SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २E अनुसन्धान ४९ सुगणा मरुतौ सुगण्भ्याम् सुगभिः सुगणे सुगण्भ्याम् सुगण्भ्यः सुगणः सुगण्भ्याम् सुगण्भ्यः सुगणः सुगणोः सुगणाम् सुगणि सुगणोः 'सुगण्सु सं०हे सुगण् हे सुगणौ हे सुगणः एवमन्येऽपि णान्ताः । अथ तान्तः । मरुत्, मरुद् मरुतौ मरुतः मरुतम् मरुतः मरुता मरुद्भ्याम् मरुदिभः मरुते मरुद्भ्याम् मरुद्भ्यः मरुतः मरुद्भ्याम् मरुद्भ्यः मरुतः मरुतोः मरुताम् मरुति मरुतोः ३मरुत्सु सं० हे मरुत्, मरद् हे मरुतौ हे मरुतः एवं गरुत्, हरित्, अग्निचित्, विपश्चित्, “सामसुत्प्रभृतयः । अथ दान्तः । “बलिभित्, बलिभिद् बलिभिदौ बलिभिदः बलिभिदम् बलिभिदौ बलिभिदः बलिभिदा बलिभिद्भ्याम् बलिभिद्भिः बलिभिदे बलिभिद्भ्याम् बलिभिद्भ्यः बलिभिदः बलिभिद्भ्याम् बलिभिद्भ्यः १. पा० सुगण्ट्सु, जोः कटावन्तौ शिटि नवा [सि० १-३-१७] C.! २. धुटां तृतीयः [२-३-६० का०] तस्य द्, वा विरामे [२-३-६२ का०] द् त् A.। प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्या: बहुवचनस्य रूपाणि सन्ति C. । ३. मरुत्सु, मरुथ्सु, शिट्याद्यस्य द्वितीयो वा [सि०१-३-५९] C. I ४. पा० सोमसुत् A.B. I ५. प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy