SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ४० अनुसन्धान ४९ सम्पदे अथ दान्तः । 'सम्पत्, सम्पद् सम्पदौ सम्पदः सम्पदम् सम्पदौ सम्पदः सम्पदा सम्पद्भ्याम् सम्पद्भिः सम्पद्भ्याम् सम्पद्भ्यः सम्पदः सम्पद्भ्याम् सम्पद्भ्यः सम्पदः सम्पदोः सम्पदाम् सम्पदि सम्पदो: सम्पत्सु सं०हे सम्पत्, सम्पद् हे सम्पदौ हे सम्पदः एवमापद्-प्रेतिपद्-दृषद्-शरद्-संविद्-सद्-परिषद्-विपद्-"संसद्प्रभृतयः । अथ धान्तः । ५क्षुत्, क्षुद् क्षुधौ क्षुधः क्षुधम् क्षुधौ क्षुधा क्षुद्भ्याम् क्षुद्भिः क्षुद्भ्याम् क्षुद्भ्यः क्षुद्भ्याम् क्षुद्भ्यः क्षुधः क्षुधोः क्षुधाम् क्षुधि क्षुधोः क्षुत्सु सं०हे क्षुत्,क्षुद् हे क्षुधौ हे क्षुधः एवं क्रुध्-समिद्प्रभृतयः । अथ नान्तः । पामा पामानौ पामानः पामानम् पामानौ पाम्नः क्षुधः क्षुधे क्षुधः १. C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः द्विवचनस्य तथा सप्तम्याः बहुवचनस्य रूपाणि सन्ति । २. C. प्रतौ नास्ति । ३.४. A.B. प्रतौ नास्ति । ५. अघोषे प्रथम [२-३-६१ का०] A.C. प्रतौ प्रथमायाः सर्वाणि, द्वितीयायाः एकवचनस्य, तृतीयायाः एकद्विवचनयोस्तथा सप्तभ्या: बहुवचनस्य रूपाणि सन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy