________________
अनुसन्धान ४९
सेनानीः
सेनान्यौर
सेनान्यः सेनान्यम्
सेनान्यो
सेनान्यः सेनान्या
सेनानीभ्याम् सेनानीभिः सेनान्ये
सेनानीभ्याम् सेनानीभ्यः सेनान्यः
सेनानीभ्याम् सेनानीभ्यः सेनान्यः
सेनान्योः
सेनान्याम् ३सेनान्याम्
सेनान्योः सेनानीषु सं० हे सेनानी: हे सेनान्यौ हे सेनान्यः एवं प्रधीः । सप्तम्यां तु प्रध्यि प्रध्योः प्रधीषु । यवक्रीः
"यवक्रियौ यवक्रियः यवक्रियम् यवक्रियौ
यवक्रियः यवक्रिया
यवक्रीभ्याम् यवक्रीभिः यवक्रिये
यवक्रीभ्याम् यवक्रीभ्यः यवक्रियः
यवक्रीभ्याम् यवक्रीभ्यः यवक्रियः
यवक्रियोः यवक्रियाम् यवक्रियि
यवक्रियोः यवक्रीषु सं०हे यवक्रीः हे यवक्रियौ हे यवक्रियः एवं नी-सुधी-विमलधियः ।। सुधीः "सुधियों
सुधियः सुधियम्
सुधियो १. योऽनेकस्वरस्य [सि० २-१-५६] यत्त्वम् A. । २. एवं सेनानी अग्रणी ग्रामणी, परम् अम्-शस्-ङि विशेषः । सेनान्यं, सेनान्यः योऽनेक
स्वरस्य [सि० २-१-५६] यत्त्वम् । निय आम् [सि० १-४-५१] डेराम् । एवं प्रधीः ।
सप्तम्यां तु प्रध्यि प्रधीषु । एवं यवक्री सुधी नी विमलधी इति पाठ: C.प्रतौ अस्ति । ३. निय आम् [सि० १-४-५१], नियो डिराम् [२-१-७७ का.] A.। ४. C.प्रतौ यवक्रीशब्दस्य रूपाणि' न सन्ति । ५. संयोगात् [सि० २-१-५२] A., ईदूतोरियुवौ स्वरे [२-२-५६ का.] इत्यादेशे A.I
स्वरे सर्वत्र ईदूतोरियुवौ स्वरे [२-२-५६ का.] इत्यादेशे B. । ६. A B प्रतौ सुधीशब्दस्य रूपाणि न सन्ति । ७. धातोरिवों [वर्णस्येयु स्वरे प्रत्यये सि० २-१-५०] इयादेश: C.।
सुधियः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org