SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००९ [शुच्याम्] शुचौ सं० हे शुचे नपुंसके 'शुचि शुचि शुच्या शुचिने, शुचये शुचिनः शुचेः 7 शुचिनः शुचेः शुचिनि, शुचौ सं० हे शुचे, शुचि अथ ईकारान्ताः । नपुंसके तु ग्रामणि ग्रामणि ग्रामणीः पुंस्त्रियोः पूर्ववत् । ग्रामणिना ग्रामण्या, ग्रामण्ये, ग्रामणिने ग्रामण्यः, ग्रामणिनः ग्रामण्यः, ग्रामणिनः ग्रामण्याम्, ग्रामणिनि सं० हे ग्रामणि, ग्रामणे शुच्यो: हे शुची शुचिनी शुचिनी शुचिभ्याम् शुचिभ्याम् शुचिभ्याम् शुचिनो, शुच्योः शुचिनोः शुच्योः हे शुचिनी Jain Education International ग्रामणिनी ग्रामणिनी ग्रामणिभ्याम् ग्रामणिभ्याम् ग्रामणिभ्याम् ग्रामण्योः, ग्रामणिनो: ग्रामण्योः, ग्रामणिनोः हे ग्रामणिनी शुचिषु हे शुचयः For Private & Personal Use Only शुचीनि शुचीनि शुचिभिः शुचिभ्यः शुचिभ्यः शुचीनाम् शुचिषु हे शुचीनि ग्रामणीनि ग्रामणीनि ग्रामणिभिः ग्रामणिभ्यः ग्रामणिभ्यः एवमग्रणीप्रभृतयः शोभना धीर्यस्येति बहुव्रीहौ सुधीः । पुंस्त्रियोः पूर्ववत् । १. शुचि शुचिनी शुचीनि वारिवत् A. B. 1 २. नामिनः स्वरे [२-२-१२ का०] अनेन नुरागम: A.I ३. अथ ईकारान्ताः पूर्ववत् A. B., पश्चाद् ग्रामणि- इति रूपाणि सन्ति । पा० ग्रामणिनाम् A.B.C.I ४. ६१ ग्रामण्याम्, *ग्रामणीनाम् ग्रामणिषु हे ग्रामणीनि www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy