________________
सप्टेम्बर २००९
अग्नेः
अग्नौ
सं० हे अग्ने !
एवमञ्जल्यादयः ।
वातप्रम्या
वातप्रम्ये
वातप्रम्यः
वातप्रम्यः
'वातप्रमिय
अग्न्योः अग्न्योः
हे अग्नी
अथ ईकारान्ताः ।
वातप्रमीः पाथपपी: सेनानी: ग्रामणीस्तथा । देवयजी : यवक्रीश्चाऽग्रणीरीतः (रेते) स्मृता नरे ॥
'वातप्रमीः
"वातप्रमीम्
वातप्रम्यौ
वातप्रम्यौ
Jain Education International
अग्नीनाम् अग्निषु
हे अग्नयः
वातप्रम्यः
वातप्रमीन्'
वातप्रमीभ्याम् वातप्रमीभिः
वातप्रमीभ्याम् वातप्रमीभ्यः
वातप्रमीभ्याम्
वातप्रमीभ्यः
वातप्रम्योः
वातप्रम्योः
सं०हे वातप्रमीः
एवं पाथपपी: देवयजीः ।
हे वातप्रम्यौ
वातप्रम्याम्
वातप्रमीषु
हे वातप्रम्यः
१. ह्रस्वापश्च [सि० १-४-३२] आम् नाम्, दीर्घो नाम्यतिसृ- चतसृष: [ सि० १-४-४७] A. । आमि च नु: [२-१-७२ का. ] नुरागमः दीर्घमामि सनौ [२-२-१५ का०] A. । आमि च नु: [२-१-७२ का. ], दीर्घमामि सनौ [२-२- १५ का.] B.I २. डिड [सि० १-४-२५] A । ङिरौ सपूर्व: [२-१-६० का०] A.B.I ३. हिरण: A. 1 'वातातिमुखगामुको मृग उच्यते' B. ।
५.
४. वडवानलः A । पा० पाथ:पापी : C. 1 ६. मांक- माने' ता वा तत्र प्र० वातं प्रमिमीते वातप्रमी A
७. समानादमोऽतः [ सि० १-४-४६] इति सूत्रेणाऽकारलोपः A.B. । समानादमोऽतः [ सि० १ ४-४६] C. I
८. शसोडता सश्च नः पुंसि [सि० १-४ - ४९ ] इति सूत्रेण शसो: अकारलोपः सकारसः नश्चेति A. B. । शसोऽता सश्च नः पुंसि [सि० १ ४ ४९] C.
९.
पा० वातप्रमी A.B., टि० 'समानानां तेन दीर्घः [सि० १-२-१] A.B. । वातप्रमी । वातप्रमीसदृशानामनदीभ्यामीदृद्भ्यामम्शसोरादिर्लोपः सस्य च नः । सप्तम्येकवचने समानः सवर्णे दीर्घ [भवति परच लोपम् १-२-१ का०] । अन्यत्र इवर्णो यम् [यमसवर्णे न च परो लोप्यः १-२-८] इत्यादिना सन्धिः B. I
पा० प्रधीः C
For Private & Personal Use Only
www.jainelibrary.org