________________
अनुसन्धान ४९
अर्वन्तम्
अर्वन्तौ
अर्वतः अर्वता
अर्वद्भ्याम् अर्वद्भिः अर्वते
अर्वद्भ्याम्
अर्वद्भ्यः अर्वतः
अर्वद्भ्याम् अर्वद्भ्यः अर्वतः
अर्वतोः
अर्वताम् अर्वति
अर्वतोः
अर्वत्सु सं०हे अर्वन्
हे अर्वन्तौ हे अर्वन्तः अथ भान्तः ।
विधप्, विधब् विदभौ विदभः विदभम्
विदभौ
विदभः विदभा
विधब्भ्याम् विधब्भिः विदभे
विधब्भ्याम् विधब्भ्यः विदभः
विधब्भ्याम् विधब्भ्यः विदभः
विदभोः
विदभाम् विदभि
विदभोः
विधप्सु सं०हे विधप्,विधब् हे विदभौ
हे विदभः एवं गर्दभप्रभृतयः । अथ मान्तः । 'प्रशान्
प्रशामौ
प्रशामः प्रशामम्
प्रशामौ
प्रशामः प्रशामा
प्रशान्भ्याम् प्रशान्भिः प्रशामे
प्रशान्भ्याम् प्रशान्भ्यः प्रशामः
प्रशान्भ्याम्
प्रशान्भ्यः १. गडदबादे [श्चतुर्थान्तस्यैकस्वरस्याऽऽदेश्चतुर्थः स्ध्वोश्च प्रत्यये सि० २-१-७७] ईणई सूत्रिइं
द् ध्, घुटस्तृतीयः [सि० २-१-७६] भ् ब्, विरामे वा [सि० १-३-५१] ब् प् A.I गडदबादेश्चतुर्थान्त० C.। मो नो म्वोश्च [सि०२-१-६७] मकार नकार A.। मो नो म्वोश्च [सि० २-१-६७] C., C प्रतौ प्रथमायाः द्वितीयायाः तृतीयायाश्च सर्वाणि, चतुर्थ्याः एक द्विवचनयोस्तथा सप्तम्याः
बहुवचनस्य रूपाणि सन्ति । ३. स्वरे धातुरन् इति मा वत्त्वम् A.B.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org