________________
सप्टेम्बर २००९
इमके इमके, एने
इमकानि इमकानि, एनानि
नपुंसके
इमकम् इमकम्, एनम्
शेषं पुंलिङ्गवत् । [किम्शब्दः]
'कः
को
कम्
कान्
केन
कस्मै कस्मात् कस्य कस्मिन्
काभ्याम् काभ्याम् काभ्याम् कयोः कयोः
केभ्यः केभ्यः
केषाम्
केषु
स्त्रियाम्
का
काम्
कया कस्यै
काः काः काभिः काभ्यः काभ्यः कासाम्
काभ्याम् काभ्याम् काभ्याम् कयोः कयोः
कस्याः
कस्याः
कस्याम् नपुंसके
कासु
किम्
कानि कानि
किम्
शेषं पुंलिङ्गवत् । - अक्यप्येवं साकस्य कादेशात् । ।
३. A.B. प्रतौ किम्शब्दस्य रूपाण्येव न सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org