दिवः एतमतिदिव् । अथ शान्तः । "दिक्, दिग्
दिशः दिशौ
दिशः दिशा
.. 'दिग्भ्याम् दिग्भिः १. औ सौ [२-२-२६ का०] वकार औकार A.I C. प्रतौ प्रथमायाः सर्वाणि द्वितीयाया:
एकवचनस्य, तृतीयायाः द्विवचनस्य, तथा ससम्या: बहुवचनस्य रूपाणि सन्ति । २. वाम्या [२-२-२७ का०] वकार आ A. ३. दिव उद् व्यञ्जने [२-२-२५ का०] वकार उकार A.I ४. चवर्ग [दृगादीनां च २-३-४८ का०], अघोषे प्रथमः [२-३-६१ का०] A.I C. प्रतौ
प्रथमायाः सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति । ५. चवर्गदृगादीनां च [२-३-४८ का०] शकार गकार A.I
दिवोः
दिशौ
दिशम्
Page #43
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
दिशाम्
रुषे
रुट्सु
दिशे
दिग्भ्याम् दिग्भ्यः दिशः
दिग्भ्याम्
दिग्भ्यः दिशः
दिशोः दिशि
दिशोः दिक्षु सं०हे दिक्, दिग् हे दिशौ हे दिशः एवं दृश्प्रभृतयः । अथ षान्तः । 'रुट्, रुड्
रुषौ
रुषः रुषम्
रुषौ
रुषः रुषा
रुड्भ्याम्
रुभिः रुड्भ्याम्
रुड्भ्यः रुड्भ्याम् रुड्भ्यः रुषोः
रुषाम् रुषि
रुषोः सं० हे रुट, रुड़ हे रुषौ हे रुषः एवं भृष्-तृष्-प्रावृष्-विपुष्प्रभृतयः । तथा५आशी:
आशिषौ
आशिषः आशिषौ
आशिषः आशिषा
आशीर्ष्याम् आशीभिः आशिषे
आशीर्ष्याम् आशीर्थ्य: आशिषः
आशीर्ध्याम् आशीर्थ्यः आशिषः
आशिषोः आशिषाम् आशिषि
आशिषोः
आशिषाम् सं०हे आशीः हे आशिषौ हे आशिषः
एवं सजुष् । १. हशषछान्तेजादीनां ड: [२-३-४६ का०] A. २. C. प्रतौ नास्ति ।
३-४. B. प्रतौ नास्ति । ५. सजुषाशिषो रः [२-३-५१ का०] इरुरोरीरुरौ [२-३-५२ का०] A.I
आशिषम्
"
Page #44
--------------------------------------------------------------------------
________________
४४
अथ सान्तः 1
'सुमनाः
सुमनसम्
सुमनसा
सुमनसे
सुमनसः
सुमनसः
सुमनसि
सं०हे सुमनः
एवमन्येऽपि ।
अथ हान्तः 1
`उपानत्, उपानद्
उपानहम्
उपानहा
उपानहे
सुमनसौ
सुमनसौ
अथ नपुंसकव्यञ्जनान्ता आरभ्यन्ते ।
सुमनोभ्याम्
सुमनोभ्याम्
सुमनोभ्याम्
सुमनसोः
सुमनसोः
हे सुमनसौ
उपानहौ
उपानहौ
उपानहः
उपानहः
उपानह
सं०हे उपानत्, उपानद् हे उपानह
उपानद्भ्याम्
उपानद्भ्याम्
उपानद्भ्याम्
उपानहो:
उपानहो:
अनुसन्धान ४९
सुमनसः
सुमनसः
सुमनोभिः
सुमनोभ्यः
सुमनोभ्यः
सुमनसाम्
सुमनस्सु
हे सुमनसः
उपानहाम्
उपानत्सु हे उपानह:
एवं व्यञ्जनान्ताः स्त्रीलिङ्गा समाप्ता:
।
जगदुदश्चित्पृषैती जन्म कर्म च 'र्चम्म च ।
'वर्म शर्मपर्वणी च सामदाम्नी च भस्म च ॥१॥
उपानह:
उपानह:
उपानद्भिः
उपानद्भ्यः
उपानद्भ्यः
१. पा० सुमन : A. B. C. प्रतौ प्रथमायाः सर्वाणि द्वितीयायाः एकवचनस्य तृतीयाया: द्विबहुवचनयो:, चतुर्थ्या: एकवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
२. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.।
३.
पा० ०पृषतौ A. B., ० पृषतो C. 1
४. पा० वर्म्म C.I
५. पा० चर्म C.
Page #45
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
४५
जगन्ति
जगतः
जगति
अहःस्वपी मनः सपि-र्यशोऽरुश्च'वयः पयः ।
चेतो बहिर्धनुर्कोति-रायुर्वपू. रजो यजुः ॥२॥ तत्र प्रथमं तान्तः । "जगत्, जगद्
जगती जगत्, जगद्
जगती
जगन्ति जगता
जगद्भ्याम् जगभिः जगते
जगद्भ्याम् जगद्भ्यः
जगद्भ्याम् जगद्भ्यः जगत:
जगतोः
जगताम् जगतोः
जगत्सु सं०हे जगत्, जगद् हे जगती
हे जगन्ति एवंमुदश्चित्-पृषत् प्रमुखाः । अथ नान्तः । 'जन्म
जन्मनी
जन्मानि जन्मनी
जन्मानि जन्मना
जन्मभ्याम्
जन्मभिः जन्मने
जन्मभ्याम्
जन्मभ्यः जन्मनः
जन्मभ्याम्
जन्मभ्यः जन्मनः
जन्मनोः
जन्मनाम् जन्मनि
जन्मनोः
जन्मसु सं०हे जन्म, जन्मन् हे जन्मनी हे जन्मानि १. पा० यशोऽरुच्च C.I
२. पा० पयो वयः C. ३. पा० बहिधनु० A.B.!
४. पा० जोति. A.B. ५. पा० वपु A.B.C.
६. पा० यजु A.B., युज: C.I ७. नपुंसकात् स्यमोलोपो [न च तदुक्तम् २-२-६ का०] सिलोप, धुटां तृतीयः [२-३-६०
का०] तकार दकार A.I ८. पा० एवं तन्-पृषत्प्रभृतयः A.B.I ९. नपुंसकात् स्यमोर्लोपो [न च तदुक्तम् २-२-६ का०] A.। १०. क्लीबे वा [सि०२-१-९३] न लोप C.I
Page #46
--------------------------------------------------------------------------
________________
४६
अनुसन्धान ४९
साम
एवं कर्मन्-चर्मन्-वर्मन्-शर्मन्-पर्खन्-भस्मन्प्रभृतयः । तथा
साम्नी, सामनी
सामानि साम
साम्नी, सामनी सामानि साम्ना सामभ्याम्
सामभि: सामभ्याम्
सामभ्यः साम्नः सामभ्याम्
सामभ्यः साम्नोः
साम्नाम् साम्नि, सामनि साम्नो:
सं०हे साम, सामन् हे साम्नी, सामनी हे सामानि एवं दामन्-लोमन्-रोमन्प्रभृतयः ।
साम्ने
साम्नः
सामसु
तथा
"अहः
अहानि अहानि
अहोभिः
अहः अह्ना अर्ने अहनः अह्नः अह्नि, अहनि सं० हे अहः
अह्नी, अहनी अह्नी, अहनी अहोभ्याम् अहोभ्याम् अहोभ्याम् अह्नोः
अहोभ्यः अहोभ्यः अह्नाम् अह(ह:?)सु हे अहानि
अनोः
हे अह्नी, अहनी
१. एवं कर्मन्प्रभृतयः C.I २. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः सर्वाणि
रूपाणि सन्ति । ३. ईड्योर्वा [२-२-५४ का०] अ लोप A. ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा ससम्या:
सर्वाणि रूपाणि सन्ति ।
Page #47
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
अथ पान्तः ।
स्वप्, स्वब्
स्वप्, स्वब्
स्वपा
स्वपे
स्वपः
स्वपः
स्वपि
सं०हे स्वप्, स्वब्
अथ सान्त: 1
*मन:
मनः
मनसा
मनसे
मनसः
मनसः
मनसि
सप्पिः
सप्पिः
सप्पिषा
स्वपी
स्वपी
स्वब्भ्याम्
स्वब्भ्याम्
स्वब्भ्याम्
स्वपोः
स्वपो:
हे स्वपी
रूपाणि सन्ति ।
५. A. B. प्रतौ नास्ति ।
मनसी
मनसी
सं०हे मनः
हे मनसी
एवं यशस् - चेतस् - पयस् - रजस् - प्रेयैस्प्रभृतयः ।
तथा
मनोभ्याम्
मनोभ्याम्
मनोभ्याम्
मनसोः
मनसोः
सर्पिषी
सप्पिषी
सप्पिर्भ्याम्
स्वाम्पि, स्वपि स्वाम्पि, स्वम्पि
स्वब्भिः
स्वब्भ्यः
स्वब्भ्यः
स्वपाम्
स्वप्सु
हे स्वाम्पि, स्वपि
मनांसि
मनांसि
मनोभिः
मनोभ्यः
मनोभ्यः
मनसाम्
मनस्सु
हे मनांसि
१.
वा विरामे [२-३-६२ का०] पकार बकार A. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि चतुर्थ्याः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
३. A. B. प्रतौ एतद् रूपं नास्ति ।
४७
सप्पषि
सपष
सप्पिर्भिः
२. नि वा [ सि० १ - ४-८९] C. I
४. C प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य
Page #48
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
सपिषाम्
सप्पिषे
सप्पिया॑म् सपिर्थ्यः सप्पिषः
सम्पिर्ध्याम् सप्पिभ्यः सप्पिषः
सप्पिषोः सप्पिषिः
सप्पिषोः सप्पिष्षु सं०हे सप्पिः हे सप्पिषी हे सप्पीषि एवमरुस्-बहिस्-धनुस्-ज्योतिस्-आयुस्-वपुस्-'यशस्- 'यजुस् प्रभृतयः । एवं व्यञ्जनान्ता नपुंसकाः समाप्ताः ।
अथ विशेषशब्दाः प्रारभ्यन्ते । । दन्तः
दन्तौ दन्तम्
दन्तौ दता, दन्तेन "दद्भ्याम्, ‘दन्ताभ्याम् दते, दन्ताय दद्भ्याम्, दन्ताभ्याम् दतः, दन्तात् दद्भ्याम्, दन्ताभ्याम् दतः, दन्तस्य दतोः, दन्तयोः दति, दन्ते दतोः, दन्तयोः सं०हे दन्त हे दन्तौ
दन्ताः दतः, दन्तान् दद्भिः , दन्तैः दद्भ्यः, दन्तेभ्यः दद्भ्यः, दन्तेभ्यः दताम्, दन्तानाम् दैथ्सु, दत्सु, दन्तेषु हे दन्ताः
१. A.B. प्रतौ नास्ति ।
२. C. प्रतौ नास्ति । ३. दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतां वा शसादिकविभक्तिनिमित्तभूतिइं दन्त दत्
आदेश हुइ, पाद पद्, नासिका नस्, हृद्, असन्, यूषन्, उदन्, दोषन्, यकन्, शकन् वा स्यात् A.। दन्त, पाद, नासिका, हृदय, असृज्, यूष, उदक, दोष, यकृत, शकृत् [इत्येतेषां] क्रमेण दत्, पद्, नस्, हृद्, असन्, यूषन्, उदन्, दोषन्, यकन्, शकन् आदेशाः भवन्ति B.I दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृ [च्छकृतो दत्-पन्नस्-हदसन्-यूषन्नुदन्दोषन्-यकन् शकन् वा सि० २-१-१०१] इत्यनेन शसादौ दन्तादीनां यथासङ्ख्यं दत्
इत्यादयो वा स्यु: C.I ४. धुटां तृतीयः [२-३-६० का०] तकार दकार A.। ५. अकारो दीर्घ घोषवति [२-१-१४ का०] A.I
शिट्याद्यस्य द्वितीयो वा [सि० १-३-५९] त थ । वर्णादेशषशेषद्वितीयो वा त थ [?] | A. | शिट् प्रथमद्वितीयस्य तकार थकार हैम B. शिट्याद्यस्य द्वितीयो वा [सि० १-३५९] C..
७. A.B.C. प्रतौ नास्ति ।
Page #49
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
पादौ
'पादः पादम् पादा, पादेन पदे, पादाय पदः, पादात् पदः, पादस्य पदि, पादे सं० हे पाद
पादाः पादौ
पदः, पादान् पाभ्याम्, पादाभ्याम् पद्भिः , पादैः पद्भ्याम्, पादाभ्याम् पद्भ्यः, पादेभ्यः पद्भ्याम्, पादाभ्याम् पद्भ्यः, पादेभ्यः पदोः, पादयोः पदाम्, पादानाम् पदोः, पादयोः पथ्सु, 'पत्सु, पादेषु हे पादौ
हे पादः नासिके
नासिकाः नासिके
नसः, नासिकाः "नोभ्याम् नासिकाभ्याम् नोभिः,नासिकाभिः 'नोभ्याम्,नासिकाभ्याम् "नोभ्यः,नासिकाभ्यः 'नोभ्याम्,नासिकाभ्याम् नोभ्यः,नासिकाभ्यः नसोः, नासिकयोः नसाम्,नासिकानाम् नसोः, नासिकयोः नथ्सु,नत्सु,नासिकासु हे नासिके
हे नासिकाः
नासिका नासिकाम् नसा, नासिकया नसे, नासिकायै नसः,नासिकायाः नसः, नासिकायाः नसि, नासिकायाम् सं० हे नासिके
-
१ हदयम् हृदये
हृदयानि हृदयम् हृदये
१हन्दि, हृदयानि १. पादः देववत्, पादान् पदः, पादेन पदा, पादाभ्यां पद्भ्याम् इत्येतान्येव रूपाणि सन्ति C.। २. A.B. प्रतो नास्ति । ३. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या:
बहुवचनस्य रूपाणि सन्ति । ४-५-६. A.B. प्रतौ नास्ति । तत्र नद्भ्याम् इति रूपमस्ति । लवर्णतवर्ग्रलसादन्त्यात् इति -
यात् स० दकार [?] A.I ७-८-९. A.B. प्रतौ नास्ति । तत्र नद्भिः , नद्भ्यः, नद्भ्यः इति रूपाणि सन्ति । १०. नथ्सु, नस्सु, नासिकासु A.B., नासिकासु, नस्सु C.। ११. प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि
सन्ति प्रतौ C.I १२. दन्तपाद० [सि० २-१-१०१] इत्यादिना C. I
Page #50
--------------------------------------------------------------------------
________________
हृदा, हृदे, हृदयाय
हृदयेन
७.
हृदः,
हृदः, हृदि, हृदये
सं० हे हृदय
हृदयात्
हृदयस्य
'असृक्, असृग्
असृक, असृग्
३ अस्त्रा, असृजा अस्त्रे, असृजे
अस्र:, असृजः
अस्त्रः, असृजः अस्त्रि, असनि, असृजि सं०हे असृक्, असृग्
"यूषः
यूषम् यूष्णा, यूषेण
यूष्णे यूषाय
यूष्णः, यूषात्
यूष्णः, यूषस्य
हृदुद्भ्याम्, हृदयाभ्याम्
हृद्भ्याम्, हृदयाभ्याम्
हृद्भ्याम्, हृदयाभ्याम् हृदो:, हृदययोः
हृदो: हृदययोः
"
हे हृदये
असृजी असृजी
असभ्याम्, असृग्भ्याम्
असभ्याम्, असृग्भ्याम्
असभ्याम्, असृग्भ्याम् अस्त्रोः, असृजो:
अस्रो:, असृजो: हे असृजी
यूषौ
यूषौ
यूषभ्याम्, यूषाभ्याम्
यूषभ्याम्, यूषाभ्याम्
यूषभ्याम्, यूषाभ्याम् यूष्णोः, यूषयोः
अनुसन्धान ४९
हृद्भिः, हृदयैः हृद्भ्यः, हृदयेभ्यः हृद्भ्यः, हृदयेभ्यः हृदाम्, हृदयानाम् 'हृथ्सु, हृत्सु, हृदयेषु हे हृदयानि
असृजि असानि, असृजि
असभिः असृग्भः
असभ्यः, असृग्भ्यः असभ्यः, असृग्भ्यः
3
अस्स्राम्, असृजाम्
"अससु, असृक्षु असृजि
१. वर्ग्रादेशषशेषद्वितीयो वा त थ [?] A.
२. चवर्गदृगादीनां च [२-३-४८ का०] AI C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्या: एकवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति ।
३. अवमसंयोगादनोऽलोपो [ऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] A.
४.
B. प्रतौ नास्ति ।
यूषा:
"यूष्णः, यूषान् यूषभिः, यूषै:
५. अस्सु A.B.
६. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः सर्वाणि रूपाणि सन्ति ।
अवमसंयोगादनोऽलोपो ऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] A.
यूषभ्यः, यूषेभ्यः
यूषभ्यः, यूषेभ्यः
यूष्णाम्, यूषाणाम्
Page #51
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
यूष्णि, यूषणि, यूषे यूष्णोः, यूषयोः यूषसु, यूषेसु सं० हे यूष हे यूषौ
हे यूषाः "उदकम् उदके
उदकानि उदकम् उदके
उदानि, उदकानि 'उद्ना, उदकेन उदभ्याम्, उदकाभ्याम् उदभिः, उदकैः उने, उदकाय उदभ्याम्, उदकाभ्याम् उदभ्यः, उदकेभ्यः उद्नः, उदकात् उदभ्याम्, उदकाभ्याम् उदभ्यः, उदकेभ्यः उनः, उदकस्य उनोः, उदकयोः उद्नाम्, उदकानाम् उदिन्, उदनि, उदके उद्नोः , उदकयोः उदसु, उदकेषु सं०हे उदक हे उदके
हे उदकानि *दोः दोषौ
दोषः दोषम् दोषौ
दोष्णः, दोषः दोष्णा, दोषा 'दोर्ध्याम्, दोषभ्याम् दोभिः, दोषभिः दोष्णे, दोषे दोर्ध्याम्, दोषभ्याम् दोWः, दोषभ्यः दोष्णः, दोषः दोष्णोः, दोषोः दोष्णाम्, दोषाम् दोष्णि, दोषणि,दोषि दोष्णोः, दोषोः • दोष्षु, "दोःषु, दोषसु सं०हे दोः हे दोषौ
हे दोषः नपुंसके
दोषि
दोषि, दोषाणि शेषं पुंलिङ्गवत् । १. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या:
सर्वाणि रूपाणि सन्ति । २. अवमसंयोगा [दनोऽलोपोऽलुप्तवच्च पूर्वविधौ २-२-५३ का०] अकार लोप A.I ३. लिङ्गान्तनकारस्य [२-३-५६ का०] नकार लोप A. ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या:
सर्वाणि रूपाणि सन्ति । ५. इसुसदोषां घोषवति रः [२-३-५९ का०] सकार रेफ A. ६. पा० दोस्सु A.B.C.I ७. A.B.C. प्रतौ नास्ति । ८-९. पा० दोषणी C..
'दोषी 'दोषी
Page #52
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
यकृती
'यकृत, यकृद्
यकृन्ति यकृत्, यकृद् यकृती
यकानि, यकृन्ति यक्ना, यकृता यकभ्याम्, यकृद्भ्याम् यकभिः, यकृद्भिः यक्ने, यकृते यकभ्याम्, यकृद्भ्याम् यकभ्यः, यकृद्भ्यः यक्नः, यकृतः यकभ्याम्, यकृद्भ्याम् यकभ्यः, यकृद्भ्यः यक्नः, यकृतः यक्नो, यकृतोः यक्नाम्, यकृताम् यक्नि,यकनि,यकृति यक्नोः, यकृतोः यकसु, यकृत्सु सं०हे यकृत्, यकृद् हे यकृती
हे यकृन्ति ३शकृत्, शकृद् शकृती
शकृन्ति शकृत, शकृद् शकृती
शकानि, शकृन्ति शक्ना, शकृता शकभ्याम्, शकृद्भ्याम् शकभिः, शकृद्भिः शक्ने, शकृते शकभ्याम्, शकृद्भ्याम् शकभ्यः, शकृद्भ्यः शक्नः, शकृतः शकभ्याम्, शकृद्भ्याम् शकभ्यः, शकृद्भ्यः शमः, शकृतः शक्नोः, शकृतोः शक्नाम्, शकृताम् शक्नि,शकनि,शकृति शक्नोः, शकृतोः शकसु, शकृत्सु सं०हे शकृत्,शकृद हे शकृती
हे शकृन्ति मासौ
मासाः मासम् मासौ
'मासः, मासान् मासा, मासेन माझ्याम्, मासाभ्याम् माद्भिः, मासैः
मासे, मासाय माझ्याम्, मासाभ्याम् माझ्य:, मासेभ्यः १. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या:
सर्वाणि रूपाणि सन्ति । २. पा० यकृक्षु A. ३. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयाया एकद्विवचनयोस्य तथा सप्तम्याः
बहुवचनस्य रूपाणि सन्ति । ४. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एकवचनस्य तथा सप्तम्या:
बहुवचनस्य रूपाणि सन्ति । ५. मासनिशासनस्य शसादौ लुग्वा [सि० २-१-१००] मास् निस्(श्) आसन् आदेशा ।
मासनिशासनस्य शसादौ लुग्वा [सि० २-१-१००] C.I
Page #53
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
मासः, मासात्
मासस्य
मासः, मसि, मासे
सं० हे मास
७.
निशा
निशाम्
निशा, निशया निशे, निशायै
निशः, निशाया:
निशः, निशाया:
निशि, निशायाम्
सं० हे निशे
मादुद्भ्याम्, मासाभ्याम् मासोः, मासयोः
मासोः, मासयोः
मास
निशे
निशे
३ निज्भ्याम्, निशाभ्याम् निज्भ्याम्, निशाभ्याम्
निज्भ्याम्, निशाभ्याम् निशो:, निशयोः
निशो:, निशयोः
हे निशे
आसने
आसने
५३
माद्भ्यः, मासेभ्यः
मासाम्, मासानाम् माथ्सु, 'माससु, मासेषु हे मासा:
"आसनम्
आसनम्
६ आना,
आसनेन
आस्ने, आसनाय
१. मास्सु, मासेषु द्वे रूपे स्त: C
२. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि चतुर्थ्याः एकवचनस्य तथा सप्तम्याः सर्वाणि रूपाणि सन्ति ।
३. 'इवर्णचवर्गयशास्तालव्या' इति वचनात् स्थानतरतमत्वे घुटां तृतीयः [२-३-६० का ० ] इत्यनेन शस्य जो भवति A. 1 (?)
४. व्याकरणसूत्रं सस्य शष [सि० १ ३ ६१] सकारस्य स्थाने शः, चवर्गटवर्गाभ्यां योगे यथासङ्ख्यं सकारस्य शकारषकारौ आदेशौ भवति (तः) । इवर्णचवर्गाः सस्थाने तरतम अघोषे प्रथमः [२-३-६१ का०] अनेन जकार चकार कृत्वा वर्गप्रथमा इत्यादिना शकारस्य छकारि A. । (?)
५. C. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि चतुर्थ्या: एकवचनस्य तथा सप्तम्याः सर्वाणि रूपाणि सन्ति A .
६. अवमसंयोगा [दनोऽलोपो ऽलुप्तवच्च पूर्वविधौ २-२-५३ का०
अकार लोप, स्वरादेश:
पर निमित्तकः प्रतिस्थानि वदति A
लिङ्गान्तनकारस्य [२-३-५६ का०] नकारलोपाभावे AJ
निशा:
निशः, निशा;
निभिः, निशाभिः
निज्भ्यः, निशाभ्यः निज्भ्यः, निशाभ्यः निशाम्, निशानाम्
निच्शु, निच्छु, निशासु
हे निशा:
आसनानि
आसानि, आसनानि
आसभ्याम्, "आसनाभ्याम् आसभिः, आसनैः आसभ्याम्, आसनाभ्याम् आसभ्यः, आसनेभ्यः
Page #54
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
आनः, आसनात् आस्त्रः, आसनस्य आस्त्रि,आसनि,आसने सं० हे आसन
'सखा सखायम् सख्या सख्ये
आसभ्याम्, आसनाभ्याम् आसभ्यः, आसनेभ्यः आस्नोः, आसनयोः आस्नाम्, आसनानाम् आस्त्रोः, आसनयोः 'आससु, आसनेषु आसने
हे आसनानि सखायौ
सखायः सखायौ
सखीन् सखिभ्याम्
सखिभिः सखिभ्याम्
सखिभ्यः सखिभ्याम्
सखिभ्यः सख्योः
सखीनाम् सख्योः
सखिषु हे सखायौ
हे सखायः
सख्युः
सख्युः सख्यौ
सं० हे सखे एवम्
"पति:
पती
पतयः
पतिम्
पती
पतीन्
पतिभ्याम्
पत्या पतिभ्याम्
पतिभिः पत्ये पतिभ्याम्
पतिभ्यः पत्युः
पतिभ्यः पत्युः पत्योः
पतीनाम् 'पत्यौ पत्योः
पतिषु सं० हे पते हे पती
हे पतयः तथापन्थाः पन्थानौ
पन्थान: १. पा० आस्सु A.B.I २. सख्युश्च अन्तो अन् A. I A.B. प्रतौ प्रथमाया: द्वितीयायाश्च रूपाणि सन्ति । ३. घुटि त्वै [२-२-२४ का०] A.I ४. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि तथा तृतीयायाः एकवचनस्य रूपाणि सन्ति । ५. सखिपत्योर्डि: [२-१-६१ का०] A.I ६. अनन्तो घुटि [२-२-३६ का०] अन्ते अन् धुटि चासौ A.।
Page #55
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
पन्थानम
पन्थानौ पथिभ्याम् पथिभ्याम् पथिभ्याम्
१पथः 'पथिभिः पथिभ्यः पथिभ्यः पथाम् पथिषु हे पन्थानः
पथोः
पथोः हे पन्थानौ
पथा पथे पथः पथः पथि
सं० हे पन्थाः३ एवं "मथिन्-ऋभुक्षिन् ।
पुमान् पुमांसम् पुंसा पुंसे पुंसः पुंसः पुंसि सं० हे पुमान्
पुमांसौ
पुमांसौ पुंभ्याम्
पुमांसः पुंसः पुंभिः पुंभ्यः पुंभ्यः पुंसाम्
पुंभ्याम् पुंभ्याम् पुंसोः
पुंसोः
पुंसु
हे पुमांसौ
हे पुमांसः
तथा
भुवौ भुवम्
भुवौ भूभ्याम् भूभ्याम् भूभ्याम्
भुवोः भुवि
भुवोः १. अधुस्वरे लोपम् [२-२-३७ का०] A. I २. व्यञ्जने वैषां [२-२-३८ का०] A. 1 ३. हे पन्था A.B.C.I ४. पा. मथि-ऋभुक्षि A.B.!
भुवः भुवः भूभिः भूभ्यः भूभ्यः भुवाम्
Page #56
--------------------------------------------------------------------------
________________
५६
सं० हे भूः एवं मनोभूः भ्रूरपि ।
वर्षाभूः
वर्षाभ्वम्
वर्षावा
वर्षाभ्वे
वर्षाभ्वः
वर्षाभ्वः
श्रीः
श्रियम्
श्रिया
"श्रिये, श्रियै"
श्रियाः
श्रियः, श्रियः, श्रियाः
श्रियि, श्रियाम् सं० हे श्रीः
वर्षावि
सं० हे वर्षाभूः एवं "दृन्भू-पुनर्भू - "कारभूरपि
एवं 'ही - धी- भी: ।
स्त्री
स्त्रीम् स्त्रियम् स्त्रिया
हे भुवौ
वर्षाभ्वौ
वर्षाभ्वौ
}
वर्षाभूभ्याम्
वर्षाभूभ्याम्
वर्षाभूभ्याम्
वर्षाभ्वोः
वर्षाभ्वोः
हे वर्षाभ्वौ
।
श्रियौ
श्रियौ
श्रीभ्याम्
श्रीभ्याम्
श्रीभ्याम्
श्रियो:
श्रियोः
हे श्रियौ
स्त्रियौ
स्त्रियौ
स्त्रीभ्याम्
१. A. B. प्रतौ नास्ति ।
३.
पा० वर्षाभ्वाम् Cat
६. संयोगात् [ सि० २-१-५२] इय् A. ।
७. श्रियै श्रियाः श्रियाः श्रियाम् एतानि रूपाणि न सन्ति B. I
ま
८.
A. B. प्रतौ नास्ति ।
१०. वाऽम् - शसि [ सि० २-१-५५ ] C.
हे भुवः
अनुसन्धान ४९
वर्षाभ्वः
वर्षाभ्वः
वर्षाभूभिः
वर्षाभूभ्यः
वर्षाभूभ्यः
वर्षाभ्वाम्
वर्षाभूषु
हे वर्षाभ्वः
श्रियः
श्रियः
श्रीभिः
श्रीभ्यः
श्रीभ्यः
श्रियाम्, श्रीणाम्
श्रीषु
हे श्रियः
स्त्रियः
१० स्त्री, स्त्रियः स्त्रीभिः
२. पा० वर्षाभूणाम् C. 1
४-५. A.B. प्रतौ नास्ति ।
९. स्त्री च [२-२-६१ का०] इयू Al
Page #57
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
५७
स्त्रीभ्याम्
स्त्रीभ्याम्
स्त्रियै स्त्रियाः स्त्रियाः स्त्रियाम् सं० हे स्त्रि
स्त्रियोः स्त्रियोः हे स्त्रियों
स्त्रीभ्यः स्त्रीभ्यः स्त्रीणाम् स्त्रीषु हे स्त्रियः
अतिस्त्रिः
अतिस्त्रियौ अतिस्त्रिम्,अतिस्त्रियम् अतिस्त्रियौ अतिस्त्रिणा
अतिस्त्रिभ्याम् ५अतिस्त्रये
अतिस्त्रिभ्याम् अतिस्त्रेः
अतिस्त्रिभ्याम् अतिस्त्रेः
अतिस्त्रियोः ६अतिस्त्री
अतिस्त्रियोः संव्हे अतिस्त्रे हे अतिस्त्रियौ 'लक्ष्मीः
लक्ष्यौ लक्ष्मीम्
लक्ष्यौ लक्ष्म्या
लक्ष्मीभ्याम् लक्ष्म्यै
लक्ष्मीभ्याम् लक्ष्म्याः
लक्ष्मीभ्याम्
अतिस्त्रयः "अतिस्त्रीन्,अतिस्त्रियः अतिस्त्रिभिः अतिस्त्रिभ्यः अतिस्त्रिभ्यः अतिस्त्रीणाम् अतिरित्रषु हे अतिस्त्रयः लक्ष्म्यः लक्ष्मीः लक्ष्मीभिः लक्ष्मीभ्यः लक्ष्मीभ्यः
अतिक्रान्ता स्त्री येन सः अतिस्त्रि: । एतच्छब्दस्य रूपाणि प्रत्यन्ते चतुष्टयशब्दस्य रूपाणां पश्चाद् वर्तन्ते A.B. | स्त्रीमतिक्रान्तो योऽसौ अतिरित्रः । गोश्चान्ते हस्वोऽनंशिसमासेयो
बहुव्रीही [सि०२-४-९६] C.I २. अतिस्त्रिय: A.B.C.I ३. अत्र अमिकार शशि च गौरप्रधानेत्यादिना इस्वो न भवति अतिस्त्रीम् A.B.I ४. C. प्रतौ तु अतिस्त्रीम्, अतिस्त्रीः इति रूपे स्तः । ५. अतिस्त्रिये A.B.C.I ६. षष्ठयाः सप्तम्याश्च डसि हुस्वो न भवति - अतिस्त्रियाम् A.B.।
C. प्रतौ अपि अतिस्त्रियाम् इति रूपं वर्तते । ७. अतिस्त्रि C.
८. अतिस्त्रियः A.B.C. I ९. A.B. प्रतौ एतच्छब्दस्य रूपाणि प्रत्यन्तेऽतिस्त्रिशब्दस्य रूपाणां पश्चाद् वर्तन्ते ।
Page #58
--------------------------------------------------------------------------
________________
५८
अनुसन्धान ४९
जरासु
लक्ष्म्याः लक्ष्योः
'लक्ष्मीणाम् लक्ष्भ्याम् लक्ष्म्योः
लक्ष्मीषु सं०हे 'लक्ष्मि हे लक्ष्म्यौ
हे लक्ष्यः एवं तरी--अवी-तन्त्रीप्रमुखाः । एवम्जरा जरसौ, जरे
जरसी, जरसः, जराः जरसम्, जराम् जरसौ, जरे
जरसी, जरसः, जराः जरसा, जरया जराभ्याम्
जराभिः जरसे, जरायै जराभ्याम्
जराभ्यः जरसः, जरायाः जराभ्याम्
जराभ्यः जरसः, जरायाः जरसोः, जरयोः जरसाम्, जराणाम् जरसि, जरायाम् जरसोः, जरयोः
सं० हे जरे हे जरसौ, जरे हे जरसी, जरसः, जराः समासे त्वतिपूर्वस्त्रिलिङ्गः । ४अतिजरः
अतिजरसौ, अतिजरौ अतिजरसः, अतिजराः अतिजरसम्, अतिजरम् अतिजरसौ, अतिजरौ । अतिजरसः, अतिजरान् ५अतिजरसिन, अतिजराभ्याम् ६अतिजरसैः, अतिजरैः
अतिजरसा, अतिजरेण अतिजरसे, अतिजराय अतिजराभ्याम् अतिजरेभ्यः
अतिजरसः, अतिजरात् अतिजराभ्याम् अतिजरेभ्यः १. पा० लक्ष्मीनाम् A.B.C. २. पा० लक्ष्मी : C.I ३. जरा जरस स्वरे वा [२-३-२४ का०] A. ४. जरामतिक्रान्तो यः स इति अन्यपदार्थे प्रकनस्याम स्त्रियामादादीनां चेति हुस्वः [२-४-५२
का० सूत्रस्य वृत्तौ एषः पाठो वर्तते] सर्वत्र इति हुस्वत्वेति सूत्रकार्यनिमित्तं कार्यमित्येष निर्देशः A.I कृते एकदेशस्य विकृतित्वात् जरस् आदेशः । तथा – इनादेशः । तेन अतिजरसिन A.
C. प्रतौ एतद् रूपं नास्ति । ___ ज्ञापकज्ञापिता विधयो ह्यनित्याः । 'एकदेशविकृतमनन्यवद्' इति परिभाषया एष्करणे
जराशब्दस्य (शब्दः) आकारान्तो न ज्ञेयः A.I
६.
Page #59
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
अतिजरसः, अतिजरस्य अतिजरसोः,अतिजरयोः अतिजरसाम्,
अतिजराणाम् अतिजरसि, अतिजरे अतिजरसोः, अतिजरयोः अतिजरेषु
सं०हे अतिजर हे अतिजरसौ, अतिजरौ हे अतिजरसः,अतिजराः स्त्रीलिङ्गे अतिजरा जरावत् । नपुंसके तु-.
अतिजरः, अतिजरसम्, अतिजरसी, अतिजरे अतिजरांसि,अतिजराणि
३अतिजरम् "अतिजरः, अतिजरसम्, अतिजरसी, अजितरे अतिजरांसि,अतिजराणि
अतिजरम् शेष पुंलिङ्गवत् । सं० हे अतिजरः,अतिजरसम्, हे अतिजरसी,अतिजरे हे अतिजरांसि,अतिजराणि
अतिजरम् अथु त्रिलिङ्गाः लिख्यन्ते । "शुक्ल: कोलालपाश्चैव शुचिश्च 'ग्रामणीः सुधीः ।
पटुः कमललूः कर्ता 'सुमाता स्युस्त्रिलिङ्गकाः ॥१॥ तत्र प्रथममकारान्तः । १"शुक्लः शुक्लौ
शुक्लाः इत्यादि पुंलिङ्गे देववत् ।
स्त्रीलिङ्गे मालावत्- यथा- शुक्ला शुक्ले० १२नपुंसके कुण्डवत्- शुक्लम् शुक्ले० १.४. A.B. प्रतौ एतद् रूपं नास्ति । २.५ C. प्रतौ एतद् रूपं नास्ति । ३. क्लीबे व्याकरणसूत्रम् अतःस्यमोऽम् [सि० १-४-५७] अकारान्तस्य नपुंसकलिङ्गस्य
सम्बन्धिनोः स्यमोरमादेशो भवति । अमोऽकारोच्चारणं जरसादेशार्थम् । पुनर्व्याकरणे जरसो
वा [सि० १-४-६०] अनेन स्यमोर्विकल्पेन लुग् A.I ६. A.B.प्रतौ सम्बोधनस्य रूपाणि न सन्ति । प्रतौ केवलम् अतिजर इत्येकमेव रूपं वर्तते । ७. पा० शुक्लकीला० A.BI ८. पा० ग्रामणीसुधी: A.B.I ९. पा० सुमतो बहुरासनौ A.B.) १०. पा० शुक्ल: पुंलिङ्गे देववत् C.! ११.१२. A.B. प्रतौ एषः पाठ एव नास्ति ।
Page #60
--------------------------------------------------------------------------
________________
६०
अनुसन्धान ४९
'शुक्लः शुभ्रस्तथा श्वेतो विशदेश्येतपाण्डुराः । अवदात: सितो गौरोऽवलक्षो धवलोऽर्जुन: ॥११॥ कृष्णनीलासितश्याम-कालश्यामलचेटकाः ।
'पीतो गौरो हरिद्राभो रक्तो रोहितलोहितौ ।।२।। एते सर्वेऽपि शुक्लवद् ज्ञातव्याः । अथ आकारान्ताः ।
कीलालपाः पुंस्त्रीलिङ्गयोः पूर्ववत् । नपुंसकेकोलालपम् कीलालपे
कीलालपानि कीलालपम् कीलालपे
कीलालपानि इत्यादि वनवत् । एवं सोमपा-शिशुपाप्रभृतयः । अथ इकारान्ताः । शुचिशब्दः पुंसि अग्निवत् । 'स्त्रियां तुशुचिः
शुचयः शुचिम्
शुची शुच्या शुचिभ्याम्
शुचिभिः [शुच्यै]शुचये शुचिभ्याम्
शुचिभ्यः [शुच्याः ]शुचे: शुचिभ्याम्
शुचिभ्यः [शुच्याः]शुचेः शुच्योः
शुचीनाम् १. पा० शुक्लशु० A.B. । २. पा० दश्वेति० A.B.I ३. पा० ०पाण्डुरः C. I
४ . पा० ०र्जुनाः C.I ५. पा० सितः श्यामः C. ६. पा० पीतगौरो C.। ७. पा० शिशुपाः प्रमुखाः C. ८. स्त्रियां तु बुद्धिवत् C. । तत्र रूपाणि न सन्ति ।
केचित् स्त्रियां वर्तमानस्य शुचिशब्दस्य विकल्पमिच्छन्ति । तन्मते यदा शुचिशब्दः पुंसि स्त्रियां नपुंसके च वर्तते तदा पुंनपुंसकयोः वृत्तिर्व्यवच्छिद्यति । स्त्रियां तु स्वत एव प्रवृत्तत्वात् । तेन इस्वश्च डवति [२-२-५ का०] इत्यादिना नदीवद्भावो भवत्येव । तथा स्त्रियां बुद्धिवत्
शुची:
A.B.
Page #61
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
[शुच्याम्] शुचौ
सं० हे शुचे नपुंसके
'शुचि
शुचि
शुच्या
शुचिने, शुचये
शुचिनः शुचेः
7
शुचिनः शुचेः शुचिनि, शुचौ
सं० हे शुचे, शुचि
अथ ईकारान्ताः ।
नपुंसके तु
ग्रामणि
ग्रामणि
ग्रामणीः पुंस्त्रियोः पूर्ववत् ।
ग्रामणिना
ग्रामण्या, ग्रामण्ये, ग्रामणिने
ग्रामण्यः, ग्रामणिनः
ग्रामण्यः,
ग्रामणिनः
ग्रामण्याम्, ग्रामणिनि
सं० हे ग्रामणि, ग्रामणे
शुच्यो: हे शुची
शुचिनी
शुचिनी शुचिभ्याम्
शुचिभ्याम्
शुचिभ्याम् शुचिनो, शुच्योः शुचिनोः शुच्योः हे शुचिनी
ग्रामणिनी
ग्रामणिनी
ग्रामणिभ्याम्
ग्रामणिभ्याम्
ग्रामणिभ्याम्
ग्रामण्योः,
ग्रामणिनो:
ग्रामण्योः, ग्रामणिनोः हे ग्रामणिनी
शुचिषु हे शुचयः
शुचीनि
शुचीनि
शुचिभिः
शुचिभ्यः
शुचिभ्यः
शुचीनाम्
शुचिषु हे शुचीनि
ग्रामणीनि
ग्रामणीनि
ग्रामणिभिः
ग्रामणिभ्यः
ग्रामणिभ्यः
एवमग्रणीप्रभृतयः
शोभना धीर्यस्येति बहुव्रीहौ सुधीः । पुंस्त्रियोः पूर्ववत् ।
१. शुचि शुचिनी शुचीनि वारिवत् A. B. 1
२. नामिनः स्वरे [२-२-१२ का०] अनेन नुरागम: A.I
३.
अथ ईकारान्ताः पूर्ववत् A. B., पश्चाद् ग्रामणि- इति रूपाणि सन्ति । पा० ग्रामणिनाम् A.B.C.I
४.
६१
ग्रामण्याम्, *ग्रामणीनाम्
ग्रामणिषु हे ग्रामणीनि
Page #62
--------------------------------------------------------------------------
________________
६२
नपुंसके तुसुधि
सुधि
सुधिया, सुधिना सुधिये, सुधिने
सुधियः, सुधिनः
सुधियः, सुधिनः
सुधियि, सुधिनि
अथ उकारान्ताः ।
हे सुधिनी
सं० हे सुधि, सुधे एवमुपार्जित श्री यवक्री - त्यक्तहीप्रभृतयः ।
३.
५.
नपुंसके तु
पटु
पटु
—
पटुशब्दः पुंसि शम्भुवत् । "स्त्रियाम् - पट्वी पट्ट्ट्यौ पट्ट्ट्यः इत्यादि नदीवत् ।
विकल्पेन
पटुः पटू
पटवः
पटुम् पटू पटू:
पट्वा पटुभ्याम् पटुभिः
शेषं 'शम्भुवत् ।
सुधिनी
सुधिनी
सुधिभ्याम्
सुधिभ्याम्
सुधिभ्याम्
सुधियोः, सुधिनो:
सुधियोः, सुधिनो:
पटुनी
पटुनी
सुधीनि
सुधीनि
सुधिभि:
१. धातोरिवर्णो [ वर्णस्येयुव् स्वरे प्रत्यये सि० २-१-५०] इय् A ।
सुधीः [२-२-५७ का०] इय् ।
नामिनो लुग्वा [सि० १-४-६१] सर्वत्र C. I उतो गुणवचनादखरुसंयोगोपधाद्वा [२-४-५० का० विकल्पेन ईप्रत्यये A. B. I स्वरादुतो गुणादखरो पट्वी नदीवत्, विकल्पे तु धेनुशब्दवत् । नपुंसके तु मधुवत् C. I
६. केचित् स्त्रियां ह्रस्वश्च डवति [२-२-५ का०] इत्यादिना नदीवद्भावं विकल्पयन्ति ।
तन्मते धेनुवत् A.B.I
अनुसन्धान ४९
सुधिभ्यः
सुधिभ्यः
सुधियाम्, सुधीनाम्
सुधिषु हे सुधीनि
पटूनि
पटूनि
२. पा० सुधिनाम् A.B.C.I ४. A. B. प्रतौ नास्ति
सूत्रस्यवृत्तौ एषः पाठो वर्तते ] इति [सि० २-४-३५] इति वा डीप्रत्यये
Page #63
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
पटुषु
'पटुना पटुभ्याम्
पटुभिः पटुने, पटवे पटुभ्याम्
पटुभ्यः पटुनः, पटो: पटुभ्याम्
पटुभ्यः पटुनः, पटोः पटुनोः, पट्वोः
पटूनाम् पटुनि, पटौ पटुनोः, पट्वोः सं०हे पटु, पटो हे पटुनी
हे पटूनि एवं गुरु-लघु-मृदु-स्वादु-चारुप्रभृतयः । अथ ऊकारान्ताः । कमललूः पुंसि स्त्रियां च यवलूवत् । नपुंसके"कमललु कमललुनी
कमललूनि कमललु
कमललुनी कमललूनि कमललुना,कमलल्वा कमललुभ्याम् कमललुभिः कमललुने, कमलल्वे कमललुभ्याम् कमललुभ्यः कमललुनः,कमलल्वः कमललुभ्याम् कमललुभ्यः कमललुनः,कमलल्वः कमललुनोः,कमलल्वोः कमललूनाम्,कमलल्वाम् कमललुनि,कमलल्वि कमललुनोः,कमलल्वोः कमललुषु
सं०हे कमललु,कमललो हे कमललुनी हे कमललूनि एवमन्येऽपि । कटप्रूः पुंसि स्त्रियां च पूर्ववत् । नपुंसके
'कटप्रुणी
"कटप्रूणि 'कटप्रुणी
'कटप्रूणि कटप्रुणा, कटगुवा कटप्प्रुभ्याम्
कटाभिः १. पा० पटुना, पट्वा A.B.I २. पा० पट्वे A.B.I ३. कमलूशब्दः A.B.I
४. C.प्रतौ सर्वरूपेषु 'कमलु' इति पाठोऽस्ति । ५. नपुंसके कमललूवत्, पश्चात् प्रथमायाः द्वितीयायाश्च सर्वाणि तथा तृतीयायाःएकद्विवचनयोः
रूपाणि सन्ति C. ६.८. कटप्रूनी A.B.
७.९. कटप्रूनि A.B.
कटग्रु कटप्रु
Page #64
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
कटप्रुभ्याम् कटप्रुभ्याम् कटप्रुणोः,कटप्रुवोः कटप्रुणोः,कटप्रुवोः हे कटप्रुणी
कटप्रुभ्यः कटप्रुभ्यः कटप्रूणाम्, कटपुवाम् कटपुषु हे कटप्रूणि
कटपुणे, कटप्रुवे कटप्रुणः,कटप्रुवः कटप्रुणः,कटप्रुवः कटप्रुणि,कटावि
सं०हे कटप, कटप्रो *एवं तनभू-सुध्रप्रभृतयः । अथ ऋकारान्ताः । 'पुंसि कर्तृशब्दः -
कर्ता करिम्
"कर्तारौ कर्तारौं
कर्तारः कर्तृन्
कर्ना
'कर्तृ
सं० हे कर्तः हे कर्तारौ
हे कर्तारः सर्वत्र पितृवत् । 'स्त्रियां तु की नदीवत् । नपुंसके
कर्तृणी
कर्तृणि कर्तृ कर्तृणी
कर्तृणि कर्तृणा, कर्ता कर्तृभ्याम्
कर्तृभिः कर्तृणे, कर्वे कर्तृभ्याम्
कर्तृभ्यः कर्तृणः, कर्तुः कर्तृभ्याम्
कर्तृभ्यः कर्तृणः, कर्तुः कर्तृणोः, कोंः कर्तृणाम् १. पा० कटप्वाम् A.B.!
२.३. कटप्रूनी A.B.। ४. पा० एवं सुभ्रूः C.। ५. कर्तृशब्दप्रभृतयः । कर्ता कर्तारौ कर्तारः इत्यादि धातृवत् A.B.I ६. आ सौ सिलोपश्च [२-१-६४ का०] सिलोप, ऋआ AI ७. धातोस्तृशब्दस्यार् [२-१-६८ का०] इति आर् A.! ८. स्त्रियां तु नदादि [नदाद्यन्चिवाह्यस्यन्तृसखिनान्तेभ्य ई २-४-५० का०] सूत्रेण ईप्रत्यये
कर्ती नदीवत् । स्त्रियां तु स्त्रियां नृतोऽस्वस्त्रादे. [सि० २-४-१] की नदीवत् C. ९. C. प्रतौ प्रथमाया रूपाणि सन्ति शेषं पुंलिङ्गवत् ।
Page #65
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
कर्तृणि, कर्तरि कर्तृणो, कों: कर्तृषु
सं०हे 'कर्तः, कर्तृ हे कर्तृणी हे कर्तृणि ३एवं तृजन्त-तृनन्त-पक्तृ-भोक्तृ-श्रोतृप्रभृतयः । सुमातृशब्दः पुंसि सुपितृवत् । स्त्रियां तु मातृवत् । नपुंसके तु नपुंसककर्तृवत् ।
अथ सर्वनामगणा लिख्यन्ते ।। सर्वः
सर्वो
सर्वम्
सर्वो
सर्वाभ्याम् सर्वाभ्याम् सर्वाभ्याम् सर्वयोः सर्वयोः हे सर्वो
सर्वे सर्वान् सर्वैः सर्वेभ्यः सर्वेभ्यः सर्वेषाम् सर्वेषु हे सर्वे
सर्वे
सर्वाः
सर्वेण सर्वस्मै सर्वस्मात् सर्वस्य सर्वस्मिन्
सं०हे सर्व स्त्रियाम्
सर्वा सर्वाम् सर्वया सर्वस्यै सर्वस्याः सर्वस्याः सर्वस्याम्
सं०हे सर्वे नपुंसके
सर्वम्
सर्वे
सर्वाभ्याम् सर्वाभ्याम् सर्वाभ्याम् सर्वयोः सर्वयोः हे सर्वे
सर्वाः सर्वाभिः सर्वाभ्यः सर्वाभ्यः सर्वासाम् सर्वासु हे सर्वाः
सर्वे
सर्वाणि
A.
१. नास्ति B.I
२. नास्ति ३. पा० एवं पक्त-भोक्तृ-श्रोतृप्रभृतयः A.B. I
Page #66
--------------------------------------------------------------------------
________________
६६
अनुसन्धान ४९
सर्वे
सर्वम्
सर्वाणि शेषं पुंलिङ्गवत् । 'अकप्रत्ययेऽप्येवं यथासर्वकः
सर्वकौ० स्त्रियां तुसर्विका सविके
सविकाः इत्यादि स्त्रीलिङ्गे सर्वावत् । नपुंसकेसर्वकम् सर्वके
सर्वकाणि सर्वकम् सर्वके
सर्वकाणि शेष पुंलिङ्गवत् । एवं विश्वशब्दोऽपि । उभशब्दो द्विवचनान्तः ।
उभौ उभौ उभाभ्याम् उभाभ्याम् उभाभ्याम् उभयोः उभयोः "स्त्रियाम् - उभे उभे शेषं पुंलिङ्गवत् ।
नपुंसके - उभे उभे शेषं पुंलिङ्गवत् । ६अकि"उभको उभको उभकाभ्याम् उभकाभ्याम् उभकाभ्याम् उभकयोः उभकयोः 'स्त्रियां तु- उभके उभिके उभिकाभ्याम्३ उभिकयोः उभिकयोः नपुंसके तु- उभके उभके शेषं पुंलिङ्गवत् ।
१. A.B. प्रतौ एषः पाठः, एवं रूपाणि च न सन्ति ।। २. स्त्रियां तु अकप्रत्यये वकाराकारस्येकारे कृते [२-२-४५ का० सूत्रेण] A.B.।
C. प्रतौ स्त्रियां सर्विका सर्विके, नपुंसके सर्वकम् । ३. C. प्रतौ एषः पाठो नास्ति । ४. A.B.C. प्रतौ नास्ति । ५. A.B. प्रतौ रूपाणि न सन्ति । ६. A.B. प्रतौ नास्ति । ७. उभको उभवत् C.I
८. A.B. प्रतौ रूपाणि न सन्ति ।
Page #67
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
६७
उभये
अन्यौ
[उभयशब्दः ।] 'उभयः
उभयौ इत्यादि सर्ववत् । 'स्त्रियां तु उभयी नदीवत् । नपुंसके सर्ववत् । ३अकि*पुंसि- उभयकः सर्वकवत् 'स्त्रियां तु- उभयकी नदीवत् । नपुंसके तु- उभयकम् उभयके उभयकानि
उभयकम् उभयके उभयकानि
शेषं पुंलिङ्गवत् । [अन्यशब्दः ।] पुंसअन्यः
अन्ये सर्ववत् । स्त्रियाम्- अन्या
अन्ये अन्याः सर्वावत् । नपुंसके- 'अन्यत् अन्ये अन्यानि
अन्यत् अन्ये अन्यानि
शेषं पुंलिङ्गवत् । अकिपुंसि- १०अन्यकः अन्यको अन्यके सर्वकवत् । स्त्रियाम्
अन्यिका अन्यिके अन्यिकाः सर्विकावत् । नपुंसके- अन्यकत्-द् अन्यके अन्यकानि
अन्यकत्-द् अन्यके अन्यकानि
शेष पुंलिङ्गवत् । १. उभयः सर्ववत् C..
२. स्त्रियां तु ईप्रत्यये उभयी नदीवत् A.B.I ३.४.५. A.B. प्रतौ एषः समस्तः पाठो नास्ति । ६. क्लीबे उभयकं सर्ववत् C.। ७. अन्यः सर्ववत्, स्त्रियां सर्वावत् C.I ८. अन्यादेस्तु तुः [२-२-८ का०] तकारागम: A. ९. पा० के प्रत्यये A.B.I १०. अन्यकः, अन्यका C.I
Page #68
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
"एवम्-अन्यतर-इतर-कतर-कतम-यतर-यतम-ततर-ततम-एकतर-एकतमडतर-डतमौ प्रत्ययौ, अथ तदन्ताः शब्दा: गृह्यन्ते । यथा- कतरः, कतमः, यतरः, यतमः, ततरः, ततमः, एकतरः, सर्वः, सर्वेव। नपुंसके- एकतरम् एकतरे एकतराणि
शेषं पुंलिङ्गवत् । त्वशब्दः सर्ववत् । नेमः नेमौ
'नेमे,नेमा: शेष सर्ववत् । ६अप्रत्यये- नेमकः नेमको नेमकाः "सिमः सिमौ सिमे, सिमाः । सर्ववत् । 'वृतकरणं पूर्वादिगणः समाप्तः ।
१०पूर्वे, पूर्वाः पूर्वम्
पूर्वी
पूर्वान् पूर्वेण
पूर्वाभ्याम् पूर्वैः पूर्वस्मै
पूर्वाभ्याम् पूर्वेभ्यः १९पूर्वस्मात्,पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः
पूर्वयोः पूर्वेषाम् १*पूर्वस्मिन्, पूर्वे
पूर्वेषु
पूर्वः
पूर्वी
पूर्वस्य
पूर्वयोः
-
१. पा० एवम्-अन्यतर-इतरौ । डतर-डतमौ प्रत्ययौ, तदन्ता अदन्ताः शब्दा: गृह्यन्ते C.I २. तथा च सूत्रम्-यत्तदेतद्भ्यो द्वयोरेकस्य निर्धारणे डतरो वा जातौ बहूनां डतमः A.B.I ३. A.B. प्रतौ एषः सर्वोऽपि पाठो नास्ति । ४. पञ्चतोऽन्यादेरनेकतरस्य दः [सि०१-४-५८] A.B.C. I C. प्रतौ एकतरमिति एकमेव
रूपमस्ति । अल्पादिगणमध्यत्वाद् नेमसमसिमअर्द्धपूर्वपरावरदक्षिणोत्तरापराधराणां जसि विकल्प: स्यात् । यथा-नेमे, नेमाः, समे, समाः, अर्द्ध अर्द्धाः, पूर्वे,पूर्वाः A.B.I
नेमार्द्धप्रथम [चरम-तयायाल्पकतिपयस्य वा सि० १-४-१०] जस ई C.I ६. नेमक: C.I
७. समसिमौ सर्वः सर्वा सर्वम् C.I ८. C. प्रतौ एषः पाठो नास्ति । ९. A.B. प्रतौ पूर्वशब्दस्य रूपाण्येव न सन्ति । १०.११.१२. नवभ्यः ।
Page #69
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
अकि- पूर्वकः स्त्रियाम्-पूर्विका, नपुंसके- सर्वकवत् । एवं पर-अवर-दक्षिण-उत्तर-अपर-अधर-स्व-अन्तरशब्दाः ।
त्यौ
त्यौ
त्येषाम्
[त्यदशब्दः]
'स्यः त्यम्
त्यान् त्येन
त्याभ्याम् त्यस्मै
त्याभ्याम्
त्येभ्यः त्यस्मात्
त्याभ्याम् त्येभ्यः त्यस्य
त्ययोः त्यस्मिन्
त्ययोः त्येषु स्त्रियाम्-स्या त्ये त्याः सर्वावत् । नपुंसके- त्यत्-त्यद् त्ये त्यानि, शेष पुंलिङ्गवत् ।
अकिपुंसि- २त्यकः त्यको त्यके त्यकम्
त्यकान्
सर्ववत् । स्त्रियाम्- "त्यिका त्यिके त्यिकाः सर्वावत् । नपुंसके- त्यकत्,त्यकद् त्यके त्यकानि
त्यकत्,त्यकद् त्यके त्यकानि शेषं पुंलिङ्गवत् ।
"एवं तदपि, यदपि । [अदस्शब्दः] ६असौ
“अमी १. A.B. प्रतौ प्रथमायाः द्वितीयायाश्चैव रूपाणि सन्ति । २. पा० केप्रत्यये A.B.I
३. C. प्रतौ प्रथमाया एव रूपाणि सन्ति । ४. पा० स्यका A.B.C.I
५. पा० त्यद्वत् तद्यद्ज्ञेयौ A.B.I ६. सौ सः [२-३-३२ का०] द स, सावौ सिलोपश्च [२-३-४० का०] सिलोप, अन्तिम
औ A.। अदसो दः सेस्तु डौ [सि० २-१-४३] दकारस्य सकार अनइ डौ B.I ७. उत्वं मात् [२-३-४१ का०] उत्वम् A.। ८. एद् बहुत्वे त्वी [२-३-४२ का०] एकार ईकार A.!
त्यको
अमू
Page #70
--------------------------------------------------------------------------
________________
७०
अमुष्य
'अमुष्मिन्
स्त्रियाम्
'अमुम्
अमुना
* अमुष्मै
" अमुष्मात्
नपुंसके
असौ
अमूम्
"अमुया
'अमुष्यै
अमुष्याः
अमुष्याः
अमुष्याम्
अदः
अदः
शेषं पुंलिङ्गवत् ।
अमू
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अमुयो:
अमुयोः
अमू
अमू
अमूभ्याम्
अमूभ्याम्
अमूभ्याम्
अमुयो:
अमुयोः
'अमू
१० अमू
अनुसन्धान ४९
अमून्
अमीभिः
अमीभ्यः
अमीभ्यः
अमीषाम्
अमीषु
अमूः
अभूः
अमूभिः
अमूभ्यः
अमूभ्यः
अभूषाम्
अमूषु
१. अग्नेरमोऽकारः [२-१-५० का०] A. ।
२. शसोऽकारः सश्च नोऽस्त्रियाम् [२-१-५२ का०] A. I
३.
टा ना [ अदोऽमुश्च २-१-५४ का०] A ।
४.
अदसः पदे मः [२-२-४५ का०] दस्य म, स्मै सर्वनाम्नः [२-१-२५ का०] A.
५. इस स्मात् [ २-१-२६ का०] Al
६. ङि: स्मिन् [२-१-२७ का०] A.
७. टौसोरे [२-१-३८ का०] ।
अमूनि
१९ अमूनि
८. सर्वनाम्नस्तु ससवो ह्रस्वपूर्वाश्च [२-१-४३ का० ] स्यै, स्यास्, स्यास्, स्याम् ।
९.१०. पा० अमुनी । नामिनः स्वरे [२-२-१२ का०] ।
११. घुट्स्वराद् घुटि नु: [२-२-११ का०] ।
Page #71
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
'अकि
स्त्रियाम्
असुक:,'असकौ
अमुकम्
अमुकेन
अमुकस्मै
अमुकस्मात्
अमुकस्य
अमुकस्मिन्
नपुंसके
असुका, असकौ
अमुकाम्,
अदकः, अमुकम्
अदक:, अमुकम्
३ अदकः
अदक:
शेषं पुंलिङ्गवत् ।
[ एतद्शब्दः ]
एषः
एतम्, एनम् एतेन, एनेन
अमुकौ अमुकौ
अमुकाभ्याम्
अमुकाभ्याम्
अमुकाभ्याम्
अमुकयोः
अमुकयोः
अमुके सर्विकावत् ।
अमुके
अमुके
अदके
अदके
एतौ
एतौ "एनौ
एताभ्याम्
अमुके
अमुकान्
अमुकैः
अमुकेभ्यः
अमुकेभ्यः
अमुकेषाम्
अमुकेषु
अमुकाः
अमुकानि
अमुकानि
अदकानि
अदकानि
१. असुको वा निपात इति सौ परे त्रिलिङ्गेषु विकल्पेन असुक आदेश: A.B. I अकि- असुकः असुकौ अमुक अमुके शेषं सर्वकवत् C. I
२. पा० असुकौ A B.C.I
एते
एतान्, "एनान्
एतैः
३. C. प्रतौ एतानि रूपाणि न सन्ति ।
४. त्यदामेनदेतदो [द्वितीया-टौस्यवृत्त्यन्ते सि० २-१-३३] एन A एतस्य चान्वादेशे [द्वितीयायां चैन २-३-३७ का०] एन आ० A. ५.६.७. C. प्रतौ एतद् रूपं नास्ति ।
७१
Page #72
--------------------------------------------------------------------------
________________
७२
[ स्त्रियाम् ]
नपुंसके
एतस्मै
एतस्मात्
एतस्य
एतस्मिन्
[ अकि]
एषा
एताम्, एनाम्
एतया, एनया
एतस्यैः
एतस्याः
एतस्याः
एतस्याम्
एतद् एतत्
एतद् एतत् शेषं पुंलिङ्गवत् ।
४ एषक:
एतकम्, एनम्
एतकेन, एनेन
एतस्मै
एतकस्मात्
एतकस्य
एकस्मिन्
एताभ्याम्
एताभ्याम् एतयोः, एनयो:
एतयोः एनयो:
एते
एते, एने
एताभ्याम्
एताभ्याम्
एताभ्याम्
एतयोः, एनयो: एतयोः एनयो:
एते
एते
1
एतकौ
एतकौ, एनौ
एतकाभ्याम्
एतकाभ्याम्
एतकाभ्याम्
एतकयोः, एनयो:
एतकयोः, एनयो:
अनुसन्धान ४९
एतेभ्यः
एतेभ्यः
एतेषाम्
एतेष
एताः
एताः,
एताभि:
एताभ्यः
एताभ्यः
एतासाम्
एतासु
एतानि
एतानि
एनाः
एतके
एतकान्, एनान्
एतकैः
१. २. C. प्रतौ एतद् रूपं नास्ति ।
३. C. प्रतौ प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति ।
४.
एतकेभ्यः
एतकेभ्यः
एतकेषाम्
एतकेषु
एषक: एतकौ सर्वकवत् परं द्वितीया-टा- ओसि विशेषः एतकम् एनम् एतकौ एनौ, एतकान् एनान्, एतकेन एनेन, एतकयोः एनयो: C. ।
Page #73
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
स्त्रियाम्
'एषिका
एतिकाम्, एनाम् इत्यादि सर्विकावत् ।
एतिके एतिके, एने
एतिकाः एतिकाः, एनाः
नपुंसके
एतके एतके, एने
एतकानि एतकानि, एनानि
एतकत् एतकत्, एनत्
शेषं पुंलिङ्गवत् । [इदमशब्दः ]
२अयम् इमम्, एनम् "अनेन, “एनेन अस्मै अस्मात् अस्य अस्मिन्
इमान्, ६एनान् एभिः
३इमौ इमौ, "एनौ आभ्याम् आभ्याम् आभ्याम् अनयोः, १ एनयोः अनयोः,११एनयोः
एभ्यः
एभ्यः एषाम्
स्त्रियाम्
१२इयम्
इमाः
इमाम्, एनाम्१३ इमे, एने१४
इमाः, एनाः१५ अनया, एनया१६ आभ्याम्
आभिः अस्यै आभ्याम्
आभ्यः १. एषिका, एतिके सर्विकावत्, परमत्राऽपि विशेषः C. २. इदमियमयम् पुंसि [२-३-३४ का०] | ३. दोऽक्ष्वेर्मः [२-३-३१ का०] दकार म । ४.५.६.८.१०.११.१३.१४.१५.१६. प्रतौ एतानि रूपाणि न । ७. टौसोरन [२-३-३६ का०] । ९. अद् व्यञ्जनेऽनक [२-३-३५ का०], अकारो दीर्घ [घोषवति २-१-१४ का०] । १२. इदमियमयम् पुंसि [२-३-३४ का०] ।
Page #74
--------------------------------------------------------------------------
________________
७४
अनुसन्धान ४९
इदम्
इने
इदम्
इमको
अस्याः आभ्याम्
आभ्यः अस्याः
अनयोः, एनयोः आसाम् अस्याम्
अनयोः, एनयो:२ आसु नपुंसके
इमानि
इमानि शेषं पुंलिङ्गवत् । अकिअयकम्
इमके इमकम्, एनम् इमको, एनौ इमकान्, एनान् इमकेन, एनेन इमकाभ्याम्
इमकैः इमकस्मै इमकाभ्याम्
इमकेभ्यः इमकस्मात् इमकाभ्याम्
इमकेभ्यः इमकस्य इमकयोः, एनयोः
इमकेषाम् इमकस्मिन् इमकयोः, एनयोः इमकेषु स्त्रियाम्"इयकम् इमके
इमिका: इमकाम्, एनाम् इमिके, एने इमिकाः एनाः इमिकया, एनया इमिकाभ्याम् इमिकाभिः इमिकस्यै
इमिकाभ्याम् इमिकाभ्यः इमिकस्याः इमिकाभ्याम् इमिकाभ्यः इमिकस्याः
इमिकयोः, एनयोः इमिकासाम् इमिकस्याम् इमिकयोः, एनयोः इमिकासु १.२. प्रतौ एतद् रूपं नास्ति । ३. अस्याऽपि शब्दस्य द्वितीया-टा-ओसि एनत् सर्वत्र स्यात् C.I ४. A.B. प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च रूपाणि सन्ति । ५. C. प्रतौ प्रथमाया: द्वितीयायाश्च सर्वाणि तृतीयाया: एकद्विवचनयोस्तथा सप्तम्याः द्विवचनस्य
रूपाणि सन्ति ।
Page #75
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
इमके इमके, एने
इमकानि इमकानि, एनानि
नपुंसके
इमकम् इमकम्, एनम्
शेषं पुंलिङ्गवत् । [किम्शब्दः]
'कः
को
कम्
कान्
केन
कस्मै कस्मात् कस्य कस्मिन्
काभ्याम् काभ्याम् काभ्याम् कयोः कयोः
केभ्यः केभ्यः
केषाम्
केषु
स्त्रियाम्
का
काम्
कया कस्यै
काः काः काभिः काभ्यः काभ्यः कासाम्
काभ्याम् काभ्याम् काभ्याम् कयोः कयोः
कस्याः
कस्याः
कस्याम् नपुंसके
कासु
किम्
कानि कानि
किम्
शेषं पुंलिङ्गवत् । - अक्यप्येवं साकस्य कादेशात् । ।
३. A.B. प्रतौ किम्शब्दस्य रूपाण्येव न सन्ति ।
Page #76
--------------------------------------------------------------------------
________________
७६
अनुसन्धान ४९
एकशब्दः
"एकः एकम् एकेन एकस्मै एकस्मात् एकस्य एकस्मिन् स्त्रियाम्
एका एकाम् एकया एकस्यै एकस्याः एकस्याः एकस्याम् नपुंसके
एकम् एकम् शेषं पुंलिङ्गवत् । अकि
एककः एककम् एककेन एककस्मै एककस्मात् एककस्य एककस्मिन् [द्विशब्दः-]
द्वौ द्वौ द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः स्त्रियाम्
ढे द्वे द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः नपुंसके
द्वे द्वे द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः अकि
पद्वको द्वको दुकाभ्याम् दुकाभ्याम् द्वकाभ्याम् द्वकयोः द्वकयोः स्त्रियाम्
__ द्विके द्विके द्विकाभ्याम् द्विकाभ्याम् द्विकाभ्याम् द्विकयोः द्विकयोः नपुंसके
"द्वके द्वके द्वकाभ्याम् द्वकाभ्याम् द्वकाभ्याम् द्वकयोः द्वकयोः
[त्रिशब्दः]
"त्रयः त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः 'त्रयाणाम् त्रिषु
१. C. प्रतौ एक शब्दस्य रूपाणि प्रत्यन्ते वर्तन्ते । २. C. प्रतौ रूपाणि न सन्ति । ३. द्वे द्वे शेषं पूर्ववत् A.B. ४. द्वे द्वे शेषं पूर्ववत् A. B.प्रतौ रूपाणि न सन्ति । ५.६.७. A.B. प्रतौ एतानि रूपाणि न सन्ति । ८. इरेदुरोज्जसि एकार A. I C. प्रतौ त्रित आरभ्याऽष्टपर्यन्तं सङ्ख्यावाचकशब्दानां रूपाणि
प्रत्यन्ते वर्तन्ते । ९. पा० त्रियाणाम् A.B.I
.
Page #77
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
७७
स्त्रियाम्
'तिस्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः तिसृणाम् तिसृषु नपुंसके
त्रीणि त्रीणि शेषं पुंलिङ्गवत् । [चतुर्शब्दः]
चत्वारः चतुरः चतुर्भिः चतुर्थ्य: चतुर्थ्य: चतुर्णाम् चतुर्यु स्त्रियाम्
'चतस्रः चतस्त्रः चतसृभिः चतसृभ्यः चतसृभ्य: 'चतसृणाम् चतसृषु नपुंसके
चत्वारि चत्वारि शेषं पुंलिङ्गवत् । [पञ्चन्शब्दः]
“पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु [षष्शब्दः]
षट् षट् षड्भिः षड्भ्यः षड्भ्यः षण्णाम् षट्सु [सप्तन्शब्दः]
सप्त सप्त सप्तभिः सप्तभ्यः सप्तभ्यः सप्तानाम् सप्तसु [अष्टन्शब्द:-] प्र०द्वि० ५अष्टौ, अष्ट तृ०अष्टोभिः, अष्टभिः च० अष्टाभ्यः,अष्टभ्यः पं० अष्टाभ्यः,अष्टभ्यः ष० अष्टानाम् स० अष्टासु, अष्टसु १. त्रिचतुरोः स्त्रियां [तिस चतसृ विभक्तौ २-३-२५ का०] स्त्रियां तिसृ आदेशः, तौ र स्वरे __ [२-३-२६ का०] रत्वम् A.! २. त्रिचतुरोः स्त्रियां [तिस चतसृ विभक्तौ २-३-२५ का०] स्त्रियां चतसृ आदेशः, तौ र स्वरे
[२-३-२६ का०] रत्वम् A.I ३. पा० चतुर्णाम् । ४. कतेश्च जस्शसोर्लुक् [२-१-७६ का०] जस्-शस्-लोप, लिङ्गान्तनकारस्य [२-३-५६ का०]
न लोप। ५. औ तस्माज्जस्शसोः [२-३-२१ का०] जस् शस् लुप् । ६. अष्टनः सर्वासु [२-३-२० का०] अन्त आत्वम् ।
Page #78
--------------------------------------------------------------------------
________________
७८
अनुसन्धान ४९
त्वम्
नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडशन्, सप्तदशन्, 'अष्टादशन्- एते सङ्ख्यावाचका: पञ्चन्वत् । 'नदादेराकृतिगणत्वात् स्त्रीलिङ्गे नदीवत् । [युष्मद्शब्द:-]
"युवाम्
"यूयम् त्वाम्, त्वा युवाम्, वाम् युष्मान्, वः त्वया 'युवाभ्याम्
युष्माभिः १"तुभ्यम्, ते युवाभ्याम्, वाम् १'युष्मभ्यम्, वः १२त्वत् युवाभ्याम्
युष्मत् १३तव, ते युवयोः, वाम् "युष्याकम्, वः त्वयि युवयोः
युष्मासु १५अकित्वकम् युवकाम्
यूयकम् त्वकाम्, त्वा युवकाम्, वाम् युष्मकान्, वः त्वयका युवकाभ्याम्
युष्मकाभिः तुभ्यकम्, ते युवकाभ्याम्, वाम् युष्मकभ्यम्, वः त्वकत् युवकाभ्याम्
युष्मकत् १. C. प्रतौ अष्टादशशब्दाः । २. C. प्रतौ एषः पाठो नास्ति । नदाद्यन्चिवाह्यन्स्यन्तृसखिनान्तेभ्य ई [२-४-५० का०] ३. त्वमहम् सौ सविभक्त्योः [२-३-१० का०] A.! ४. अमौ चाम् [२-३-८ का०] A. ५. यूयं वयं जसि [२-३-११ का०] A.1 ६. त्वन्मदोरेकत्वे ते मे त्वा मा [तु द्वितीयायाम् २-३-३ का०] A.। ७. वामनौ द्वित्वे [२-३-२ का०] A.I ८. युष्मदस्मदोः पदं पदात्पष्ठी चतुर्थीद्वितीयासु वस्नसौ [२-३-१ का०] A.। ९. युवावौ द्विवाचिषु [२-३-७ का०] A.। १०. तुभ्यम् मह्यम् डयि [२-३-१२ का०] A.. ११. भ्यसभ्यम् [२-३-१५ का०] A. १२. अत् पञ्चम्य [द्वित्वे २-३-१४ का०] A.I १३. तव मम डसि [२-३-१३ का०] A. १४. सामाकम् [२-३-१६ का०] A.I १५. C. प्रतौ प्रथमायाः द्वितीयायाश्च रूपाणि सन्ति । प्रतौ अत्राऽस्मद्शब्दस्य रूपाणि सन्ति, __ततः परमेतानि रूपाणि सन्ति ।
Page #79
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
तवक, ते
त्वयकि
'अतित्वम्
अतित्वाम्
अतित्वया
अतितुभ्यम्
अतित्वत्
अतितव
अतित्वयि
अतित्वम्
अतियुवाम्
अतियुवया
अतितुभ्यम्
अतियुवत्
अतितव
अतियुवयि
अतित्वम्
अतियुष्माम्
अतियुष्मया
अतितुभ्यम्
अतियुष्मत्
अतितव
अतियुष्मयि
युवकयोः, वाम् युवकयोः
अतित्त्वाम्
अतित्वाम्
अतित्वाभ्याम्
अतित्वाभ्याम्
अतित्वाभ्याम्
अतित्वयोः
अतित्वयोः
अतियुवाम्
अतियुवाम्
अतियुवाभ्याम्
अतियुवाभ्याम्
अतियुवाभ्याम्
अतियुवयोः
अतियुवयोः
अतियुष्मान्
अतियुष्मान्
अतियुष्माभ्याम्
अतियुष्माभ्याम्
अतियुष्माभ्याम्
अतियुष्मयोः
अतियुष्मयोः
[अस्मद्शब्द:-]
अहम्
माम्, मा
नौ
मया
आवाभ्याम्
१. २. ३. C. प्रतौ एतानि रूपाणि न सन्ति । ४. आवाभि: C
आवाम्
आवाम्,
युष्माककम्, वः
युष्मकासु
अतियूयम्
अतित्वान्
अतित्वाभिः
अतित्वभ्यम्
अतित्वत्
अतित्वयाम्
अतित्वासु
अतियूयम्
अतियुवान्
अतियुवाभिः
अतियुवभ्यम्
अतियुवत्
अतियुवयाम्
अतियुवासु
अतियूयम्
अतियुष्मान्
अतियुष्माभिः
अतियुष्मभ्यम्
अतियुष्मत्
अतियुष्मयाम्
अतियुष्मासु
वयम्
अस्मान्, नः ४ अस्माभिः
७९
Page #80
--------------------------------------------------------------------------
________________
८०
अकि
मह्यम्, मे
मत्
मम, मयि
मे
'अहकम्
ममकम्, मा
मयका
मह्यकम्, मे
मकत्
ममक,
मयकि
मे
अत्यहम्
अतिमान्
अतिमया
अतिमह्यम्
अतिमत्
अतिमम
अतिमयि
अत्यहम्
अत्यावाम्
अत्यावया
अतिमह्यम्
अत्यावत्
अतिमम
अत्यावयि
आवाभ्याम्, नौ
आवाभ्याम् आवयोः, नौ
आवयोः
आवकाम्
आवकाम्, नौ
आवकाभ्याम्
आवकाभ्याम्, नौ
आवकाभ्याम्
आवकयोः, नौ
आवकयोः
अतिमाम्
अतिमाम्
अतिमाभ्याम्
अतिमाभ्याम्
अतिमाभ्याम्
अतिमयोः
अतिमयोः
अत्यावाम्
अत्यावाम्
अत्यावाभ्याम्
अत्यावाभ्यम्
अत्यावाभ्यम्
अत्यावयोः
अत्यावयोः
१. C. प्रतौ प्रथमायाः द्वितीयायाश्च रूपाणि सन्ति । २. ३. C. प्रतौ एतानि रूपाणि न सन्ति ।
अनुसन्धान ४९
अस्मभ्यम्, नः
अस्मत्
अस्माकम्, नः
अस्मासु
वयकम्
अस्मकान्, नः
अस्मकाभिः
अस्मकभ्यम्, नः
अस्मकत्
अस्माकम् नः
अस्मकासु
अतिवयम्
अतिमान्
अतिमाभिः
अतिमभ्यम्
अतिमत्
अतिमयाम्
अतिमासु
* अतिवयम्
४
अत्यावान्
अत्यावाभिः
अत्यावभ्यम्
अत्यावत्
अत्यावयाम्
अत्यस्मासु
४. पा० अत्यावयम् AI
Page #81
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
१अत्यहम् अत्यस्माम् अत्यस्मया अतिमह्यम् अत्यस्मत् अतिमम अत्यस्मयि
अत्यस्माम् अत्यस्माम् अत्यस्माभ्याम् अत्यस्माभ्याम् अत्यस्माभ्याम् अत्यस्मयोः अत्यस्मयोः
अतिवयम् अत्यस्मान् अत्यस्माभिः अत्यस्मभ्यम् अत्यस्मत् अत्यस्मयाम् अत्यस्मासु
[भवत्शब्द:-] ३भवान् भवन्तौ
भवन्तः भवन्तम् भवन्तौ
भवतः भवता भवद्भ्याम्
भवद्भिः भवते भवद्भ्याम्
भवद्भ्यः भवतः भवद्भ्याम्
भवद्भ्यः भवतः भवतोः
भवताम् भवति भवतोः
भवत्सु सं०हे भवत् हे भवन्तौ
हे भवन्तः स्त्रियां तु भवती, नदीवत् । नपुंसके तु- भवत्, भवद् भवत्, भवद् भवती
भवन्ति शेषं पुंलिङ्गवत् । [अकि-] भवकान् भवकन्तौ
भवकन्तः भवकन्तम् भवकन्तौ
भवकतः भवकता भवकद्भ्याम्
भवकद्भिः भवकते भवकद्भ्याम्
भवकद्भ्यः भवकतः भवकद्भ्याम्
भवकद्भ्यः १. C. प्रतौ एतानि रूपाणि न सन्ति । २. पा० अत्यमह्यम् A.B.! ३. A.B. प्रतौ भवत्छब्दस्य रूपाणि न सन्ति । ४. C. प्रतौ प्रथमायाः रूपाणि सन्ति ।
भवती
भवन्ति
Page #82
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
भवकत्सु
भवकतः भवकतोः
भवकताम् भवकति
भवकतोः स्त्रियांम्-भवकती, नदीवत् । नपुंसके- भवकत्, भवकद् भवकती
भवकन्ति भवकत्, भवकद् भवकती
भवकन्ति शेषं पुंलिङ्गवत् । अल्पस्तयायौ प्रथमश्चाऽर्द्धः कतिपयस्तथा । नेमश्चरमपूर्वादिश्चाऽल्पादेः कथितो गणः ।।
सङ्ख्ययो:तय-अयौ प्रत्ययौ, अतस्तदन्ताः शब्दाः गृह्यन्ते । "द्वौ अवयवौ यस्य ययोः येषाम्, “यस्मिन् ययोः येषु असौद्वितयः द्वितयौ
द्वितये, द्वितया: द्वितयम्
शेषं देववत् । त्रयो अवयवाः यस्य ययोः येषाम् असौ"त्रितयः त्रितयौ
त्रितये, त्रितयाः शेषं वृक्षवत् । चत्वारो अवयवाः यस्य ययोः येषाम् असौचतुष्टयः चतुष्टयौ
चतुष्टये, चतुष्टया: "शेष वृक्षवत् । एवं पञ्चतयः षष्टतयः इत्यादयः शब्दाः प्रयोक्तव्याः । १. पा० भवकी नदीवत् A.B.I २. C. प्रतौ एषः पाठो नास्ति । ३. A.B. प्रतौ एषः पाठो नास्ति । ४. द्वित्रिभ्यामयट् वा [सि०७-१-१५२] A.B. I ५. C. प्रतौ एषः पाठो नास्ति । ६. द्वितयाः शेषं सर्ववत् A. द्वितया: शेषं पुंलिङ्गवत् B.। ७. C. प्रतौ प्रथमायाः एकवचनस्यैव रूपमस्ति । ८. देववत् C.I
९. A.B. प्रतौ एषः पाठो नास्ति ।
Page #83
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
'द्वौ अवयवौ यस्याऽसौ द्वयः ।। द्वयः द्वयौ
द्वये, द्वयाः शेषं देववत् । [त्रयो अवयवाः यस्याऽसौ त्रयः ।] त्रयः त्रयौ
त्रये, त्रयाः शेषं देववत् । स्त्रियां तु- द्वितयी, त्रितयी, चतुष्टयी, पञ्चतयी, द्वयी, त्रयी - नदीवत् । "नपुंसके तु- द्वितयम्, त्रितयम्, चतुष्टयम्, पञ्चतयम्, षट्तयम्, द्वयम्, त्रयम्,
कुण्डवत् । "द्वितीयः
द्वितीयौ
द्वितीयाः द्वितीयम्
द्वितीयौ
द्वितीयान् द्वितीयेन
द्वितीयाभ्याम् द्वितीयैः 'द्वितीयस्मै, द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः द्वितीयस्मात्, द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः द्वितीयस्य
द्वितीययोः द्वितीयानाम् द्वितीयस्मिन्, द्वितीये द्वितीययोः द्वितीयेषु "स्त्रियाम्-द्वितीया, मालावत्, डित्कार्यं च ।
द्वितीयस्यै, द्वितीयायै द्वितीयस्याः, द्वितीयायाः
द्वितीयस्याः, द्वितीयायाः द्वितीयस्याम्, द्वितीयायाम् [नपुंसके- द्वितीयम् कुण्डवत् । "एवं तृतीयः, तृतीया, तृतीयम् । १. A.B. प्रतौ द्वौ... देववत् - इति सर्वोऽपि पाठो नास्ति ।
द्वित्रिभ्यामयट् वा [सि०७-१-१५२] इत्यनेन अयट् । २. A.B. प्रतौ एषः पाठो नास्ति। ३. A.B.प्रतौ एषः पाठो नास्ति । अणमेयेकण्नस्रष्टिताम् [सि० २-४-२०] इति डीप्रत्यये C.I ४. A.B. प्रतौ एषः पाठो नास्ति। ५. A.B. प्रतौ रूपाणि न सन्ति । द्वेस्तीयः [सि०७-१-१६५] । ६. तीयं डित्कार्ये वा [सि०१-४-१४] C.। ७.८.९. A.B. प्रतौ एषः सर्वोऽपि पाठो नास्ति।
Page #84
--------------------------------------------------------------------------
________________
८४
अनुसन्धान ४९
[असुशब्दः-]
असवः असून् असुभिः असुभ्यः असुभ्यः असूनाम् असुषु हे असवः [प्राणशब्दः-]
'प्राणा: प्राणान् प्राणैः प्राणेभ्य: प्राणेभ्य: प्राणानाम् प्राणेषु हे प्राणाः
एवं दारा-लाजा शब्दाः । [क्रोष्टुशब्द:-] ३क्रोष्टा
"क्रोष्टारौ
क्रोष्टारः क्रोष्टारम्
क्रोष्टारौ
क्रोष्ट्रन्, क्रोष्ट्रन् "क्रोष्ट्रा, क्रोष्टना
क्रोष्टभ्याम्
क्रोष्टुभिः क्रोष्टे, क्रोष्टवे
क्रोष्टुभ्याम्
क्रोष्टुभ्यः क्रोष्टः, क्रोष्टोः क्रोष्टुभ्याम् क्रोष्टुभ्यः क्रोष्टुः, क्रोष्टोः क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्ट्रणाम्, क्रोष्टूनाम् क्रोष्टरि, क्रोष्टौ क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्टषु
सं० हे क्रोष्टः हे क्रोष्टारौ हे क्रोष्टारः स्त्रियाम्क्रोष्ट्री
क्रोष्ट्रयौ क्रोष्ट्रयः क्रोष्ट्रीम्
क्रोष्ट्रयौ क्रोष्ट्रीः क्रोष्ट्रया
कोष्ट्रीभ्याम् क्रोष्ट्रीभिः कोष्ट्रयै
क्रोष्ट्रीभ्याम् क्रोष्ट्रीभ्यः क्रोष्ट्रयाः
क्रोष्ट्रीभ्याम् क्रोष्ट्रीभ्यः क्रोष्ट्रयाः
क्रोष्ट्रयोः क्रोष्ट्रीणाम् क्रोष्ट्रयाम्
कोष्ट्रयोः
क्रोष्ट्रीषु सं० हे क्रोष्ट्रि हे क्रोष्ट्रयौ हे क्रोष्ट्रयः नपुंसकेक्रोष्टु
क्रोष्ट्रनि १.२. A.B. प्रतौ एतानि रूपाणि न सन्ति। ३. प्रतौ त्रिष्वपि लिङ्गेषु रूपाणि न सन्ति । ४. कुशस्तुनस्तृच पुंसि [सि०१-४-९१] तृच् आदेशः। ५. टादौ स्वरे वा [सि० १-४-१२] A. I
क्रोष्टनी
Page #85
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
क्रोष्टु
'क्रोष्टुना
क्रोष्टुने
क्रोष्टुन:
क्रोष्टुनः
क्रोष्टुनि सं० हे क्रोष्टु
अथ कारकशब्दाः प्रारभ्यन्ते ।
कुम्भस्य समीपमिति उपकुम्भम् ।
उपकुम्भम्
उपकुम्भम्
* उपकुम्भम्, उपकुम्भेन
उपनदि
उपकुम्भम्
"उपकुम्भात्
उपकुम्भम्
६ उपकुम्भम्, उपकुम्भे
सं० हे उपकुम्भम्
क्रोष्टुनी क्रोष्टुभ्याम्
क्रोष्टुभ्याम्
क्रोष्टुभ्याम्
क्रोष्टुनोः
क्रोष्टुनोः
हे क्रोष्टुनी
एवं सर्वत्र (२१) ।
एवमुपवधु-उपकर्तृ-स्वर्-प्रातर् - वाह-अह
क्रोष्ट्रनि
क्रोष्टुभि:
क्रोष्टुभ्यः
क्रोष्टुभ्यः
क्रोष्ट्नाम्
क्रोष्टुषु
हे क्रोष्ट्रनि
उपकुम्भम्
उपकुम्भम्
उपकुम्भम्,
उपकुम्भाभ्याम्
उपकुम्भम्
उपकुम्भाभ्याम्
उपकुम्भम्
उपकुम्भम्
उपकुम्भम्, उपकुम्भयो: उपकुम्भम्, उपकुम्भेषु
हे उपकुम्भम्
हे उपकुम्भम्
उपकुम्भम्
उपकुम्भम्
उपकुम्भम्, उपकुम्भैः
उपकुम्भम्
उपकुम्भेभ्यः
अव्ययस्य सर्वा विभक्तयो लुप्यन्ते ।
१. A. प्रतौ तृ० ए. क्रोष्ट्वा, च० ए. क्रोष्टवे, पं० ष० ए. क्रोष्टोः, ष० स० द्वि० क्रोष्ट्वो:, स० ए. क्रोष्टौ, क्रोष्टार इत्येतानि रूपाण्यपि सन्ति । B. प्रतौ तृ० ए. क्रोष्ट्रा, च० ए. क्रोष्ट्रे, क्रोष्टवे, पं० ष० ए. क्रोष्टुः, क्रोष्टोः, ष० स० द्वि. क्रोष्ट्वो:, स० ए. क्रोष्टर, क्रोष्टौ इत्येतानि रूपाण्यपि सन्ति ।
२. ३. A. B. प्रतौ एषः पाठो नास्ति ।
४. वा तृतीयासप्तम्योः [२-४-२ का०] A. | वा तृतीयायाः [ सि० ३-२-३] C. 1
८५
५.
पा० उपकुम्भम्, उपकुम्भात् । अमव्ययीभावस्याऽतोऽपञ्चम्याः [सि० ३-२-२] C. 1 ६. वा तृतीयासप्तम्योः [२-४-२ का०] । सप्तम्या वा [ सि० ३-२-४] C
७. उपनदि... लुप्यन्ते इति सर्वोऽपि पाठो नास्ति । अनतो लुप् [ सि० १-४-५९] C.
Page #86
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
'पाञ्चाल:
पाञ्चालौ
पञ्चाला: पाञ्चालम्
पाञ्चालौ
पञ्चालान् पाञ्चालेन
पाञ्चालाभ्याम् पञ्चालैः पाञ्चालाय
पाञ्चालाभ्याम् पञ्चालेभ्यः पाञ्चालात्
पाञ्चालाभ्याम् पञ्चालेभ्यः पाञ्चालस्य
पाञ्चालयोः पञ्चालानाम् पाञ्चाले
पाञ्चालयोः पञ्चालेषु सं० हे पाञ्चाल हे पाञ्चाली हे पञ्चाला: स्त्रियाम्पाञ्चाली
पाञ्चाल्यौ
पाञ्चाल्यः इत्यादि नदीवत् । नपुंसकेपाञ्चालम्
पाञ्चाले
पञ्चालानि शेषं पुंलिङ्गवत् । "एवं विदेहः आङ्गवाङ्गः मागधः कालिङ्गः सौरमसः कान्यकुब्जः सर्वेऽपि देववत् । प्रात्यग्रथिः
प्रात्यग्रथी
"प्रत्यग्रथाः १. C. प्रतौ प्रथमाया: सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति । २. रूढानां बहुत्वेऽस्त्रियामपत्यप्रत्ययस्य सर्वत्र लोपो भवति A. I A.B. प्रतौ तु सर्वत्र पञ्चालः
पञ्चालौ इत्येतादृशानि रूपाण्येव दृश्यन्ते । C. प्रतौ पाञ्चालाः इति रूपं दृश्यते । ३, C. प्रतो स्त्रियाम्.... पुंलिङ्गवत्, इति सर्वोऽपि पाठो नास्ति । पूर्ववदत्राऽपि पञ्चालीरूपमेव
दृश्यते A.B.I ४. विदेहः आङ्गवाङ्गः कलिङ्गमागधौ प्रत्यप्रन्थि-कालकूटि-अश्मकि-गार्य-वात्स्य-यास्क
लाह्य-विद-और्व-आत्रेय-आङ्गिरस-कौत्स-वाशिष्ठ--गौतम-ऐक्ष्वाक-राघव-काकुत्स्थयादव-कौरव-पाण्डवा एते सर्वेऽपि लिङ्गत्रयेऽपि पञ्चालवद् ज्ञातव्याः । इति शब्दा: समाप्ताः A.B. । अत्र A.B. प्रतिः समाप्ता । C. प्रतौ इयं प्रशस्तिः वर्तते - संवत् १५४४ वर्षे भाद्रवा-सुदि-५ दिने श्रीपूर्णिमापक्षे
श्रीश्रीभुवनप्रभसूरिवा० पूर्णकलशस्वहस्तेन लिखितम्। शुभं भूयात् । । ५. रूढानां बहुत्वेऽपत्यप्रत्ययस्य सर्वत्र लोपो भवति । पा० प्रात्यग्रथाः इति रूपं वर्तते ।
Page #87
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
८७
प्रात्यग्रथिम्
प्रात्यग्रथी 'प्रत्यग्रथान् मुनिवत् । बहुत्वे देववत् ।।
सं० हे प्रात्यग्रथे हे प्रात्यग्रथी हे 'प्रत्यग्रथाः एवं कालकूटिः आश्मकिः प्रात्यग्रथिशब्दवत् । प्रियो वाङ्गो यस्य ययोः येषाम्- असौ प्रियवाङ्गः
प्रियवाङ्गो प्रियवाङ्गः प्रियवाङ्गम्
प्रियवाङ्गो प्रियवाङ्गान् प्रियवाङ्गेन० सं० हे प्रियवाङ्ग हे प्रियवाङ्गो
हे प्रियवाङ्गाः देववत् । अस्त्रियामिति किम् ? कालिङ्गी
कालिङ्ग्यौ कालिङ्ग्यः नदीवत् । गर्गस्याऽपत्यानिगार्यः
गर्गाः गार्ग्यम्
गाग्यौँ
गर्गान् देववत् । एवं वात्स्यः वात्स्यौ
वत्साः लास्याऽपत्यानि शिवांदेरण् [सि० ६-१-६०] वैदः
विदाः वैदम्
वैदौ और्वः
औौं
उर्वाः सर्वत्र देववदामन्त्र्येऽपि । प्रिया गर्गा यस्का विदा यस्याऽसौ प्रियगर्गः, प्रिययस्कः, प्रियविदः । मध्येसमासम् (समासमध्ये) बहुत्वेऽपत्यप्रत्ययस्य लुग् स्यादेव । देवेव । १. पा० प्रात्यग्रथान् ।
२. पा० हे प्रात्यनथाः । ३. बहुत्वेऽपत्यप्रत्ययलोपे। पा० गार्गाः। ४. पा० शिवादिभ्योऽण् ।
गाग्यौं
वैदौ
विदान्
Page #88
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
भृग्वत्र्यङिगरस्कुत्सवसिष्ठगोतमेभ्यश्च [२-४-७ का०] भृगोरपत्यानि, ऋष्यन्धकः वृष्णिकुरुभ्योऽण् [ऋषिवृष्ण्यन्धककुरुभ्योऽण् सि० ६-१-६१] भार्गवः
भार्गवौ
भृगवः भार्गवम्
भार्गवौ
भृगून् इत्यादि । अनेरपत्यानि- आत्रेयः आत्रेयौ
अत्रयः आत्रेयम् अङ्गिरसः कुत्सस्य वशिष्ठस्य गोतमस्य चाऽपत्यानि-- आङ्गिरसः
आङ्गिरसौ अङ्गिरसः कौत्सः
कौत्सौ
'कुत्सा : वाशिष्ठः
वाशिष्ठौ
वशिष्ठाः गौतमः
गौतमौ
गोतमाः बहुत्वेऽपत्यप्रत्ययस्य सर्वेषु लुक्, शेषं देववत् । अस्त्रियामिति किम् ?
भार्गव्यौ
भार्गव्यः नदीवत् । एवमन्येऽपि । कारकशब्दाः समाप्ताः |
भार्गवी
पाण्ड्यः पाण्ड्यम्
पाण्डवः पाण्डून्
पाण्ड्यौ पाण्ड्यौ ऐक्ष्वाको राघवौ
ऐक्ष्वाकः
इक्ष्वाकवः
"रघवः रघून्०
राघवौ
राघवः
राघवम् बहुत्वे लुक्, शेषं देववत् ।
यादवः
यादवम् . १. बहुत्वे लुग्। ३. पा०. कौत्साः ।
यादवौ
यदवः
यदून
यादवौ
२. लुपि। ४. पा० राघवः ।
Page #89
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
यादवेन
यादवाय
यादवात्
यादवस्य
यादवे
एवमन्येऽपि सर्वे 1
अथ पूरणप्रत्ययान्ताः लिख्यन्ते ।
प्रथमः
देववत् ।
यादवाभ्याम्
यादवाभ्याम्
यादवाभ्याम्
यादवयोः
यादवयोः
★
प्रथमा मालावत् । प्रथमं कुण्डवत् । एवं द्वितीयः । द्वेस्तीय: [ सि० ७-१-१६५] तृतीय: । स्तृ, च [सि० ७-१-१६६ ] चतुर्थः । चतुरः थट् [सि० ७-१-१६३] स्त्रियाम् - चतुर्थी । क्लीबे चतुर्थम् । एवं तुरीयः ।
षष्ठः
षष्ठी ।
सप्तमः
अष्टमः
नवमः
दशमः
एकादश:
प्रथमौ
पञ्चानां पूरणः पञ्चमः । नो मट् [सि० ७-१-१५९] पञ्चमौ
पञ्चमः
देववत् ।
स्त्रियां पञ्चमी नदीवत् । पञ्चमं वनवत् ।
षष्ठौ
षष्ठम् ।
सप्तमी
अष्टमी
नवमी
दशमी ।
एकादशी ।
यदुभिः
यदुभ्यः
यदुभ्यः
यदूनाम्
यदुषु
प्रथमा: [ प्रथमे ]
पञ्चमाः
षष्ठाः
सप्तमम्
अष्टमम्
नवमम्
दशमम् ।
एकादशम् ।
८९
Page #90
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
द्वादशः
द्वादशी ।
द्वादशम् । त्रयोदशः
त्रयोदशी । त्रयोदशम् । चतुर्दशः ।
चतुर्दशी । चतुर्दशम् । पञ्चदशः ।
पञ्चदशी । पञ्चदशम् । षोडशः ।
षोडशी । षोडशम् ! ससदशः ।
सप्तदशी । सप्तदशम् । अष्टादशः ।
अष्टादशी । अष्टादशम् । एकोनु(न)विंशतितमः । एकानु(न)विंशतितमी। एकोनु(न)विंशतितम् । विंशतितमः
[विंशतितमी] [विंशतितमम्] विंशतेः पूरणः विंशः । त्रिंशत: पूरण: त्रिंशः । विंशः
विशौ
विशाः । विंशी
विश्यौ
विंश्यः । विंशम्
विशे
विंशानि । एवंत्रिंशः
त्रिंशी ।
त्रिंशम् । एकविंशतितमः । एकविंशतितमी । एकविंशतितमम् । एकविंशः । एकविंशी एकविंशम् । द्वाविंशतितमः । द्वाविंशतितमी । द्वाविंशतितमम् । द्वाविंशः
[द्वाविंशी] द्वाविंशम् । त्रयोविंशतितमः । त्रयोविंशतितमी । त्रयोविंशतितमम् । त्रयोविंशः
[त्रयोविंशी ।] त्रयोविंशम् एवं चतुर्विंशतितमः, चतुर्विंशः । पञ्चविंशतितमः, पञ्चविंशः । षड्विंशतितमः, षड्विशः । सप्तविंशतितमः, सप्तविंशः । अष्टाविंशतितमः, अष्टाविंशः । पुंसि देववत् । स्त्रियां नदीवत् । क्लीबे वनवत् । समे शब्दाः । एकोनु(न)त्रिंशत्तमः । एकोनु(न)त्रिंशत्तमी । एकोनु(न)त्रिंशत्तमम् ।
Page #91
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
एकोनत्रिंश: ।
त्रिंशत्तमः ।
त्रिशः ।
त्रिंशी |
एकत्रिंशत्तमः एकत्रिंशः । द्वात्रिंशत्तमः द्वात्रिंश: ।
त्रयस्त्रिंशत्तमः ।
,
}
त्रयस्त्रिंशत्तमी त्रयस्त्रिंशत्तमम् । त्रयस्त्रिंशम् ।
त्रयस्त्रिँशी ।
त्रयस्त्रिंशः । एवं चतुरिंशत्तमः चतुस्त्रिंशः । पञ्चत्रिंशत्तमः पञ्चत्रिंशः । षट्त्रिंशत्तमः षट्त्रिंशः । सप्तत्रिंशत्तमः सप्तत्रिंशः ।
,
,
अष्टात्रिंशत्तमः अष्टात्रिंशः । एकोनचत्वारिंशत्तमः एकोनचत्वारिंशः । चत्वारिंशत्तमः चत्वारिंशः । एकचत्वारिंशत्तमः एकचत्वारिंश: । द्विचत्वारिंशत्तमः द्विचत्वारिंशः । द्वाचत्वारिंशत्तमः द्वाचत्वारिंश: । त्रिचत्वारिंशदादौ वाऽनेकविकल्पः
2
एकोनत्रिंशी । त्रिंशत्तमी ।
>
"
1
+
त्रिचत्वारिंशत्तमः त्रयश्चत्वारिंशत्तमः त्रिचत्वारिंशः, त्रयश्चत्वारिंश: । चतुश्चत्वारिंशत्तमः चतुश्चत्वारिंशः । पञ्चचत्वारिंशत्तमः पञ्चचत्वारिंश: । षट्चत्वारिंशत्तमः, षट्चत्वारिंश: ।
सप्तचत्वारिंशत्तमः अष्टचत्वारिंशः, अष्टाचत्वारिंशत्तमः अष्टाचत्वारिंश: । एकोनपञ्चाशत्तमः, एकोनपञ्चाशः । पञ्चाशत्तमः, पञ्चाशः !
,
1
एकोनत्रिंशम् । त्रिंशत्तमम् ।
त्रिंशम् ।
एकपञ्चाशत्तमः एकपञ्चाशः ।
द्विपञ्चाशत्तमः, द्विपञ्चाशः, द्वापञ्चाशत्तमः, द्वापञ्चाशः । त्रिपञ्चाशत्तम:, त्रिपञ्चाश:, त्रयः पञ्चाशत्तमः त्रयःपञ्चाशः ।
१. षष्ट्यादेरसङ्ख्यादेः [ सि० ७-१-१५८]
1
चतुःपञ्चाशत्तमः चतुःपञ्चाश: ।
"
पञ्चपञ्चाशत्तमः, पञ्चपञ्चाशः । षट्पञ्चाशत्तमः षट्पञ्चाशः । अष्टपञ्चाशत्तमः अष्टपञ्चाशः, अष्टापञ्चाशत्तमः अष्टापञ्चाशः । एकोनषष्टितमः, एकोनषष्टः । षष्टितमः, एकषष्टः । द्विषष्टितमः, द्विषष्टः, द्वाषष्टितमः, द्वाषष्ट: ।
त्रिषष्टितमः, त्रिषष्टः, त्रयःषष्टितमः, त्रयः षष्टः । चतुःषष्टितमः, चतुःषष्टः । पञ्चषष्टितमः, पञ्चषष्टः ।
2
९१
Page #92
--------------------------------------------------------------------------
________________
९२
षट्षष्टितमः, षट्षष्टः । सप्तषष्टितमः सप्तषष्टः । अष्टषष्टितमः, अष्टषष्टः, अष्टाषष्टितमः, अष्टाषष्टः । एकोनसप्ततितमः एकोनसप्ततः । सप्ततितमः ।
,
,
एकसप्ततितमः एकसप्त: (प्ततः) ।
द्विसप्ततितमः द्विसप्तः (प्ततः), द्वासप्ततितमः द्वासप्तः (प्ततः) । त्रिसप्ततितमः त्रिसप्त: (प्ततः), त्रयः सप्ततितमः त्रयः सप्तः (प्ततः) । चतुःसप्ततितमः चतुःसप्तः (प्ततः) । पञ्चसप्ततितमः पञ्चसप्तः (प्ततः) | षट्सप्ततितमः, षट्सप्त: (प्ततः) । सप्तसप्ततितमः सप्तसप्तः (प्ततः) । अष्टसप्ततितमः अष्टसप्तः (प्ततः), अष्टासप्ततितमः अष्टासप्त: (प्ततः) । एकोनाशीतितमः एकोनाशीतः । द्वयशीतितमः द्व्यशीतः ।
1
त्र्यशीतितमः त्र्यशीतः । चतुरशीतितमः चतुरशीतः । पञ्चाशीतितमः पञ्चाशीतः । षडशीतितमः षडशीतः । सप्ताशीतितमः सप्ताशीतः । एकोननवतितमः एकोननवतः । नवतितमः नित्यं तमट् । एकनवतितमः एकनवतः । द्विनवतितमः द्विनवतः, द्वानवतितमः द्वानवतः ।
त्रिनवतितमः त्रिनवतः, त्रयोनवतितमः त्रयोनवः (वतः) |
चतुर्नवतितमः चतुर्नव: ( वतः) । पञ्चनवतितमः पञ्चनवः (वतः) ।
षण्णवतितमः षण्णवतः ।
सप्तनवतितमः अष्टनवतः, अष्टानवतितमः अष्टानवतः ।
नवनवतितमः नवनतः (वतः) ।
>
,
"
"
,
,
1
.
,
"
,
"
7
,
"
1
,
अनुसन्धान ४९
1
एकशततमः । एकसहस्त्रतमः । एकलक्षतमः ।
एककोटितमः ।
एते सर्वेऽपि शब्दाः पुंसि देववत् । स्त्रियां नदीवत् । क्लीबे वनवत् । अथ सङ्ख्यावाचकाः शब्दाः लिख्यन्ते ।
★
नव नव नवभिः नवभ्यः नवभ्यः नवानाम् नवसु ।
एवं दश- एकादश-द्वादश- त्रयोदश- चतुर्दश-पञ्चदश-षोडश- सप्तदशअष्टादशशब्दाः ।
Page #93
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
एकोनविंशतिः
एकोनविंशतिम् एकोनविंशत्या
एकोनविंशतये, एकोनविंशत्यै एकोनविंशतः, एकोनविंशत्याः एकोनविंशतः, एकोनविंशत्याः
एकोनविंशतौ, एकोनविंशत्याम् । एवं विंशति-एकविंशति-द्वाविंशति-त्रयोविंशति-चतुर्विंशति-पञ्चविंशतिषड्विंशति-सप्तविंशति-अष्टाविंशतिशब्दाः ।
त्रिंशत् त्रिंशतम् त्रिंशता त्रिंशते त्रिंशत: [त्रिंशतः] त्रिंशति ।
एवम् - एकोनत्रिंशत्-एकत्रिंशत्-द्वात्रिंशत्-त्रयस्त्रिंशत्-चतुस्त्रिंशत्[पञ्चत्रिंशत्] - षट्त्रिंशत्-सप्तत्रिंशत्-अष्टात्रिंशत् - एकोनचत्वारिंशत् - चत्वारिंशत्- एकचत्वारिंशत् - द्विचत्वारिंशत्, द्वाचत्वारिंशत् - षट्चत्वारिंशत् - सप्तचत्वारिंशत्- अष्टचत्वारिंशत्, [अष्टाचत्वारिंशत्]- एकोनपञ्चाशत् - पञ्चाशत्- [चतुःपञ्चाशत्]- पञ्चपञ्चाशत्-षट्पञ्चाशत्-सप्तपञ्चाशत्-अष्टपञ्चाशत्, अष्टापञ्चाशत्-एकोनषष्टि-षट्पष्टि-सप्तषष्टि-अष्टषष्टि, अष्टाषष्टि-एकोनसप्तति-सप्ततिएकसप्तति-द्विसप्तति, [द्वासप्तति]- त्रिससति, त्रयःसप्तति- चतुःसप्तति-पञ्चसप्ततिषट्सप्तति-सप्तसप्तति-अष्टसप्तति, अष्टासप्तति-एकोनाशीति-अशीति-एकाशीतिद्यशीति, द्वाशीति, त्र्यशीति-त्रयोशीति-चतुरशीति-पञ्चाशीति-षडशीति, सप्ताशीति-अष्टाशीति-एकोननववति-नवति-एकनवति-द्विनवति, [द्वानवति]त्रिनवति, योनवति-चतुर्णवति-पञ्चनवति-षण्णवति-सप्तनवति-अष्टनवति, अष्टानवति-नवनवतिः, सर्वेऽपि शब्दाः विंशतिवज्ज्ञेयाः । शतम् शते
शतानि । सहस्रः
सहस्राः सहस्रम् सहस्रे
सहस्त्राणि सहस्त्रम् सहस्त्रे
सहस्राणि शेषं देववत् ।
सहस्त्रौ
लक्षौ
लक्षाः
लक्षे
लक्षाणि
लक्षः लक्षम् शेषं देववत् । कोटिर्बुद्धिवत् ।
Page #94
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
एवं सङ्ख्यावाचकाः शब्दाः समाप्ताः ।
त्रिषष्टिशलाकापुरुषाणामिवाऽहो युष्मदस्मदां दुर्लक्ष्याणीह रूपाणि । तेषामपि यथा यथा त्रिषष्टिरूपयुष्मदस्मदौ समाप्तौ स्तः ।
परिशिष्टम् ॥ शतृ-क्वसू नाद्यानि परस्मै च (नवाऽऽद्यानि शतृ-क्वसू च परस्मैपदम्) [सि० ३-३-१९] आत्मनेपदं कानानशौ पराणि (पराणि कानानशौ चाऽऽत्मनेपदम्) [सि० ३-३-२०] स्यादिति । ||द०||
अकार उच्चारार्थः । यथा-वद वि(व्य)क्तायां वाचि ।
आ: । आदितः [सि० ४-४-७१] इति सूत्रेण क्तयोरिट्निषेधार्थः । यथा-नि(त्रि)मिदाङ्-नेहने, मिन्नः, मिन्नवान् ।
इ: । इडितः कर्तरि [सि० ३-३-२२] अनेनाऽऽत्मनेपदार्थः । यथाएधि-वृद्धौ, एधते ।
ईः । इरी (ई)गित: [सि० ३-३-९५] इत्यनेन फलवति कर्तयात्मनेपदार्थः । यथा- वहीं-प्रापणे, वहते ।
उ: । उदित: स्वरान्नोऽन्तः [सि० ४-४-९८] इत्यनेन नाऽऽगमार्थः । यथा-टुनदु-समृद्धौ, नन्दति ।
ऊः । ऊदितो वा [सि० ४-४-४२] इति क्त्वादौ इट्विकल्पः । यथाक्रमू-पादविक्षेपे, क्रन्त्वा, क्रमित्वा ।
ऋः । उपान्त्यस्या [ऽसमानलोपि शास्वृदितो डे सि० ४-२-३५] इत्यनेन डपरे णौ उपान्त्यहूस्वाभावार्थः । यथा-ओ-अपनयने, मा भावात् (भवान्) ओणिणत् ।
ऋः । ऋदिवि [स्तम्भू-म्रचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-श्रो(ज्रो) वा सि० ३-४-६५] इत्यनेनाऽद्यतन्यां विकल्पेन अर्थः । यथा-रुधूपी-आवरणे, अरुधत्, अरौत्सीत् ।
लः । तृदिद्-धुतादि [पुष्यादेः परस्मै सि० ३-४-६४] इत्यनेन अडर्थः । यथा-घस्तृ-अदने, अघसत् ।
Page #95
--------------------------------------------------------------------------
________________
सप्टेम्बर २००९
लृर्नास्ति ।
एः । न श्वि-जागृ [शस क्षणम्येदितः सि० ४-३-४९] इत्यनेन सिचि वृद्धिनिषेधार्थः । यथा - लगे-सङ्गे, अलगीत् ।
ऐः । डीयश्व्यैदितः क्तयोः [सि० ४-४-६१] इति इनिषेधार्थः । यथा- त्रस्तः, त्रस्तवान् ।
ओः । सूयत्याद्योदितः [ सि० ४-२ - ७०] क्तयोः तस्य नकारार्थः । यथा- ओलसजेड् (ओलस्जैति) - व्रीडे, लग्न, लग्नवान् ।
९५
औ: । धूगौदित: [ सि० ४-४-३८] इति इट् विकल्पार्थः । यथा-गुपौरक्षणे, गोपाय ( यि )ता, गोप्ता । अनुस्वारः एकस्वरादनुस्वारेतः [सि० ४-४५६ ] इति इनिषेधार्थः । यथा- पां- पाने, पास्यति, पाता । णींग-प्रापणे, नेष्यति, नेता । डुक्रींग्श्- द्रव्यविनिमये, क्रेष्यति, क्रेता । विसर्गे नास्ति ।
इति स्वराद्यनुबन्धफलम् ।
अथ कादयोऽनुबन्धाः । धातुषु प्रत्ययेषु च यथासम्भवं दर्शयिष्यन्ते । कः । अदादेरुपलक्षणार्थस्तथा प्रत्ययेषु गुणनिषेधार्थः । यथा - क्वक्वत्- (क्त क्तवतु) क्तिषु कृत: - कृतवान्- कृतिः ।
खः । प्रत्ययानां खित्यनव्ययारुषो मोऽन्तो हुस्वश्च [ सि० ३-२-१११] इति पूर्वपदस्य मागमार्थः । यथा - मेघं करोतीति मेघङ्करः । मेघर्तिभयाभयात् ख: [ सि० ५-१-१०६] इति खप्रत्यये ।
गः । ईगित: [ सि० ३-३-९५] इति फलवत्कर्तर्यात्मनेपदार्थ: । यथाश्रिग्- सेवायाम्, श्रयते ।
घः । घञ्- घ्यणादिषु, तेऽनिटश्चजो: कगौ घिति [ सि० ४ - १ - १११] अत्र विशेषणार्थः । यथा- 'डुपचींष्- पाके, घञि पाकः । त्यजं - हानौ त्यागः । ङः । इङिग: (इति) कर्तरि [ सि० ३-३-२२] आत्मनेपदार्थः । शीङ्क - स्वप्ने, शेते । प्रत्ययार्थानां गुणनिषेधार्थः । यथा- ऋतेर्डीयः [ सि० ३ - ४ - ३] ऋतीयते । चः । दिवादिलक्षणार्थः ।
यथा
छजझा न सन्ति ।
ञः । [ज्ञानेच्छार्चार्थ ] जीच्छील्यादिभ्यः क्तः [ सि० ५-२-९२] इति वर्तमाने कार्थः । ञिष्वपंक् शये, स्वपितीति सुप्तः ।
Page #96
--------------------------------------------------------------------------
________________
अनुसन्धान ४९
टः । स्वादिलक्षणार्थः । प्रत्ययेषु स्त्रियां, अणत्रेयेकण् निञ्-स्नञ्टिताम् सि० २-४-२०] इत्यर्थः । यथा-कृगः खनट करणे [सि० ५-११२९] पलितङ्करणी जरा । तथा, वोज़ दघ्नट् द्वयसट् [सि० ७-१-१४२] जानी(नु)दघ्नी, जानुद्वयसी । तथा-ट्वे-पाने, स्तनंधयी । टफलं स्त्रियां डीप्रत्ययः ।
ठो नास्ति ।
डः । डित्यन्त्यस्वरादेः [सि० २-१-११४] इत्यर्थविशेषणार्थः । यथाडिडौँ [सि० ] मुनौ, धेनौ । धातुषु ङः शब्दः । ड्वितस्त्रिम तत्कृतम् [सि० ५-३-८४] इत्यत्र विशेषणार्थः । यथा- डुकंग्-करणे, करणे निवृत्तं कृत्रिमः ।
णः । चुरादिषु लक्षणार्थः । प्रत्ययानां वृद्ध्याद्यर्थः । यथा-णिगि कारयति, तथा करोतीति कारकः, णक-तृचौ [सि० ५-१-४८] । तथा उपगोरपत्यम् औपगवः । डसोऽपत्ये [सि० ६-१-२८] प्राग् जितादण् [सि० ६-१-१३] ।
तः । तुदादिलक्षणार्थः । थ-द-धा न सन्ति ।
नः । इच्चाऽपुंसोऽनति(नित्) क्याप्परे [सि० २-४-१०७] इत्यत्र विशेषणार्थः । यथा-जीवतात् । जीवका आशिष्यकन् [सि० ५-१-७०] । तथा अनुकम्पिता दुर्गादेवी दुर्गका, लुक्युत्तरपदस्य कपन् [सि० ७-३-३८] ।
पः । रुधादिलक्षणार्थ: । प्रत्ययेषु, हूस्वस्य तु(तः) पित्कृति [सि० ४४-११३] इति तागमार्थः । यथा-तीर्थं करोतीति तीर्थकृत् क्विपि । क्यड्मानि पित्तद्धिते [सि० ३-२-५०] इत्यनेन विशेषणार्थः । यथा- अजाभ्यो हितम्, अजथ्यं यूथम् ।
फ-ब-भा न सन्ति ।
मः । दाम्-दाने दामः सम्प्रदानेऽधये(h) चाऽऽत्मने च [सि० २२-५२] इत्यादौ विशेषणार्थः । यथा-दास्यै (स्या) संप्र[य]च्छते कामुकः ।
यः । तनादिलक्षणार्थः ।
रः । रिति [सि० ३-२-५८] इति सूत्रेण पुम्वद्भावार्थः । यथा-पट्वी प्रकारोऽस्या, पटुजातीयः । प्रकारे जातीयर् [सि० ७-२-७५] ।
Page #97
--------------------------------------------------------------------------
________________ सप्टेम्बर 2009 ल: / मन्यनि ण्यणि स्त्र्युक्ता इत्यनेन स्त्रीलिङ्गार्थः / कवेर्भाव: कविता, भावे त्व-तल् [सि० 7-1-55] / वः / उत और्विति व्यञ्जनेऽद्वेः [सि० 4-3-59] इत्यादिविशेषणार्थः / यथा-युक्-मिश्रणे, तिवि यौति / क(श)कारः क्यः शिति [सि० 3-4-70] इत्यादिविशेषणार्थः / यथा-क्रियते इति क्रिया / कृगः शच्चाष: (श च वा) [सि० 5-3-100] / षः / षितोऽङ् [सि० 5-3-107] इत्यत्र विशेषणार्थः / यथाक्षमौषि-सहने, क्षमणं, क्षमा / सः / नामासिद्य (म सिदय) व्यञ्जने [सि० 1-1-21] इत्यत्र पदत्वार्थः / यथा- भवतोऽपत्यं भवदीयः, भवतोरिकणीयसौ [सि० 6-3-30] / हो नास्ति / धातुपारायणावचूरिः समाप्ता / श्रीहेमचन्द्रसूरिव्याकरणनिवेशितानां धातूनां प्रत्ययानां चाऽनुबन्धफलं लिलिखानम् / // छ // श्री // आवरणचित्र विषे पेथापुर (महेसाणा) गामना 'बावन जिनालय' स्वरूप प्राचीन जिनमन्दिरमा विराजती आ जिनप्रतिमा छे, जे परम्पराथी अजितनाथ-प्रतिमा (बीजा जैन तीर्थङ्कर) तरीके जाणीती छे. कायोत्सर्ग (ध्यानस्थ) मुद्रामा रहेली आ प्रतिमानी विलक्षणता ए छे के तेना बन्ने हाथोमां माळा तथा कमण्डलु देखाय छे. सामान्यत: ध्यानस्थ के पद्मासनस्थ कोई पण प्रकारनी जिनप्रतिमाना हाथोमां आवी कोई ज वस्तु होती के मूकाती नथी. आ दृष्टिए आ एक प्रतिमा गणाय. जोके प्रतिमानी पाटली परनो लेख हशे तो पण अत्यारे घसाई घसाईने अदृश्य छे. परन्तु आ प्रतिमा तीर्थङ्करनी प्रतिमा न होय, पण कोईक साधक मुनिनी प्रतिमा हशे, एवी सम्भावना तथ्यनी वधु निकट जणाय छे.