SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २४ अनुसन्धान ४९ अथ खान्तः । 'चित्रलिक, चित्रलिग चित्रलिखौ चित्रलिखः चित्रलिखम् चित्रलिखौ चित्रलिखः चित्रलिखा चित्रलिग्भ्याम् चित्रलिग्भिः चित्रलिखे चित्रलिग्भ्याम् चित्रलिग्भ्यः चित्रलिखः चित्रलिग्भ्याम् चित्रलिग्भ्यः चित्रलिखः चित्रलिखोः चित्रलिखाम् चित्रलिखि चित्रलिखोः चित्रलिक्षु सं०हे चित्रलिक,चित्रलिग् हे चित्रलिखौ . हे चित्रलिख: अथ चान्तः । अम्बुमुक्,अम्बुमुग् अम्बुमुचौ अम्बुमुचः अम्बुमुचम् अम्बुमुचौ अम्बुमुचः अम्बुमुचा अम्बुमुग्भ्याम् अम्बुमुग्भिः अम्बुमुचे अम्बुमुग्भ्याम् अम्बुमुग्भ्यः अम्बुमुचः अम्बुमुग्भ्याम् अम्बुमुग्भ्यः अम्बुमुचः अम्बुमुचोः अम्बुमुचाम् अम्बुमुचि अम्बुमुचोः अम्बुमुक्षु सं०हे अम्बुमुक्,अम्बुमुग् हे अम्बुमुचौ हे अम्बुमुचः एवं पयोमुच् । क्रुञ्च्शब्दः । क्रुञ्चौ क्रुञ्चः सप्तम्यां तु क्रुक्षु, क्रुङ्सु अथ छान्तः । "शब्दप्राड्, शब्दप्रात् शब्दप्राछौ शब्दप्राछः १. अघोषे प्रथमोऽशिटः [सि० १-३-५०] ख् क् A. २. चजः कगम् [सि० २-१-८६] चकार क्, विरामे वा [सि० १-३-५१] A. प्रथमाया: द्वितीयायाश्च सर्वाणि, तृतीयायाः एकद्विवचनयोस्तथा सप्तम्याः बहुवचनस्य सन्ति C.I ३. युजञ्चकुञ्चो नो ङः [सि० २-१-७१] A.। ४. यज-सृज-मृज-राज-भ्राज-भ्रस्ज-व्रश्च-परिव्राजः शः षः [सि०२-१-८७] छ्ष्, । हशषछान्तेजादीनां ङः [२-३-४६ का०] छ ड्, वा विरामे [२-३-६२ का०] डस्य ट A. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy