SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ३८ काष्ठतक्षः काष्ठतक्षि सं० हे काष्ठतट्, काष्ठतड् एवं साधुतक्ष- गोरक्ष 'स्त्रीत्वे इति व्यञ्जनान्ताः पुंलिङ्गाः समाप्ताः । काष्ठतक्षोः काष्ठतक्षोः हे काष्ठतक्षौ १५ त्वक्, त्वग् त्वचम् त्वचा त्वचे त्वचः त्वच: १. C. प्रतौ एषः पाठो नास्ति । ३. पा० त्वग्वाचौ A.B.C. ५. पा० स्पक् A., स्पक् B. J ७. पा० ०त्रिषभौ C. 1 ९. पा० तृट् C. 1 ११. पा० चाऽऽशी: C. 1 त्वच्वाचा स्रुच्स्रजौ स्फिग् च योषिच्च तडिद्विधुतौ । सम्पदापत्प्रतिपच्च दृषच्छरच्च संविदः ॥१॥ सत्संसदौ परिषत् 'क्षुधू समिधौ पापसीमानौ । आपः ककुत्रिष्टुभौ च गीर्ध: 'पूर्द्धादिदिग्दृशः ॥ २॥ रुट् 'वृट् प्रावविप्रुषौ श्वाऽऽशीः सजूः सुमनास्तथा । १३ उपानह्प्रमुरवाः प्राज्ञैर्व्यञ्जनान्ताः स्मृताः स्त्रियाम् ॥३॥ १४ अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः आरभ्यन्ते । तत्र प्रथमं चान्तः । Jain Education International त्वचौ त्वचौ त्वग्भ्याम् त्वग्भ्याम् त्वग्भ्याम् त्वचो: अनुसन्धान ४९ १३. पा० उपानहमुखा C. 1 १५. चवर्गदृगादीनां च [२-३-४८ का०] A काष्ठताम् काष्ठतट्सु हे काष्ठतक्षः For Private & Personal Use Only त्वग्भ्यः त्वग्भ्यः त्वचाम् २. A. B. प्रतौ नास्ति । ४. पा० स्कच्त्रजौ A. B., स्रुचस्रुचौ C. I ६. पा० क्षुत्स० A.B.I ८. पा० पूर्वार्द्वादिव्० C. 1 १०. पा० प्रावृट्वि० C. १२. पा० सुमनस्तथा C. 1 १४. पा० एतेषु चान्ताः स्त्रीलिङ्गाः शब्दाः प्रारभ्यन्ते C. I त्वचः त्वचः त्वग्भिः www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy