SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ३४ अनुसन्धान ४९ उशनसः उशनोभ्याम् उशनोभ्यः उशनसः उशनसोः उशनसाम् उशनसि उशनसोः उशनस्सु 'सं० हे उशन:,उशनन्, उशन हे उशनसौ हे उशनसः एवं पुरुदंशस् । सं०हे पुरुदंशः हे पुरुदंशसौ हे पुरुदंशसः एवमनेहस् । प्रचेतस्शब्दे तु सौ परेप्रचेताः प्रचेतसौ प्रचेतसः प्रचेतसम् प्रचेतसौ प्रचेतसः प्रचेतसा० शेषं पूर्ववत् । एवं चन्द्रमस्-संश्रोतस्-विष्टर श्रवस्-'उच्चैःश्रवस्-कृत्तिवासस्-जग्मिवस् । "जग्मिवान् जग्मिवांसौ जग्मिवांसः जग्मिवांसम् जग्मिवांसौ “जग्मुषः जग्मुषा 'जग्मिवद्भ्याम् जग्मिवद्भिः जग्मुषे० जग्मिवद्भ्याम् जग्मिवद्भ्यः जग्मुष० जग्मिवद्भ्याम् जग्मिवद्भ्यः जग्मुषः जग्मुषोः जग्मुषाम् १. संबोधने वोशनसो नश्चामन्त्र्ये सौ [सि०१-४-८०] इति सूत्रेण विकल्पेन सकारलोपे कृते च रूपत्रयम् A.B. उशनः पुरुर्दशोऽनेहसां सावनन्तः [२-२-२२ का०] तत्राऽनिर्दिष्टमिति न्यायात् त्रीणि रूपाणि भवन्ति A. I २. C. प्रतौ एतानि रूपाणि न सन्ति । •३. पा० प्रचेतस् शब्दे तु सौ प्रचेताः शेषं पूर्ववत् C. ४. पा० शुश्रो० C. ५. C. प्रतौ नास्ति। ६. A.B. प्रतौ नास्ति। ७. A.B. प्रतौ विद्वस्शब्दस्य रूपाणां पश्चाद् जग्मिवस्शब्दस्य रूपाणि सन्ति । ऋदुदितः __ [सि०१-४-७०] नोऽन्त, स्महतोः [सि०१-४-८६] दीर्घत्वम्, ततः C.. ८. क्वसुष् मतौ च [सिं० २-१-१०५] उत्वम् A., अधुट्स्वरादौ सेटकस्याऽपि वन्सेर्वशब्दस्योत्वम् [२-२-४६ का०] A. क्वसुष् मतौ च [सि०२-१-१०५] इत्यनेन C. ९. धुटस्तृतीयः [सि. २-१-७६] सस्य दत्वे C.I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229306
Book TitleShabda Sanchay
Original Sutra AuthorN/A
AuthorDharmkirtivijay
PublisherZZ_Anusandhan
Publication Year
Total Pages97
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size999 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy