________________
सप्टेम्बर २००९
२३
अस्थेने अस्थिभ्याम्
अस्थिभ्यः अस्थ्नः अस्थिभ्याम्
अस्थिभ्यः अस्थनः अस्थ्नोः
अस्थ्नाम् अस्थिन, अस्थिनि अस्थ्नोः
अस्थिषु सं०हे अस्थि,अस्थे हे अस्थिनी .हे अस्थीनि एवं दध्यादयः त्रयः । अथ उकारान्ताः ।
जत्वम्बुमधुवस्तूनि जानुमसुत्रपूणि च । अश्रुश्मेश्रुकसेरूणि जतु[तु]म्बुरु षण्ढके(?) ॥१॥
जितुनी
जतुनी जतुना जतुभ्याम्
जतुभिः जतुने जतुभ्याम्
जतुभ्यः जतुभ्याम्
जतुभ्यः जतुनः जतुनोः
जतूनाम् जतुनि जतुनोः
जतुषु सं०हे जतो,जतु हे जतुनी हे जतूनि एवमम्बुप्रभृतयः ।
इति स्वरान्ताः शब्दा नपुंसकाः ।।
जतु
जतु
जतूनि जतूनि
जतुनः
अथ व्यञ्जनान्ताः प्रारभ्यन्ते । तत्र प्रथमं पुंलिङ्गाः ।
"चित्रलिखम्बुमुक् शब्द-प्राट् ५भूभुक्सुगंणौ तथा । मरुच्च बलिभिद् ज्ञान-भुद् राजविदभौ तथा ॥१॥ विडुशनसौ मधुलिट् दामलिट् “काष्ठतट तथा ।
व्यञ्जनान्ताः स्मृताः पुंसि बालव्युत्पत्तिहेतवे ॥२॥ १. पा० वावु A.B.!
२. पा० स्मश्रु A.B.C.I ३. अनामस्वरे नोऽन्तः [सि० १-४-६४] A.I ४. पा० चित्रलिड्गम्बुमुक् A.B.C.। ५. पा० भूभृक् A.B.I
६. पा० सगुणौ A.B.! ७. पा० राजविदुभौ C.I
८. पा० काष्टतट A.B.C.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org