________________
सप्टेम्बर २००९
अथ धान्तः ।
एवं
बलिभिदः
बलिभिदि
सं० हे बलिभित्, बलिभिद् हे बलिभिदौ
हे बलिभिदः
एवं विविषद्, घुसद्, सभासद्, सुहृद्, सर्वविद्, वेदविद्, ज्ञानवित्प्रभृतयः ।
'ज्ञानभुत्, ज्ञानभुद्
ज्ञानबुधम्
ज्ञानबुधा
ज्ञानबुधे
ज्ञानबुध:
ज्ञानबुधः
ज्ञानबुधि
सं०हे ज्ञानभूत्, ज्ञानभुद्
बलिभिदोः बलिभिदो:
विक्रुत्, विक्रुद्
विक्रुधम्
विक्रुधा
विक्रुधे
विक्रुधः
विक्रुधः
विनुधि
सं०हे विक्रुत्, विक्रुद्
ज्ञानबुधौ
ज्ञानबुधौ
Jain Education International
ज्ञानभुद्भ्याम्
ज्ञानभुद्भ्याम्
ज्ञानभुद्भ्याम्
ज्ञानबुधो:
ज्ञानबुधो:
हे ज्ञानबुधौ
विक्रुधौ
विक्रुधौ
विक्रुधः
विक्रुधः
विक्रुद्भिः
विक्रुद्भ्यः
विक्रुद्भ्यः
विक्रुधाम्
विक्रुत्सु हे विक्रुधः
१. ईई सूत्रि गडदबादेश्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः [स्ध्वोश्च प्रत्यये सि० २-१-७७] बकार भू AI हचतुर्थान्तस्य धातोस्तृतीयादेरादि [ चतुर्थत्वमकृतवत् २-३-५० का ० ] A. प्रथमायाः द्वितीयायाश्च सर्वाणि तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति C.
पा० तथाऽपि A B.
विक्रुद्भ्याम्
विक्रुद्भ्याम्
विक्रुद्भ्याम्
बलिभिदाम् बलिभित्सु
विक्रुधोः
विक्रुधोः
हे विधौ
२७
ज्ञानबुधः
ज्ञानबुधः
ज्ञानभुद्भिः
ज्ञानभुद्भ्यः
ज्ञानभुद्भ्यः
ज्ञानबुधाम्
ज्ञानभुत्सु
हे ज्ञानबुधः
For Private & Personal Use Only
२.
३. धुटां तृतीयः [२-३-६० का०] ईणई सूत्रि घ् द् वा विरामे [२-३-६२ का०] द् त् A. प्रथमायाः सर्वाणि तथा द्वितीयायाः एकवचनस्य रूपाणि सन्ति C. I
www.jainelibrary.org