SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४९ अर्वन्तम् अर्वन्तौ अर्वतः अर्वता अर्वद्भ्याम् अर्वद्भिः अर्वते अर्वद्भ्याम् अर्वद्भ्यः अर्वतः अर्वद्भ्याम् अर्वद्भ्यः अर्वतः अर्वतोः अर्वताम् अर्वति अर्वतोः अर्वत्सु सं०हे अर्वन् हे अर्वन्तौ हे अर्वन्तः अथ भान्तः । विधप्, विधब् विदभौ विदभः विदभम् विदभौ विदभः विदभा विधब्भ्याम् विधब्भिः विदभे विधब्भ्याम् विधब्भ्यः विदभः विधब्भ्याम् विधब्भ्यः विदभः विदभोः विदभाम् विदभि विदभोः विधप्सु सं०हे विधप्,विधब् हे विदभौ हे विदभः एवं गर्दभप्रभृतयः । अथ मान्तः । 'प्रशान् प्रशामौ प्रशामः प्रशामम् प्रशामौ प्रशामः प्रशामा प्रशान्भ्याम् प्रशान्भिः प्रशामे प्रशान्भ्याम् प्रशान्भ्यः प्रशामः प्रशान्भ्याम् प्रशान्भ्यः १. गडदबादे [श्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्ध्वोश्च प्रत्यये सि० २-१-७७] ईणई सूत्रिइं द् ध्, घुटस्तृतीयः [सि० २-१-७६] भ् ब्, विरामे वा [सि० १-३-५१] ब् प् A.I गडदबादेश्चतुर्थान्त० C.। मो नो म्वोश्च [सि०२-१-६७] मकार नकार A.। मो नो म्वोश्च [सि० २-१-६७] C., C प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एक द्विवचनयोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । ३. स्वरे धातुरन् इति मा वत्त्वम् A.B.I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy