________________
३४
अनुसन्धान ४९
उशनसः
उशनोभ्याम् उशनोभ्यः उशनसः
उशनसोः
उशनसाम् उशनसि
उशनसोः
उशनस्सु 'सं० हे उशन:,उशनन्, उशन हे उशनसौ हे उशनसः एवं पुरुदंशस् ।
सं०हे पुरुदंशः हे पुरुदंशसौ हे पुरुदंशसः एवमनेहस् । प्रचेतस्शब्दे तु सौ परेप्रचेताः
प्रचेतसौ प्रचेतसः प्रचेतसम्
प्रचेतसौ
प्रचेतसः प्रचेतसा० शेषं पूर्ववत् । एवं चन्द्रमस्-संश्रोतस्-विष्टर श्रवस्-'उच्चैःश्रवस्-कृत्तिवासस्-जग्मिवस् । "जग्मिवान्
जग्मिवांसौ जग्मिवांसः जग्मिवांसम्
जग्मिवांसौ
“जग्मुषः जग्मुषा
'जग्मिवद्भ्याम् जग्मिवद्भिः जग्मुषे०
जग्मिवद्भ्याम् जग्मिवद्भ्यः जग्मुष०
जग्मिवद्भ्याम् जग्मिवद्भ्यः जग्मुषः
जग्मुषोः जग्मुषाम् १. संबोधने वोशनसो नश्चामन्त्र्ये सौ [सि०१-४-८०] इति सूत्रेण विकल्पेन सकारलोपे कृते
च रूपत्रयम् A.B. उशनः पुरुर्दशोऽनेहसां सावनन्तः [२-२-२२ का०] तत्राऽनिर्दिष्टमिति
न्यायात् त्रीणि रूपाणि भवन्ति A. I २. C. प्रतौ एतानि रूपाणि न सन्ति । •३. पा० प्रचेतस् शब्दे तु सौ प्रचेताः शेषं पूर्ववत् C. ४. पा० शुश्रो० C. ५. C. प्रतौ नास्ति। ६. A.B. प्रतौ नास्ति। ७. A.B. प्रतौ विद्वस्शब्दस्य रूपाणां पश्चाद् जग्मिवस्शब्दस्य रूपाणि सन्ति । ऋदुदितः __ [सि०१-४-७०] नोऽन्त, स्महतोः [सि०१-४-८६] दीर्घत्वम्, ततः C.. ८. क्वसुष् मतौ च [सिं० २-१-१०५] उत्वम् A., अधुट्स्वरादौ सेटकस्याऽपि
वन्सेर्वशब्दस्योत्वम् [२-२-४६ का०] A. क्वसुष् मतौ च [सि०२-१-१०५] इत्यनेन C. ९. धुटस्तृतीयः [सि. २-१-७६] सस्य दत्वे C.I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org