SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ तवक, ते त्वयकि 'अतित्वम् अतित्वाम् अतित्वया अतितुभ्यम् अतित्वत् अतितव अतित्वयि अतित्वम् अतियुवाम् अतियुवया अतितुभ्यम् अतियुवत् अतितव अतियुवयि अतित्वम् अतियुष्माम् अतियुष्मया अतितुभ्यम् अतियुष्मत् अतितव अतियुष्मयि युवकयोः, वाम् युवकयोः Jain Education International अतित्त्वाम् अतित्वाम् अतित्वाभ्याम् अतित्वाभ्याम् अतित्वाभ्याम् अतित्वयोः अतित्वयोः अतियुवाम् अतियुवाम् अतियुवाभ्याम् अतियुवाभ्याम् अतियुवाभ्याम् अतियुवयोः अतियुवयोः अतियुष्मान् अतियुष्मान् अतियुष्माभ्याम् अतियुष्माभ्याम् अतियुष्माभ्याम् अतियुष्मयोः अतियुष्मयोः [अस्मद्शब्द:-] अहम् माम्, मा नौ मया आवाभ्याम् १. २. ३. C. प्रतौ एतानि रूपाणि न सन्ति । ४. आवाभि: C आवाम् आवाम्, For Private & Personal Use Only युष्माककम्, वः युष्मकासु अतियूयम् अतित्वान् अतित्वाभिः अतित्वभ्यम् अतित्वत् अतित्वयाम् अतित्वासु अतियूयम् अतियुवान् अतियुवाभिः अतियुवभ्यम् अतियुवत् अतियुवयाम् अतियुवासु अतियूयम् अतियुष्मान् अतियुष्माभिः अतियुष्मभ्यम् अतियुष्मत् अतियुष्मयाम् अतियुष्मासु वयम् अस्मान्, नः ४ अस्माभिः ७९ www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy