SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ यादवेन यादवाय यादवात् यादवस्य यादवे एवमन्येऽपि सर्वे 1 अथ पूरणप्रत्ययान्ताः लिख्यन्ते । प्रथमः देववत् । यादवाभ्याम् यादवाभ्याम् यादवाभ्याम् यादवयोः यादवयोः ★ प्रथमा मालावत् । प्रथमं कुण्डवत् । एवं द्वितीयः । द्वेस्तीय: [ सि० ७-१-१६५] तृतीय: । स्तृ, च [सि० ७-१-१६६ ] चतुर्थः । चतुरः थट् [सि० ७-१-१६३] स्त्रियाम् - चतुर्थी । क्लीबे चतुर्थम् । एवं तुरीयः । षष्ठः षष्ठी । सप्तमः अष्टमः नवमः दशमः एकादश: प्रथमौ पञ्चानां पूरणः पञ्चमः । नो मट् [सि० ७-१-१५९] पञ्चमौ Jain Education International पञ्चमः देववत् । स्त्रियां पञ्चमी नदीवत् । पञ्चमं वनवत् । षष्ठौ षष्ठम् । सप्तमी अष्टमी नवमी दशमी । एकादशी । For Private & Personal Use Only यदुभिः यदुभ्यः यदुभ्यः यदूनाम् यदुषु प्रथमा: [ प्रथमे ] पञ्चमाः षष्ठाः सप्तमम् अष्टमम् नवमम् दशमम् । एकादशम् । ८९ www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy