SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ४४ अथ सान्तः 1 'सुमनाः सुमनसम् सुमनसा सुमनसे सुमनसः सुमनसः सुमनसि सं०हे सुमनः एवमन्येऽपि । अथ हान्तः 1 `उपानत्, उपानद् उपानहम् उपानहा उपानहे सुमनसौ सुमनसौ अथ नपुंसकव्यञ्जनान्ता आरभ्यन्ते । सुमनोभ्याम् सुमनोभ्याम् सुमनोभ्याम् सुमनसोः सुमनसोः हे सुमनसौ Jain Education International उपानहौ उपानहौ उपानहः उपानहः उपानह सं०हे उपानत्, उपानद् हे उपानह उपानद्भ्याम् उपानद्भ्याम् उपानद्भ्याम् उपानहो: उपानहो: अनुसन्धान ४९ सुमनसः सुमनसः सुमनोभिः सुमनोभ्यः सुमनोभ्यः सुमनसाम् सुमनस्सु हे सुमनसः उपानहाम् उपानत्सु हे उपानह: एवं व्यञ्जनान्ताः स्त्रीलिङ्गा समाप्ता: । जगदुदश्चित्पृषैती जन्म कर्म च 'र्चम्म च । 'वर्म शर्मपर्वणी च सामदाम्नी च भस्म च ॥१॥ For Private & Personal Use Only उपानह: उपानह: उपानद्भिः उपानद्भ्यः उपानद्भ्यः १. पा० सुमन : A. B. C. प्रतौ प्रथमायाः सर्वाणि द्वितीयायाः एकवचनस्य तृतीयाया: द्विबहुवचनयो:, चतुर्थ्या: एकवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । २. विरामव्यञ्जनादिष्वनडुन्नहिवन्सीनां च [२-३-४४ का०] A.। ३. पा० ०पृषतौ A. B., ० पृषतो C. 1 ४. पा० वर्म्म C.I ५. पा० चर्म C. www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy