SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ राज्ञाम् एवं क्रुध्, मर्माविध्, 'मृगाविध्, श्वाविध्प्रभृतयः । अथ नान्तः । राजा राजानौ राजानः राजानम् राजानौ *राज्ञः राज्ञा ५राजभ्याम् राजभिः राजे राजभ्याम् राजभ्यः राज्ञः राजभ्याम् राजभ्यः राज्ञः राज्ञोः पराज्ञि, राजनि राज्ञोः राजसु "सं०हे राजन् हे राजानौ हे राजानः एवं तक्षन्, उक्षन्, “प्रतिदिवन्, प्रथिमन्, 'मदिमन्, "तुशिमन्, भूशिमन्, अणिमन्, महिमन्, लघिमन्, गरिमन्, १२क्रशिमन् १३प्रशमिन् प्रभृतयः । तथाश्वा१४ श्वानौ श्वानम् श्वानौ १५शुनः श्वभ्याम् शुने श्वभ्याम् श्वभ्यः शुनः श्वभ्याम् श्वभ्यः श्वान: शुना श्वभिः १. पा० मृगविध् C.1 २. A.B. प्रतौ नास्ति । ३. नि दीर्घः [सि० १-४-८५] ईणई सूत्रिइं दीर्घ A.। घुटि चासंबुद्धौ [२-२-१७ का०] दीर्घ A.I ४. अवमसंयोगादनोऽलोपोऽलुसवच्च पूर्वविधौ [२-२-५३ का०] A.I ५. नसंयोगान्तावलुप्तवच्च पूर्वविधौ [२-३-५८ का०] A.I ६. ईङ्योर्वा [२-२-५४ का०] A.I ७. न संबुद्धौ [२-३-५७ का०] A.। ८. पा० प्रतिदीवन् A.B.। ९. पा० मृदिमन् A.B.I १०-११. C. प्रतौ नास्ति । १२-१३. A.B. प्रतौ नास्ति । १४. घुटि चाऽसंबुद्धौ [२-२-१७ का०] दीर्घ A. I १५. श्वयुवमघोना च [२-२-४७ का०] एह शब्दरइं ईणए वकारनई उकार हुई A.| श्वन् युवन् मघोनो डी-स्याद्यघुट्स्वरे व उ: [सि० २-१-१०६] C.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy