SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ tu त्वचोः त्वक्षु हे त्वचः स्त्रजः स्रजः स्रग्भिः लग्भ्यः स्त्रग्भ्यः स्त्रजे स्त्रजाम् त्वचि सं०हे त्वक्, त्वग् हे त्वचौ एवं वाच्-सुचमुख्या: 1 अथ जान्तः । 'स्रक्, स्रग स्रजौ स्रजम् रजौ स्रजा स्त्रग्भ्याम् स्त्रग्भ्याम् स्त्रजः स्त्रग्भ्याम् स्त्रजः स्रजोः स्रजि स्त्रजोः सं० हे स्रक्, स्त्रम् हे स्रजौ एवं स्फेिजप्रभृतयः । अथ तान्तः । योषित्, योषिद् योषितौ योषितौ योषिद्भ्याम् योषिते योषिद्भ्याम् योषितः योषिद्भ्याम् योषितः योषितोः योषिति योषितोः सं०हे योषित्,योषिद् हे योषितौ एवं तडित्-विद्युत्-हरित्-सरित्प्रभृतयः । स्त्रक्षु हे स्त्रजः योषितम् योषिता योषितः योषितः योषिद्भिः योषिद्भ्यः योषिद्भ्यः योषिताम् योषित्सु हे योषितः १. चवर्गदृगादीनां च [२-३-४८ का०] A.I २. पा० स्पमुख्याः A.B.I ३. C. प्रतौ प्रथमायाः द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनसोस्तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy